________________ कातन्त्ररूपमाला वर्गप्रथमाः पदान्ताः स्वरघोषवत्सु तृतीयान् // 18 // पदान्ता वर्गप्रथमा: स्वरेषु घोषवत्सु च परेषु स्ववर्गतृतीयानापद्यन्ते। वर्गप्रथमातिक्रमे कारणाभावात / वागत्र / वाग्जयति / अजत्र / अज्गच्छति / षडत्र / षड्गच्छन्ति / तदत्र / तद्गच्छति / ककुबास्त / ककब्जयति / प्रकतिप्रत्यययोः पदयोविभागे सन्धिस्वरात्प्रतिषेधश्च प्रकतिप्रत्यययोविभागो यत्र तत्र नित्यं सन्धिकार्यं भवति / यत्र पदयोर्विभागस्तत्र विकल्पेन सन्धिकार्यं भवति / इति सिद्धम् // वाक् मती। अच् मात्रम् / षट् मुखानि / तत् नयनम् / त्रिष्टुप् मिनोति / इति द्विः स्थिते / / पञ्चमे पञ्चमांस्तृतीयान्नवा // 19 // पदान्ता वर्गप्रथमा: पञ्चमे परे स्ववर्गपञ्चमानापद्यन्ते तृतीयान्न वा। वाङ्मती वाग्मती / अमात्रम् / अज्मात्रम् / षण्मुखानि / षड्मुखानि / तन्नयनम् / तद्नयनम् / त्रिष्टुम्मिनोति / त्रिष्टुब्मिनोति / / प्रत्यये पञ्चमे पञ्चमान्नित्यम्॥७०॥ पदान्ता वर्गप्रथमा नित्यं स्ववर्गपञ्चमानापद्यन्ते प्रत्ययपञ्चमे परे। वाङ्मात्रम्।. अज्मात्रम्। षण्मात्रम् / तन्मयम् / ककुम्मात्रम् // वाक् शूरः / अच् शेष: / षट् श्यामा: / तत् श्वेतम् / त्रिष्टुप् श्रुतम् / इति स्थिते। वाक् + अत्र, वाक् + जयति, अच् + अत्र, अच्+ गच्छति, षट् + अत्र, षट् + गच्छन्ति, तत् + अत्र, तत् + गच्छति, ककुप् + आस्ते, ककुप् + जयति। इस प्रकार से दो-दो शब्द हैं। स्वर और घोषवान् व्यंजनों के आने पर वर्ग का प्रथम अक्षर यदि पद के अन्त में : है तो वह अपने वर्ग का तृतीय अक्षर हो जाता है // 68 // ____वाग् + अत्र 'व्यंजनमस्वरं परवर्णं नयेत्' इस सूत्र से स्वर रहित व्यंजन, स्वर में मिल जाता है। अत: वागत्र, वाग्जयति, अज् + अत्र = अजत्र, अज्गच्छति, षडत्र, षड्गच्छन्ति, तदत्र, तद्गच्छति, ककुबास्ते, , ककुब्जयति। वाक् + मती, अच् + मात्रम्, षट् + मुखानि, तत् + नयनम्, त्रिष्टुप् + मिनोति। पंचम अक्षर के आने पर प्रथम अक्षर के स्थान में पंचम या तृतीय अक्षर वैकल्पिक हैं // 69 // पंचम अक्षर के आने पर पदांत वर्ग का प्रथम अक्षर अपने वर्ग का पंचम अक्षर या तृतीय अक्षर हो जाता है। वाक् + मती = वाङ्मती या वाग्मती, अमात्रं, अज्मात्रं, षण्मुखानि, षड्मुखानि, तन्नयनम्, तद्नयनम् / त्रिष्टुम्मिनोति, त्रिष्टुब्मिनोति। वाक् + मात्रम्, अच् + मात्रम्, षट् + मात्रम, तत् + मयम्, ककुप् + मात्रम् / प्रत्यय सम्बन्धी पंचम अक्षर के आने पर नियम से पंचम ही होता है // 70 // पदांत प्रथम अक्षर को स्ववर्ग का पंचम अक्षर ही होता है। प्रत्यय का पंचम अक्षर आने पर। वाङ्मात्रम्, अज्मात्रम्, षण्मात्रम्, तन्मयम्, ककुम्मात्रम्। वाक् + शूरः, अच् + शेषः, षट् + श्यामा:, तत् + श्वेतम्, त्रिष्टुप् + श्रुतम् /