Book Title: Katantra Vyakaran
Author(s): Gyanmati Mataji
Publisher: Digambar Jain Trilok Shodh Sansthan

Previous | Next

Page 344
________________ तिङन्त: 309 क्लमु ग्लानौ / अक्लमत् / मदीहर्षे / अमदत् / असु क्षेपणे / अपासत् / यसु प्रयत्ने / अयसत् / जसु मोक्षणे / अजसत् / तसु दसु उपक्षये / अतसत् / अदसत् / वसु स्तम्भे / अवसत् / प्लुष दाहे / अप्लुषत् / विष प्रेरणे। अविषत् / कुश श्लेषणे / अकुशत् / बुस उत्सर्गे। अबुसत् / मुश खण्डने / अमुशत् / मसि परिणामे / अमसत् / लुठ विलोडने / अलुठत् / उच समवाये / औचत् / भृश भ्रंश अध:पतने / अभृशत् / वृश वरणे / अवृशत् / कृश तनूकरणे / अकृशत् / जितृष पिपासायां / अतृषत् / तुष हृष तुष्टौ / अतुषत् / अहषत् / कुप क्रुध रुष रोषे / अकुपत् / अक्रुधत् / अरुषत् / डिप क्षेपे / अडिपत् / स्तुप समुच्छाये। अस्तुपत् / गुप व्याकुलत्वे / अगुपत् / युप रुप लुप विमोहने / अयुपत् / अरुपत् / अलुपत् / लुभ गायें / अलुभत् / क्षुभ संचलने। अक्षुभत्। नभ तुभ हिंसायां। अनभत् अतुभत् / क्लिन्दू आर्दीभावे। अक्लिन्दत् / जिमिदा स्नेहने। अमिदत् / विश्विदा मोचने। आक्ष्वदत् / ऋध वृद्धौ / आर्द्धत् / गृधु अभिकांक्षायां। अगृधत् / इति पुषादिः / पुषादिद्युतादीत्यण् प्रत्ययः / धुत शुभ रुच दीप्तौ / अद्युतत् अद्योतिष्ट / एवं सर्वत्र आत्मनेपदेऽपि / अशुभत् / अरुचत् / चित आवरणे। श्वितादीनां ह्रस्वः // 489 // श्वितादीनां ह्रस्वो भवति / अश्वितत् / घुट परिवर्तने / अघुटत् / रुट लुट लुठ प्रतीघाते / अरुटत् / अलुटत् / अलुठत् / क्षुभ संचलने / अक्षुभत् / श्रंस भ्रंस अवलंसने। अश्रसत् / अभ्रसत् / ध्वंस गतौ च। अध्वसत् / टेंभु विश्वासे / अस्रभत् / वृत वर्तने / अवृतत् / वृद्ध वृद्धौ / वृधु वर्धने / अवृधत् / शृद्ल शब्दकुत्सायां। अशृदत् / स्यन्दू प्रस्रवणे। अस्यदत्। कृपू सामर्थ्ये / अकृपत्। गृधु अभिकांक्षायां / अगृधत्। ऋतो लुत्॥४९०॥ कृपेर्धातो: ऋतो लुत् भवति / अक्लृपत् / इति द्युतादिः॥ परिणामे = अमसत्। लुठ- विलोडन = अलुठत्। उच्–समवाये = औचत्। भ्रश, भ्रंशअध:पतन-अभृशत्। वृश-वरण करना= अवृशत् / कृश-तनू करना अकृशत् / तृष-प्यास अतृषत् / तुष हृष—तुष्ट होना = अतुषत्, अहषत् / अकुपत् / अरुषत् अक्रुधत् / डिप-क्षेपण करना = अडिपत् / षुप्–समुच्छाये = अस्तुपत् गुप-व्याकुलता = अगुपत् / युप, रुप, लुप-विमोहन अयुपत् अरुपत् अलुपत्। लुभ-गृद्धता= अलुभत्। अशुभत्। नभ तुभ हिंसा= अनभत् अतुभत् / क्लिन्दू-गीला होना। अक्लिन्दत् / जिमिदा-स्नेह करना = अमिदत् / त्रिविदा-मोचन = अक्ष्वदत् / ऋध-वृद्धि होना = आर्द्धत् / गृधु-अभिकांक्षा-अगृधत् / इति पुषादिः / धुत शुभ रुचदीप्त होना = अद्युतत् / अद्योतिष्ट। इसी प्रकार से सर्वत्र आत्मनेपद में भी रूप चलते हैं। अशुभत् अरुचत् / श्वित्-आवरण करना। श्वित आदि को ह्रस्व हो जाता है // 489 // अश्वितत् / घुट-परिवर्तन होना = अघुटत् / रुट लुट लुठ–प्रतिघात होना = अरुटत् अलुटत् अलुठत्। स्रेस् भंस्-अस्रसत्, अभ्रसत्। अध्वसत् टेंभु-विश्वास = अस्रभत्। वृत-वर्तने = अवृतत्। वृद्ध-वृद्धि होना। वृधु-वर्धित होना = अवृधत् / शृद् = शब्द कुत्सा में = अशृदत् / स्यंदू-प्रस्रवण करना = अस्यंदत् / कृपू-सामर्थ्य = अकृपत् / अगृधत्। कृप धातु से ऋ को 'लु' हो जाता है // 490 // अक्लुपत्। इति धुतादिः।

Loading...

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444