________________ व्यञ्जनान्ता: पुल्लिङ्गाः नोतो वः॥२६८॥ अदञ्च इत्येतस्य उतो वत्वं च भवति / अनुषङ्गश्चाक्रुञ्चेत् इति नलोप: / अञ्चेरलोप: पूर्वस्य च दीर्घ इति अकारलोप: पूर्वस्य च दीर्घा भवति। अदमुईच:। अदमुईचा। अनुषङ्गश्चाक्रुञ्चेत् नलोप: / चवर्गदृगादीनां च गत्वं / अदमुयग्भ्यां / अदमुयग्भिः / पूर्ववत् अनुषगलोपो गत्वं च / अघोषे प्रथम: / क् / नामिकरेत्यादिना षत्वं / अदमुयक्षु / अमुङ् / अमुचौ / अमुञ्च: / अमुञ्च / अमुचौ / अमुद्रीच: / अमुद्रीचा। अमुः भ्यां / अमुग्भिः / अमुक्षु / अमुमुयङ् / अमुमुयञ्चौ। अमुमुयश्च: / अमुमुयञ्च / अमुमुयश्चौ / अमुमुईच: / अमुमुईचा। अमुमुयग्भ्यां / अमुमुयग्भिः / अमुमुयक्षु / अदयङ् / अदध्रुश्चौ / अदञ्चः / अदाश्च / अदचौ / अदद्रीच: / अदद्रीचा / अदङ्ग्भ्यां / अदग्भिः / अदक्षु / पहले 'अदमुयञ्च' शब्द. चलाया है। जो कि प्रत्यञ्च् के समान है। अदमुयञ्च् + शस् 'अनुषंगश्चाक्रुश्चेत्' से न् का लोप हो गया। 'अञ्चरलोप: पूर्वस्य च दीर्घः' इस २६३वें सूत्र से अदमुइ+ अञ्च के 'अ' का लोप होकर पूर्व के स्वर 'इ' को दीर्घ हुआ एवं अदमुईच: बना। - अदमुयञ्च के उकार को 'व्' नहीं होता है // 268 // अदमुयञ्च+भ्याम् 'अनुषंगश्चाक्रुश्चेत्' से अनुषंग का लोप होकर 'चवर्गदृगादीनां च' सूत्र से च् को ग् होकर 'अदमुयग्भ्याम्' बना। सुप् में अदमुयम् + सु 'अघोषे प्रथम:' से ग् को क् एवं 'नामिकरपर:' इत्यादि सूत्र से स् को प् होकर 'कषयोगे क्ष:' से क्ष् होकर अदमुयक्षु बना। ___ दूसरा शब्द अमुञ्च् है / पाँच रूप बनने के बाद अमुञ्च् + शस् अनुषंग का लोप। अञ्च् के अ का लोप होकर पूर्व को दीर्घ-अमुद्रि अञ्च् + शस् = अमुद्रीच: बना। अमुञ्च् + भ्याम् अनुषंग का लोप एवं च को ग् होकर 'अमुभ्याम्' बना। - अमुञ्च् + सुप्= अमुक्षु बना तीसरा-अमुमुयञ्च् है / पाँच रूप बनने के बाद अमुमुयञ्च् + शस् अमुमुइ अञ्च् + शस् अनुषंग का लोप, अ का लोप पूर्व की इ को दीर्घ होकर अमुमुईच: बना। अमुमुयञ्च + भ्याम् अनुषंग का लोप च् को ग् होकर अमुमुयग्भ्याम् बना। अमुमुयञ्च् + सु / अनुषंग का लोप होकर च को ग् एवं क् तथा सु को षु होकर 'कषयोगे क्ष:' से क्षु होकर अमुमुयक्षु बना। चौथा अदञ्च है / पाँच रूप बनने के पश्चात् अदाञ्च् + शस् अदद्रि अञ्च् + शस् अनुषंग का लोप 'अ' का लोप होकर पूर्व स्वर को दीर्घ हुआ तो अदद्रीच: बना। अदाञ्च् + भ्याम् अनुषंग का लोप एवं च को ग् होकर अदग्भ्याम् / अदाच्+सु अनुषंग का लोप च् को ग् एवं क् तथा सु को षु होकर अदक्षु बना। क्रमश: अदमुयङ् अदमुयञ्चौ अदमुयञ्चः / अदमुईचे अदमुयग्भ्याम् अदमुयग्भ्यः हे अदमुयङ् ! हे अदमुयञ्चौ ! हे अदमुयञ्चः ! | अदमुईचः अदमुयग्भ्याम् अदमुयग्भ्यः अदमुयञ्चम् अदमुयञ्चौ अदमुईचः अदमुईचः अदमुईचोः अदमुईचाम् अदमुईचा अदमुयाभ्याम् अदमुयग्भिः | अदमुईचि अदमुईचोः अदमुयक्षु अमुधुङ् अमुचौ अमुञ्चः / अमुद्रीचे अमुग्भ्याम् अमुधुग्भ्यः , हे अमुचूङ् ! हे अमुघुचौ ! हे अमुञ्चः ! | अमुद्रीचः अमुग्भ्याम् अमुङ्ग्भ्यः अमुधुञ्चम् अमुचौ अमुद्रीचः अमुद्रीचः अमुद्रीचोः अमुद्रीचाम् अमुद्रीचा अमुग्भ्याम् अमुग्भिः | अमुद्रीचि अमुद्रीचोः अमुधुक्षु