Book Title: Agam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२४
स्थानागसूत्रे वणा २, जाइवंझा ३, गेलन्नपुटा ४, दोमणसिया ५। इच्चेएहि पंचहि ठाणेहि जाव नो धरेज्जा । पंचहि ठाणेहिं इत्थी पुरि. सेण सद्धि संवसमाणी वि नो गम्भं धरेज्जा, तं जहा-निच्चो. उया १, अणोउया २, वावन्नसोया ३, वाविद्धसोया ४, अणंगपडिसेवणी ५। इच्चेएहिं पंचहि ठाणेहि इत्थी पुरिसेण सद्धि संवसमाणीवि गब्मं नो धरेज्जा, तं जहा-उउम्मि णो गिगामसेविणी यावि भवइ १, समागया वा से सुक्कपोग्गला पडि. विद्धंसति २, उदिपणे वा से पित्तप्लोणिए ३, पुरा वा देवकम्मणा ४, पुत्तफले या नो निद्दिष्टे भयइ ५। इच्चेएहिं जाय नो धरेज्जा ॥ सू०६॥ ___ छाया-पञ्चभिः स्थानः स्त्री पुरुषेण साई संबसन्त्यपि गर्भ नो धरेत् , तयथा-अप्राप्तयौवना १, अतिक्रान्तयौवना २, जातिवन्ध्या ३, ग्लान्यस्पृष्टा ४, दौमनस्यिका ५। इत्येतैः पञ्चभिः स्थानः यायद् नो धरेत् । पञ्चभिः स्थानः स्त्री पुरुषेण साई संवसन्त्पपि नो गर्म धरेन , तयथा-नित्य का १, अनृतुका २, यापनस्रोताः ३, व्याविद्वस्रोताः ४, अनङ्गप्रति सेविनी ५। इत्येतः पञ्चभिः स्थानः स्त्री पुरुषेण साई संवसन्त्यपि गर्भ नो धरेत् । पञ्चभिः स्थानः स्त्री पुरुषेण साई संवसन्त्यपि गर्भ नो धरेत् , तद्यथा-ऋतौ नो निकामसेविनी चापि भवति १, समागता वा तस्याः शुक्रपुद्गलाः प्रतिविध्वंसन्ते २, उदीर्ण वा तस्याः पित्तशोणितम् ३, पुरा वा देवकर्मणा ४, पुत्रफलं वा नो निर्दिष्टं भवेत ५। इत्येतै विद् नो धरेत् ।। मु०६ ।।
टीका-पंचहिं ठाणेहिं ' इत्यादि---
पञ्चभिः स्थान: कारणैः स्त्री पुरुष संगताऽपि गर्म नो धरेत् । येषु स्थानेषु सत्सु गर्भ न धरेत् तानि स्थानानि पाह-तद्यथा-अप्राप्तयौवना-न प्राप्तं यौवनं
अब सूत्रकार उन पांच कारणों को प्रकट करते हैं, कि जिनसे पुरुषसे संगत हुई भी स्त्री गर्भको धारण नहीं कर सकती है--
પુરુષની સાથે સંભોગ કરવા છતાં પણ જે પાંચ કારણેને લીધે સ્ત્રી ગર્ભ ધારણ કરી શકતી નથી, તે કારણે હવે સૂત્રકાર પ્રકટ કરે છે.
શ્રી સ્થાનાંગ સૂત્ર : ૦૪