________________ कातन्त्ररूपमाला संयोगादेधुंटः // 274 // संयोगादेधुंटो लोपो भवति विरामे व्यञ्जनादौ च। व्यञ्जनाच्च सिलोपश्चवर्गदृगादीनां च गकारककारौं / साधुमक्, साधुमम्। धुटां तृतीयः // 275 // धुटां तृतीयो भवति घोषवति सामान्ये / इति सस्य तृतीयत्वे प्राप्ते लवर्णतवर्गलसा दन्त्या इति न्यायात् सकारस्य दकारः। तवर्गश्चटवर्गयोगे चटवर्गौ इति दकारस्य जकारः। साधुमज्जौ इत्यादि / देवेशब्दस्य तु भेदः / सौ-हशषछान्ते इत्यादिना डत्वं / देवेट, देवेड् / देवेजो। देवेजः / सम्बोधनेऽपि तद्वत् / देवेजम् / देवेजौ / देवेजः / देवेजा। देवेड्भ्यां / देवेड्भिः / अश्वयुक् अश्वयुग् अश्वयुजी अश्वयुजः हे अश्वयुक्, अश्वयुगं ! हे अश्वयुजौ ! हे अश्वयुजः ! अश्वयुजम् अश्वयुजौ अश्वयुजः अश्वयुजा अश्वयुग्भ्याम् अश्वयुग्भिः अश्वयुजे अश्वयुग्भ्याम् अश्वयुग्भ्यः अश्वयुजः अश्वयुग्भ्याम् अश्वयुग्भ्यः अश्वयुजः अश्वयुजोः अश्वयुजाम् अश्वयुजि अश्वयुजोः अश्वयुक्षु इसी प्रकार से ऋत्विज् और गुणभाज् शब्द भी चलते हैं। साधुमस्ज् शब्द में कुछ भेद है। साधुमस्+सि 'व्यंजनाच्च' सूत्र से सि का लोप हुआ। विराम और व्यंजन वाली विभक्ति के आने पर संयोग की आदि के धुट् का लोप हो जाता है // 274 // इससे स् का लोप हुआ। अत: साधुमज् रहा 'चवर्गदृगादीनां च' इस सूत्र से ज् को ग् होकर पुन: ‘वा विरामे' से क् होकर साधुमक्, साधुमग् बना। साधुमस्ज् + औ सामान्य घोषवान् के आने पर धुट् को तृतीय अक्षर हो जाता है // 275 // इस सूत्र से स् को तृतीय अक्षर प्राप्त होने पर “लवर्ण, तवर्ग, ल और स ये दंतस्थानीय हैं” इस न्याय से सकार को दकार हुआ पुन: “तवर्ग को चवर्ग और टवर्ग के योग में चवर्ग, टवर्ग हो जाता है इस नियम से तवर्ग के दकार को चवर्ग का जकार हो गया तो “साधुमज्जौ' बना। साधुमक्, साधुमग् साधुमज्जौ साधुमज्जः / साधुमज्जे साधुमाभ्याम् साधुमग्भ्यः हे साधुमक्, साधुमग् ! हे साधुमज्जौ ! हे साधुमज्जः ! | साधुमज्जः साधुमग्भ्याम् साधुमग्भ्यः साधुमज्जम् साधुमज्जौ साधुमज्जः साधुमज्जः साधुमज्जोः साधुमज्जाम् साधुमज्जा साधुमग्भ्याम् साधुमग्भिः | साधुमज्जि साधुमज्जोः साधुमक्षु देवेज् शब्द में भेद है। देवेज् + सि 'व्यंजनाच्च' से सि का लोप एवं “हशषछान्तेजादीनां डः” इस सूत्र से जु को ड् होकर देवेड् प्रथम अक्षर होकर देवेट बना। देवेट् +सु