________________
अर्थ-भोगसंपदा के रहते हुए मुनि कभी भी शीघ्र हर्ष को प्राप्त नहीं होता हृदय में समता को धारण करता है और हर्ष है कि विपत्ति में खेदखिन्न भी नहीं होता।।३१।।
[३२] पदं कुदृष्ट्यै देहि मा सास्ति भवेऽत्र दुःखप्रदेऽहिः।
त्वमित्थमवेहि देहिंस्तां त्यज स्वसम्पदं यदेहि ।। अत्र दुःखप्रदे भवे सा (कुदृष्टि:) अहिः अस्ति। (अतः) त्वं कुदृष्ट्यै पदं मा देहि। (हे) देहिन् ! इत्यम् अवेहि, तां त्यज । यत् (यस्मात् कारणात्) स्वसम्पदम् एहि।
पदमिति-अत्र दुःखप्रदे दुःखदायके भवे संसारे सा प्रसिद्धा कुदृष्टिः अहिः सोऽस्ति। अतः त्वं कुदृष्ट्यै पदं चरणं स्थानं वा मा देहि। हे देहिन् ! हे प्राणिन्! इत्थं अवेहि जानीहि । तां कुदृष्टिं त्यज यत् यस्मात्कारणात् स्वसंपदं एहि प्राप्नहि ।।३२।। ___ अर्थ- इस दुःखदायक संसार में मिथ्यादर्शन ही सर्प है। अतः तुम उसके लिये पद-स्थान मत देओ-उस ओर पग मत बढ़ाओ। हे प्राणी! ऐसा तुम जानो, उस मिथ्यादर्शन को छोड़ो जिससे स्वसंपदा को प्राप्त हो सको ||३२।।
[३३]
जलाशये जलोद्भवमिवात्मानं भिन्नं जलतोऽनुभव । प्रमादी माऽये भव भव्य! विषयतो विरतो भव ।।
अये! भव्य! प्रमादी मा भव, विषयतः विरतो भव। आत्मानं जलाशये जलोद्भवम् इव जलतः भिन्नम् अनुभव |
जलाशय इति- अये भव्य! हे भव्य! प्रमादी कुशलेष्वनादरः प्रमादः सोऽस्ति प्रमादी मा भव नैधि । विषयतः पञ्चेन्द्रियभोगोपभोगतो विरतो निवृत्तो भव । आत्मानं चैतन्यमयं स्वं जलाशये सरोवरे जलोद्भवमिव कमलमिव जलतः सलिलात् पक्षे डलयोरभेदाज्जडतः पौद्गलिकविषयतो भिन्नं पृथग्भूतं अनुभव संविद्धि । यथा जलजं जलादुत्पन्नं जले निवसदपि स्वं ततो भिन्नं रक्षति तथा त्वमपि भवादुद्भूतो भवे कृतनिवासोऽपि तस्मात्स्वं भिन्नं जानीहीति भावः ।। ३३ ।।
अर्थ- हे भव्य! तूप्रमादी मत हो, पञ्चेन्द्रियों के विषय से निवृत्त हो। जिसप्रकार जलज-कमल जल से उत्पन्न होकर भी अपने आपको जल से भिन्न रखता है। उसी प्रकार तू भी संसार से उत्पन्न होकर भी जड़:-पौद्गालिक संसार से अपने आपको पृथक् अनुभव कर ||३३।।
(१७)