Book Title: Katantra Vyakaran
Author(s): Gyanmati Mataji
Publisher: Digambar Jain Trilok Shodh Sansthan

View full book text
Previous | Next

Page 415
________________ 380 कातन्त्ररूपमाला 17 पृष्ठ सूत्रक्रमांक सूत्र पृष्ठ सूत्रक्रमांक अव्ययाच्च 134 367 अव्ययसर्वनाम्न: स्वरादन्त्याअरे एनोऽपञ्चम्या दिग्वाचिन: 138 383 त्पूर्वोऽक्क: 135 368 अधिशीस्थासां कर्म 148 416 अत्यादय: कान्त्योर्थ द्वितीयया 152 424 अवादय: क्रुष्टाद्यर्थे तृतीयया 152 425 अष्टन: कपालेषु हविषि 155 434 अल्पस्वरतरं तत्र पूर्वम् 159 442 अव्ययीभावादकारान्ताद्विअन्यस्माल्लुक 451 भक्तीनामपञ्चम्या: अनव्ययविसृष्टस्तु सकारं अघुट स्वरतद्धिते ये 179. 5 कपवर्गयोः .167 472 असन्तमायामेधास्रग्भ्यो अन्तस्थो डे पों: 182 . 513 वा विन अत् कुव च 186 528 अभूतद्भावे कृभ्वांस्तषु अथ त्यादयो विभक्तयः विकारात् च्वि: प्रदर्श्यन्ते 1951 अथ परस्मैपदानि अन् विकरण: कर्तरि 199 22 अनि च विकरणे अर पूर्वे द्वे च सन्ध्यक्षरे गुण: 199 / 24 असन्ध्यक्षरयोरस्य तौ अस्मद्युत्तमः 200 28 तल्लोपश्च 26 अस्य वमोर्दीर्घः 200 29 अड्धात्वादिॉस्तन्यद्यअनिदनुबन्धानाम तनीक्रियातिपत्तिषु गुणेऽनुषङ्ग लोप: 210 56 अर्ते: ऋच्छः 213 अदादे ग्विकरणस्य 214 अघोषेष्वशिटांप्रथमः 214 अदोन अवर्णस्याकारः 216 अयीयें 217 93 अस्तेरादेः 218 अस्ते: सौः 218 98 अस्ते: अस्तेर्दिस्योः 218 102 अस्ते: 219 103 अस्तेभूरसार्वधातुके 219 104 अभ्यस्तानामाकारस्य अदाब दाधौ दा 231 163 अभ्यस्तानामुसि 232 167 अभ्यास्यादि व्यञ्जनमवशेष्यम 233 171 अर्तिपिपत्योश्च 233 अभ्यासस्यासवणे 234 176 अभ्यस्तस्य चोपधाया नामिनः . अशनार्थे भुजा 240 203 स्वरे गुणिनि सार्वधातुके 235 181 अस्योपधाया दीघों अनिडेकस्वग्रदात: 248 233 वृद्धिर्नामिनामिनिचट्सु 246 222 अद्यतनीक्रियातिपत्त्योर्गी वा 249 236 अस्य च दीर्घः 250 245 अदेर्घस्लु सनद्यतन्यो: 254 262 अर्तिसत्यारणि 264 अस्यतेस्थोन्तः . 255 268 216 218 255264 अस्यतस्यान्त

Loading...

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444