________________
14
छन्दोदर्शनम् पदपाठः- त्वं । मे । माता । पृथिवी । द्यौः । उत | आसे |
त्वं | मे। पिता | सविता | सत्यऽधर्मा ॥ त्वं । मे। धाता | प्रऽनेता । वनस्पतिः। त्वं । मे । धेनूनां । परितः । असि । पासि ॥
You are my mother the earth, and you are the heavens. You are my father Savita, who is Truth incarnate. You are my Creator, guide, medicinal herb and inspirer of all my speech. You are all-enveloping and you are protecting me.
अन्वयभाष्यम् ।
हे अग्ने ! त्वं मे माता इयं पृथिवी, उत असौ द्यौरसि, त्वं मे पिता सत्यधर्मा अप्रतिहनिसर्गः सविता, त्वं मे धाता कर्ता पाकप्रभावात् काल:, प्रणेता प्रेरकः, वनस्पतिः
ओषधिसत्त्वभूतः, त्वं मे धेनूनां वाचां नाथः इति शेषः, परित: असि सर्वव्यापकोऽसि, पासि रक्षसि च विश्वं इति शेष:, अग्ने विश्वरूपस्तुतिरेषा भवतीति ॥
COMMENTARY-SUMMARY TRANSLATION Oh! Agni, you are my mother, the earth, and the sky. You are my father, the Truth, which is by nature unconquerable. You are my Creator, the Time which matures, the guide and inspirer. You are my Vanaspati, the medicinal herb, and you are the lord of my speech. You are Omnipresent and you protect all. This is the praise of Visva Rupa-the Omnifarious.
तृतीया ऋक। त्वं मै पृथिव्यामविता गृहपतिस्त्वं मै वाचो जनिता ब्रह्मणस्पतिः । त्वं में प्राणास्त्वं पवित्रो दिवस्पति
वैश्वानरस्त्वमिह तिष्ठसि लोके ॥ ॥३॥ पदपाठः- त्वं । मे । पृथिव्यां । अविता | गृहऽपतिः ।
त्वं | मे | वाचः |जनिता । ब्रह्मणः । पतिः॥ त्वं । मे । प्राणाः । त्वं । पवित्रः | दिवः | पतिः । वैश्वानरः । त्वं । इह । तिष्ठास | लोके ॥