________________ 13 स्वरान्ता: पुल्लिङ्गाः भूरवर्षाभूरपुनर्भूः // 193 // भूरुवं प्राप्नोति विभक्तिस्वरे परे वर्षाभूपुनवौं वर्जयित्वा। प्रतिभुवौ। प्रतिभुवः / सम्बोधनेऽपि तद्वत् / एवं स्वयंभू मित्रभू आत्मभू अग्निभू मनोभू प्रभृतयः / वर्षाभू पुनर्भू सेनानीवत् / वत्वं भेदः / इत्यूकारान्ताः / ऋकारान्त: पुल्लिङ्गः पितृशब्दः / सौ उकारांत शब्द पूर्ण हुए। अब ऊकारांत शब्द चलेंगे। कटपू+सि है यह यवक्री के समान चलेगा अन्तर इतना ही है कि यहाँ 'ऊ' को उव् हो जाएगा। कटप्रूः कटप्रुवौ कटगुवः / कटप्रुवे कटप्रूभ्याम् कटप्रूभ्यः हे कटप्रूः ! हे कटगुवौ ! हे कटप्रुवः ! | कटगुवः कटप्रूभ्याम् कटप्रूभ्यः कटप्रुवम् कटप्रुवौ कटगुवः | कटप्रुवः कटप्रुवोः कटपुवाम् कटगुवा . कटप्रूभ्याम् कटप्रूभिः / कटघुवि कटप्रुवोः कटप्रूषु आगे खलपू, शरलू, काण्डलू शब्द सेनानी के समान चलेंगे। मात्र यहाँ 'ऊ' को 'उव्' न होकर व् हो जाएगा। यथा खलपूः खलप्वौ खलप्वः / खलप्वे खलपूभ्याम् खलपूभ्यः हे खलपूः ! हे खलप्वौ ! हे खलप्वः !] खलप्वः खलपूभ्याम् खलपूभ्यः खलप्वम् खलप्वौ खलप्वः खलप्वः खलप्वोः खलप्वाम् खलप्वा . खलपूभ्याम् खलपूभिः / खलप्वि खलप्वोः खलपूष प्रतिभू शब्द में कुछ भेद है। प्रतिभू + सि: + प्रतिभूः, प्रतिभू + औ है। वर्षाभूः और पुनर्भू: को छोड़कर स्वर वाली विभक्ति के आने पर भू को उव् आदेश हो जाता है // 193 // प्रतिभुव् + औ= प्रतिभुवौ बना। संबोधन में भी इसी प्रकार है। यथास्वयंभूः स्वयंभुवौ स्वयंभुवः / स्वयंभुवे / स्वयंभूभ्याम् स्वयंभूभ्यः हे स्वयंभूः / हे स्वयंभुवौ ! हे स्वयंभुवः / / स्वयंभुवः / / स्वयंभूभ्याम् स्वयंभूभ्यः स्वयंभुवम् स्वयंभुवौ स्वयंभुवः / स्वयंभुवः / स्वयंभुवोः स्वयंभुवाम् स्वयंभुवा स्वयंभूभ्याम् स्वयंभूभिः | स्वयंभुवि स्वयंभुवोः स्वयंभूषु इसी प्रकार से मित्र भू आदि उपर्युक्त मनोभू पर्यन्त रूप चलेंगे। वर्षाभू पुनर्भू छोड़कर सूत्र में ऐसा क्यों कहा ? इन दोनों के रूप सेनानी के समान चलेंगे। अर्थात् ऊ को व् होकर वर्षाभ्वौ आदि रूप बनेंगे। यथा वर्षाभूः (मेंढक) वर्षाभूः वर्षाभ्वौ वर्षाभ्वः / वर्षाभ्वे वर्षाभूभ्याम् वर्षाभूभ्यः हे वर्षाभूः / हे वर्षाभ्वौ ! हे वर्षाभ्वः !] वर्षाभ्वः वर्षाभूभ्याम् वर्षाभूभ्यः वर्षाभ्वम् वर्षाभ्वौ वर्षाभ्वः वर्षाभ्वः वर्षाभ्वोः वर्षाभ्वाम् वर्षाभ्वा वर्षाभूभ्याम् वर्षाभूभिः / वर्षाभ्वि वर्षाभ्वोः वर्षाभूषु