________________ 180 कातन्त्ररूपमाला तदस्यास्तीति मन्त्वन्त्वीन् / / 505 // तदिति प्रथमान्तादस्यास्तीत्येतस्मिन्नर्थे मन्तु वन्तु विन् इन् इत्येते प्रत्यया भवन्ति / गावोऽस्य सन्तीति गोमान् / आयुरस्यास्तीति आयुष्मान् / इतिशब्दस्य विवक्षार्थत्वात् अवर्णान्तात् अवर्णोपधात् मकारान्तात् मकारोपधात् धुडन्तात् अशिडन्तात् परो वन्त् प्रत्ययो भवति / अशिडन्तादित्युक्ते सति तद्वचनं सामान्यमेव। तत्र हकारो वर्जनीयः। अवर्णान्तात्-वृक्षाऽस्यास्तीति वृक्षवान्। शालास्यास्तीति शालावान्। इत्यादि। अवर्णोपधात्-तक्षास्यास्तीति तक्षवान्। कर्मास्यास्तीति कर्मवान् / क्वचित्रकारलोपः। मकारान्तात्-इदमस्यास्तीति इदंवान्। किमस्यास्तीति किंवान्। इत्यादि / मकारोपधात्-लक्ष्मीरस्यास्तीति लक्ष्मीवान् / एवं धर्मवान्। इत्यादि। धुडन्तात् / विद्युदस्यास्तीति विद्युत्वान् / वर्गप्रथमा इत्यादिना तृतीये प्राप्ते सति / तसोर्न तृतीयो मत्वर्थे इत्यनेन सूत्रेण तृतीयत्वं न भवति / अशिडन्तादिति किं ? आयुरस्यास्तीति आयुष्मान् / असन्तमायामेधास्त्रग्भ्यो वा विन् / / 506 / / एभ्य: परो विन प्रत्ययो वा भवति / यशोऽस्यास्तीति यशस्वी / पक्षे वन्त यशस्वान / अत्र सकारस्य दकारो विसर्गश्च न भवति / तपोऽस्यास्तीति तपस्वी / तपस्वान् / एवं तेजस्वी तेजस्वान् / धुटां तृतीयः। . धुटां तृतीयो भवति घोषवति सामान्ये / लवर्णतवर्गलसा दन्त्या इति न्यायात् सकारस्य दकारे प्राप्ते सति 'वह इसके है' इस अर्थ में मन्तु, वन्तु, विन, इन् ये चार प्रत्यय होते हैं // 505 // . गाव: अस्य सन्ति इति-गायें इसके पास हैं / गो+जस् विभक्ति का लोप होकर 'गोमन्त्' बना लिंग संज्ञा होकर सि विभक्ति आई अत: 'गोमान्' बना / ऐसे ही आयुः अस्य अस्तीति = 'आयुष्मान्' बना / यहाँ सूत्र का इति' शब्द विवक्षित अर्थ को कहता है मतलब-अवर्णांत से परे, अवर्ण उपधा वालों से परे, मकारांत से परे, मकार उपधावाले से परे, धुट् अन्तवाले शब्दों से परे, अशिट् अन्त वाले से परे, 'वन्त्' प्रत्यय होता है। शिट् अन्त में न होवे ऐसा कहने से यहाँ सामान्य कथन समझना अत: हकार को छोड़ देना चाहिये। अवर्णान्त-वृक्षो अस्यास्ति इति, वृक्ष + सि, वन्तु विभक्ति का लोप होकर 'उ' अनुबन्ध होकर वृक्षवन्त् बना, लिंग संज्ञा होकर विभक्ति आने से 'वृक्षवान्' शब्द बना। ऐसे ही शाला अस्य अस्तीति = शालावान् इत्यादि। अवर्ण उपधा से-तक्षा अस्यास्ति इति, तक्षन् + सि, वन्तु विभक्ति का लोप, नकार का लोप होकर पूर्ववत् 'तक्षवान्' बना। कर्म अस्यास्ति इति कर्मन् +सि वन्तु = कर्मवान्।। ___मकारान्त-इदं अस्यास्तीति = इदंवान्, किमस्यास्तीति = किंवान् / मकारोपधा से लक्ष्मी + सि, वन्तु = लक्ष्मीवान्, धर्मोस्यास्तीति धर्मवान् इत्यादि। धुट् अन्त वाले शब्दों से-विद्युत् अस्यास्तीति = विद्युत्वान् यहाँ “वर्ग प्रथमा: पदान्ता: स्वर घोषवत्सु तृतीयात्" इस ६८वें सूत्र से तकार को तृतीय अक्षर दकार प्राप्त था किन्तु “तसो न तृतीयो मत्वर्थे” इस ५०७वें सूत्र से तृतीय अक्षर नहीं हुआ। वृत्ति में 'शिट् अन्त में न हो ऐसा क्यों कहा ? तो जैसे आयुरस्यास्ति इति आयुष्मान् आयुष शब्द षकारान्त होने से वन्तु प्रत्यय न होकर मन्तु प्रत्यय हुआ है। असन्त माया, मेधा और स्रज शब्दों से 'विन' प्रत्यय विकल्प से होता है // 506 // अस् है अन्त में जिसके ऐसे शब्दों से और उपर्युक्त शब्दों से विन् एवं वन्तु प्रत्यय होते हैं। यशो अस्यास्तीति, यशस्+सि विन्, विभक्ति का लोप होकर यशस्विन् बना। लिंग संज्ञा होकर सि विभक्ति में 'यशस्वी' बना। पक्ष में वन्तु प्रत्यय से यशस्वान् बना। यहाँ सकार को दकार एवं विसर्ग नहीं होता है। ऐसे ही 'तेजो अस्य अस्तीति' तेजस्वान्, तेजस्वी, “धुटां तृतीयः” इस २७५वें सूत्र से धुट् सकार को घोषवान् सामान्य के आने पर तृतीय अक्षर होता है, पुन: “लुवर्णतवर्गलसा दन्त्याः " इस न्याय से सकार को दकार प्राप्त होने पर