________________
[२०] सरसि जन्तुसभा न कतापतः, सरसिजं तु कुतोऽम्बु वितापतः। इयति घर्मणि शान्तिसुधारक- स्तदवरोधन भाव विदारकः।। • सरसीति - कतापत; कस्य सूर्यस्य तापस्तस्मात् 'को ब्रह्मानिलसूर्याग्नियमात्मद्योतबर्हिषु' इति विश्वलोचनः। सूर्यसंतापात् सरसि कासारे जन्तुसभा जन्तूनां मीनादिजलचराणां सभा समितिः सम्मेलनं न वर्तते। वितापतः विशिष्टस्तापो वितापस्तस्मात् अम्बु जलं कुतः? सरसिजं सरोवरोत्पन्नं कमलं कुतः? तापातिरेकात् जलं शुष्कं जलाभावे सरसिजं शुष्कम् । इयति एतावत्प्रमाणे धर्माणि प्रचण्डातपे सति शान्तिसुधारक: शान्तिसम्पन्नो मुनिः तदवरोधनभावविदारकः तस्य घर्मातिरेकस्य अवरोधनं निवारणं तस्य भावोऽभिप्रायस्तस्य विदारको विदारणकर्ता भवतीति शेषः। मुनिरुष्णपरिषहजन्यवाधानिवारणं न चिन्तयतीति भावः ।।२०।।।
अर्थ - सूर्य के संताप से सरोवर में जलचरों का समूह नहीं रहा। ताप के अधिकता से जल सूख गया फिर कमल कैसे रह सकता है ? ऐसी. गर्मी में शान्ति के धारक मुनि, उस गर्मी के रोकने वाले भाव को भी दूर करते हैं अर्थात् गर्मी को दूर करने का भाव भी नहीं करते हैं ।।२०।।
__ [२१] त्रिपथगाम्बु सुचन्दनवासितं, शशिकलां सुमणिं ह्यथवा सितम्। प्रकलयन्ति न घर्मसुशान्तये, भुवि मता मुनयो जिनशान्त! ये।।
त्रिपनगेति - हे जिनशान्त! हे शान्तिनाथ! भुवि पृथिव्यां ये मुनयो निर्ग्रन्थश्रमणाः मताः प्रसिद्धाः मुनित्वेन स्वीकृताः ते धर्मसुशान्तये निदाद्यपरिषहनिराकरणाय सुचन्दनवासितं सुचन्दनेन शोभनमलयनेन वासितं सुगन्धितं त्रिपथगाम्बु त्रिपथगाया गङ्गाया अम्बु सलिलं, शशिकलां चन्द्रकलां अथवा सितं शुक्लं सुमणिं चन्द्रकान्तमणिं न प्रकलयन्ति न सेवन्ते। औष्ण्यपरिषहनिराकरणाय लौकिकमुपचारं नेच्छन्तीति भावः ।।२१।।
अर्थ - हे शान्तिजिनेन्द्र! पृथिवी पर जो निम्रन्थ मुनि माने गये हैं वे गर्मी की बाधा शान्त करने के लिये न चन्दनसुवासित गङ्गाजल की, न चन्द्रकला की और न शुक्ल चन्द्रकान्तमणि की इच्छा करते हैं – इनका सेवन करते हैं।।२१।।
(२२६)