________________
पदपाठ :
छन्दोदर्शनम्
अग्ने | तव । इमे | विऽओमान | इह । भासः ।
यत् | मे | प्राणाः | चक्षुषी इति॑ । आऽविशन्त॑ः ॥
त्वं | मे | देव | वाक् | आ I
वाच॑ | दे॒वीं | मन॑सा |
| विश्वरूपा ।
| |
Oh! Agni, my prānas ( vital powers ) entering my eyes are thy rays which are shining in the mid-air. They enter my eyes as life-force and enable them to see. Oh! Shining One, you are my Vak, who has the universal power and you give utterance to Vak by your Mind-Power.
अन्वयभाष्यम् ।
चक्षुषी आविशन्तः मे प्राणाः इति यत्, ते इमे प्राणाः, हे अग्ने इह व्योमनि वियति अन्तरिक्षे विद्यमानाः भासः भाभ्यो नातिरिच्यन्ते इति यावत्, हे देव ! त्वं मे विश्वरूपा विश्ववाङ्मयवचनसामर्थ्यात् विश्वात्मिका वाक् असि, “ तेजोमयी वाक् " ( छां. उ. ६/६/ ४-५ ) इति ब्राह्मणं चात्र भवति, मनसा करणेन वाचं देवीं सूक्ष्मां सङ्कल्परूपां प्रब्रवीषि त्वमेव, अन्तरात्मत्वात्, ज्ञानेन्द्रियेषु चक्षुः ते विभूतिः, कर्मेन्द्रियेषु वाक्, वस्तुतस्तु त्वं अन्तरात्मा मनः करणकः इति ॥
COMMENTARY-SUMMARY TRANSLATION
The prānas, that is life-forces, entering my eyes are your mid-air rays; they are not different from the rays. Oh! Lord, as you have the genius of creating universal literature, you are my all-pervading Vak (Visva Rupa Vak). cf. Chhā. Up. VI: 6–4 & 5, VI: 7-6. As you are the Antarātma, the indweller, it is you who utter the subtle ( sukshma ) and the willed ( sankalpa ) Vak with your mind. And you are the eye among the Jñanendriyas (senses which are means of knowledge) and Vak among Karmendriyas (senses for action). In fact, you are the Antarātmā, the indweller with mind as your instrument.
द्वितीया ऋक् |
13
त्वं मे॑ मा॒ता पृ॑थि॒वी द्यौरुतासि
त्वं में पिता सविता सत्यधर्मा |
त्वं मै धाता प्रणेता वनस्पतिस्त्वं मे॑ धेनूनां परितोऽसि पासि
॥२॥