________________ स्वरान्ता: स्त्रीलिङ्गाः लक्षेरीमोऽन्तश्च // 234 // लक्षधातोरीप्रत्ययो भवति मोऽन्तश्च // ईकारोऽन्ते यस्य लिङ्गस्येति वचनात् ईकारान्तात्सिरिति सेलोपो न भवति। अवीलक्ष्मीतरीतन्त्री-ह्रीधीश्रीणामुणादितः / अपि स्त्रीलिङ्गजातीनां सिलोपो न कदाचन // 1 // लक्ष्मी: / लक्ष्म्यौ / लक्ष्म्यः / अन्यत्र नदीशब्दवत् / इति ईकारान्ता: / उकारान्त: स्त्रीलिङ्गश्चञ्चुशब्दः / सच रुचिशब्दवत् / विशेषस्तु उत ओत्वमवादेशश्च / चञ्चुः / चञ्चू / चञ्चव: / हे चञ्चो / हे चञ्चू / हे चञ्चवः / चञ्चम् / चञ्चू / चञ्चूः / चञ्च्वा / चञ्चुभ्याम् / चञ्चभि: / ह्रस्वश्च डवतीति वा नदीवद्भावादैआसादय: / पक्षे भानुशब्दवत् / चञ्च्वे, चञ्चवे / चञ्चुभ्याम् / चञ्चुभ्य: / चञ्च्वाः , चञ्चो: / चञ्चुभ्याम् / चञ्चुभ्य: / चञ्च्वाः , चञ्चो: / चञ्चोः / चञ्चूणाम् / चञ्च्वाम्, चंञ्चौ / चञ्च्वोः / चञ्चुषु / एवं उडु तनु प्रियङ्ग स्नायु ऊरु करेणु धेनुप्रभृतयः / इत्युकारान्ताः // ऊकारान्तः स्त्रीलिंङ्गो वधूशब्द: / सौ-अनीकारान्तत्वात् ईकारान्तात्सिरिति सेलोपो न भवति / वधूः / वध्वौ / वध्वः / संबुद्धौ ह्रस्व: / हे वधु / हे वध्वौ / हे वध्वः / अन्यत्र नदीवत् / एवं अलाबू कच्छू यवागू चमू तण्डू कमण्डलू कद्रू कण्डू कासूप्रभृतयः भ्रूशब्दस्य तु भेदः / सौ-भ्रूः / लक्ष्मी शब्द में कुछ भेद है। 'लक्ष' 'धातु देखने और गिनती करने अर्थ में है। लक्ष धातु से 'ई' प्रत्यय होकर अंत में म् का आगम हो जाता है // 234 // इस नियम से लक्ष्मी बना। ईकारांत शब्द से सि विभक्ति के आने पर 'ईकारांतात्सि:' इस सूत्र से सि का लोप होता था सो नहीं हुआ है अत: लक्ष्मी: बना। श्लोकार्थ-अवी, लक्ष्मी, तरी, तन्त्री, ह्री, धी, श्री शब्दों में उणादि गण के स्त्रीलिंग वाची शब्दों में कदाचित् भी सि का लोप नहीं होता है। लक्ष्मीः लक्ष्म्यौ . लक्ष्म्यः / लक्ष्म्यै लक्ष्मीभ्यां लक्ष्मीभ्यः हे लक्ष्म्यौ / हे लक्ष्म्यः ! लक्ष्म्याः लक्ष्मीभ्याम् लक्ष्मीभ्यः . . लक्ष्मीम् लक्ष्म्यो लक्ष्मीः लक्ष्म्याः लक्ष्म्योः लक्ष्मीणाम् - लक्षम्या लक्ष्मीभ्यां लक्ष्मीभिः / लक्ष्म्याम् लक्ष्मीषु र ष के बाद पवर्ग का अन्तर होने पर भी न को ण होता है। ईकारांत शब्द पूर्ण हुये। अब उकारांत स्त्रीलिंग चञ्चु शब्द है। चञ्चु+सि / चञ्चु, चञ्चू, चञ्चवः / यह शब्द रुचि शब्द के समान चलेगा। विशेष इतना है कि 'उ' को 'ओ' और 'ओ' को पुन: अव् आदेश हो जाता है अत: हे चञ्चो ! बनेगा। वञ्च + डे, ङसि आदि ‘ह्रस्वश्च ङवति' सूत्र से नदी संज्ञावत् कार्य करने से ऐ आस् आस् आम् हो जाता है अन्यथा भानु शब्दवत् रूप चलता है। चञ्चुः चञ्चू चञ्चवः / चञ्च्चै, चञ्चवे चञ्चुभ्याम् चञ्चुभ्यः हे चञ्चो ! हे चञ्चवः चञ्च्वाः, चञ्चोः चञ्चुभ्याम् चञ्चुभ्यः चञ्च्वाः, चञ्चोः चञ्च्वोः चञ्चूनाम् चञ्व्वा चञ्चुभ्याम् चञ्चभिः / चञ्च्वाम्, चञ्चौ चञ्च्वोः लक्ष्म्योः चञ्चुम् चञ्चू चञ्चू: चञ्चुषु