________________ कातन्त्ररूपमाला परतः केचिदिच्छन्ति केचिदिच्छन्ति पूर्वतः / उभयोः केचिदिच्छन्ति केचिनेच्छन्ति चोभयोः // 1 // उदञ्छशब्दस्य तु भेदः / उद्ङ् / उदछौ। उदञ्चः / उदञ्चं / उदश्चौ। शसादौ उदङ् उदीचिः // 269 // उदङ् उदीचिर्भवति / अघुट्स्वरादौ / उदीच: / उदीचा। उदग्भ्यां / उदग्भिः / इत्यादि। तिर्यञ्च शब्दस्य तु भेदः / तिर्यङ् / तिर्यञ्चौ। तिर्यञ्च; / तिर्यञ्च / तिर्यञ्चौ / शसादौ ___तिर्यङ् तिरश्चिः // 270 // तिर्यशब्द: तिरश्चिर्भवति अघुट्स्वरादौ। तिरश्चः। तिरश्चा। तिर्यग्भ्यां। तिर्यग्भिः / इत्यादि। छकारान्त: पुल्लिङ्गः प्राच्छशब्दः / सौ-विरामे व्यञ्जनादिष्विति वर्तते / अमुमुयङ् अमुमुयञ्चौ. . अमुमुयश्चः / अमुमुईचे अमुमुयग्भ्याम् अमुमुयग्भ्यः हे अमुमुयङ् / हे अमुमुयञ्चौ ! हे अमुमुयञ्चः / अमुमुईचः / अमुमुयग्भ्याम् अमुमुयग्भ्यः अमुमुयश्चम् अमुमुयञ्चौ अमुमुईचः अमुमुईचः अमुमुईचोः अमुमुईचाम् / / अमुमुईंचा अमुमुयाभ्याम् अमुमुयग्भिः अमुमुईचि अमुमुईचोः . अमुमुयक्षु अदङ्ङ् अदयश्चौ अदधुञ्चः अदद्रीचे अदग्भ्याम् अदभ्यः हे अदाङ् ! हे अदबूञ्चौ ! हे अदाञ्चः ! | अदद्रीचः अदयुग्भ्याम् अदङ्ग्भ्यः अदञ्चम् अदद्युञ्चौ अदद्रीचः अदद्रीचः अदद्रीचोः अदद्रीचाम् / अदद्रीचा अदङ्ग्भ्याम् अदद्यूग्भिः / अदद्रीचि अदद्रीचोः अदद्यूक्षु उदञ्च् शब्द में कुछ भेद हैं। घुट पर्यंत पाँच रूप तो पूर्ववत् ही हैं। उदञ्च् + शस् अघुट स्वर के आने पर उदञ्च को उदीच आदेश हो जाता है // 269 // अत: उदीच: बना / उदञ्च् + भ्याम् अनुषंग का लोप एवं च को ग् होकर उदग्भ्याम् बना। उदञ्च् + सु अनुषंग का लोप च को ग् और ग् को क् होकर सु को 'नामिकरपरः' इत्यादि सूत्र १५०वें से षु हो गया पुनश्च 'कषयोगे क्षः' इस सूत्र से क्ष होकर उदक्षु बना। . उदङ् उदश्चौ उदश्चः / उदीचे उदग्भ्याम् . उदग्भ्यः हे उदङ् ! हे उदञ्चौ ! हे उदञ्चः ! | उदीचः . उदग्भ्याम् उदाभ्यः उदश्चम् उदश्चौ उदीचः / उदीचः उदीचोः उदीचाम् उदीचा उदग्भ्याम् उदग्भिः / उदीचि उदीचोः उदक्षु तिर्यञ्च शब्द है। घुट विभक्ति के आने पर पूर्ववत् है। तिर्यञ्च् + शस् अघुट् स्वर के आने पर तिर्यश्च को तिरश्च् आदेश हो जाता है // 270 // . तिरश्च् + अस् = तिरश्च: तिर्यञ्च + भ्याम् अनुषंग का लोप होकर च को ग् हुआ। तिर्यग्भ्याम् बना। तिर्यङ् तिर्यञ्चौ तिर्यञ्चः तिरश्चे तिर्यग्भ्याम् तिर्यग्भ्यः हे तिर्यङ् ! हे तिर्यश्चौ ! हे तिर्यञ्चः ! | तिरश्च: तिर्यग्भ्याम् तिर्यग्भ्यः तिर्यम् तिर्यञ्चौ तिरश्चः तिर्योः तिरश्चाम् तिर्यग्भ्याम् तिर्यग्भिः / तिरश्चि तिरश्चोः तिर्यक्षु इस प्रकार से चकारांत पुल्लिग शब्द हुए। अब छकारांत प्राच्छ शब्द है। प्राच्छ् + सि “सौ विरामे व्यञ्जनादिषु” यह सूत्र अनुवृत्ति में चला आ रहा है। तिरश्चः तिरश्चा