________________
जाति-पंचायतोंका दंड विधान
२५७
जन्म सफल किया करते थे । इस विषयका अच्छा उल्लेख श्रीजिनसेनाचार्य के हरिवशपुराण ( सर्ग २३ ) मे पाया जाता है और वह इस प्रकार है।
9
"स्त्रीका' खेचरा याता सिद्धकूट - जिनालयम् । एकदा वदितुं सोपि शौरिर्मदनवेगया ॥ २ ॥ कृत्वा जिनमः खेटा प्रवन्ध प्रतिमागृहम् । तस्थु स्तभानमाश्रित्य बहुवेषा यथायथम् || ३ || विद्य द्वेगोपि गौरीणां विद्यानां स्तम्भमाश्रित' । कृत पूजा स्थित श्रीमान्स्व निकायपरिष्कृत ॥ ४ ॥ पष्टया वसुदेवेन ततो मदनवेगया । विद्याधरनिकायास्ते यथास्वमिति कीर्तिता ॥ ५ ॥” "अमी विद्याधरा ह्यार्या समासेन समीरिता । मातगानामपि स्वामिन्निकायान् शृणु वच्मि ते ॥ १४ ॥ नीलाम्दचयश्यामा नीलाम्बरवरस्रज' | श्रमी मातगनामानो मातगन्तभ-सगता ॥ १५ ॥ श्मशानास्थिकृतोत्तंसा भस्म रेणु - विधूसरा । श्मशाननिलयास्त्वेते स्मशानस्तममाश्रिता ।। १६ ।। नीलवैडूर्यवर्णानि धारयन्त्यंवराणि ये । पाडुरस्तभमेत्यामी स्थिता. पाडुव खेचरा. ॥ १७ ॥ कृष्णाऽजिनधरास्त्वेते कृष्णचर्माम्बरखजः । कानीलस्तभमध्येत्य स्थिता कालश्वपानि ॥ १८ ॥
पिंगलैर्मूर्ध्वजैयुक्तास्तप्तका चनभूषणा ।
श्वपाकीना च विद्यानां श्रिता स्तभ श्वपाकिन ॥ १६ ॥ पत्रपर शुकच्छन्न-विचित्र मुकुट-स्रज' | पार्वतेया इति ख्याता पार्वतस्तंभमाश्रिता ॥ २० ॥ वंशीपत्रकृतोत्तंसा मर्वतु कुसुमस्रज' । वशस्तमाश्रिताश्चैते खेदा वंशालया मता ॥ २१ ॥