________________
षट्खंडागम की शास्त्रीय भूमिका
१७४.
हजार बतलाया गया है। इससे जान पड़ता है कि दृष्टिवाद के अन्तर्गत प्रथमानुयोग में सर्व कथावर्णन बहुत संक्षेप में किया गया था । पुराणवाद का विस्तार पीछे पीछे किया गया होगा।
नन्दिसूत्र की टीका में मंडिकानुयोग के अन्तर्गत चित्रान्तरगण्डिका का बड़ा ही विचित्र और विस्तृत परिचय दिया है। पहले उन्होंने बतलाया है कि -
'कुलकराणां गण्डिकाः कुलकरगण्डिकाः, तत्र कुलकराणां विमलवाहनादीनां पूर्वभवजन्मादीनि सप्रपञ्चमुपवर्ण्यन्ते । एवं तीर्थकरगण्डिकादिष्वभिधानवशतो भावनीयं 'जाव चित्तंतरगंडिआउ' त्ति ।
अर्थात् कुलकरगण्डिका में विमलवाहनादि कुलकरों के पूर्वभव जन्मादि का सविस्तर वर्णन किया गया है । इसी प्रकार तीर्थंकरादि गंडिकाओं में उनके नामानुसार विषय वर्णन समझ लेना चाहिये जहां तक कि चित्रान्तरगंडिका नहीं आती । फिर चित्रान्तरगण्डिका का परिचय इस प्रकार प्रारम्भ किया गया है -
'चित्रा अनेकार्थाः, अन्तरे ऋषभाजिततीर्थकरापान्तराले गण्डिका: चित्रान्तरगण्डिकाः। एतदुक्तं भवति - ऋषभाजिततीर्थकरान्तराले ऋषभवंशसमुद्भूतभूपतीनां शेषगतिगमनव्युदासेन शिवगतिगमनानुत्त - रोपपातप्राप्तिप्रतिपादिका गण्डिकाश्चित्रान्तर गण्डिकाः । तासां च प्ररूपणा पूर्वाचार्यैरेवमकारि - इह सुबुद्धिनामा सगरचक्रवर्तिनी महामात्योऽष्टापदपर्वते सगरचक्रवर्तिसुतेभ्य आदित्ययशः प्रभृतीनां भगवदृषभवंशजानां भूपतीनामेवं संख्यामाख्यातुमपक्रमते स्म । आह च
-
"
“आइच्चजसाईणं उसभस्स परंपरानरवईणं । सयरसुयाण सुबुद्धी इणमो संखं परिकहे ॥ १ ॥
आदित्ययशः प्रभृतयो भगवन्नाभेयवंशजास्त्रिखण्डभरतार्द्धमनुपाल्य पर्यन्ते परमेश्वेरीं दीक्षामाभिगृह्म तत्प्रभावतः सकलकर्मक्षयं कृत्वा चतुर्दृश लक्षा निरन्तरं सिद्धिमगमन् । तत एकः सर्वार्थसिद्धौ, ततो भूयोऽपि चतुर्द्दश लक्षा निरन्तरं निर्वाणे, ततोऽप्येकः सर्वार्थसिद्धे महाविमाने । एवं चतुर्द्दशलक्षान्तरितः सर्वार्थसिद्धावेकैकस्तातद्वक्तव्यो यावत्तेऽप्येकृका असंख्येया भवन्ति । ततो भूयश्चतुर्द्दश लक्षा नरपतीनां निरन्तरं निर्वाणे, ततो द्वौ सर्वार्थसिद्धे । ततः पुनरपि चतुर्द्दश लक्षा निरन्तरं निर्वाणे । ततो भूयोऽपि द्वौ सर्वार्थसिद्धे । एवं चतुर्द्दश लक्षा २ लक्षान्तरितौ द्वौ २ सर्वार्थसिद्धे तावद्वक्तव्यौ यावत्तेऽपि द्विक २ संख्यया असंख्येया भवन्ति । एवं त्रिक २ संख्यादयोऽपि प्रत्येक कम संख्येयास्तावद्वक्तव्या: यावन्निरन्तरं चतुर्द्दश