Book Title: Panchshati
Author(s): Vidyasagar, Pannalal Sahityacharya
Publisher: Gyanganga

View full book text
Previous | Next

Page 366
________________ यथोघतमिह रोहितः - भा/53 वर्णस्य पात्रं किल विश्वशास्त्र - सु/97 यदनुवृत्ति ऋपि हि सदोषता - 4/61 .. वसतिका प्रभृते नहि याचना - प/60 यदसि सत्यशिवोयसि सदा हितः - नि/5. वांछन्ति सन्धि न यमेन साध-स/4 यदि कदाचिदतो हदि जायते- प/74 वामवमिना ह्यमानं - भा/17 यदि भवभीतोऽसि भवं - श्र/50 विकचकंजजय क्षम नेत्रक-नि/41 यदि तृणं पदयोश्च निरन्तरं - प/71 विकचपुष्पचया विहसन्ति ते - 4/72 यदि सदा विनये मिलिते सति - 4/81 विकृतरूप शवादिकदर्शनात् - 4/33 यदुदितं वचनं शुचि साधुना - नि/71 विगतरागतयास्वमहिंसया - नि/28 यमविहीनतपश्चरणेन किं - प/97 विगतेऽघे मनोभुवि विहरति - श्र/35 ययुपधिजगता सम्पासितः - नि/59 विनागणे शयनासनयोः सतः - 4/73 यस्त्रियोगैरंजनं रागमयं - श्र/81 . विजितनिद्रक एव सदा दरं - 4/51 यस्य हृदि समाजातः - श्र/36 विज्ञस्य चाज्ञेऽप्यहिते हितज्ञय - सु/70 याति यतिर्यदि जातु न - श्र/8 विदचलीकृतचंचलमानसः - 4/44 यातोस्म्यहं कारविकारभावं - सु/30 विदधानमामोदकं - भा/36 या दृष्टास्त्रीः प्रकृतिः - सु/98 विदामिहाहं रमति - भा/71 ... यामव्योमाघगन्धे दो- प/प्र/2. विद्याब्दिना सुशिष्येण - प/मं/4 योगैश्च धाराधर: - भा/69 विद्याब्धिना सुशिष्येण - श्र/प्र/4 योग्यो विनेयो गुरुणा श्रमेण - सु/43 . विद्वेषभावोऽपि समं स्वजात्या - सु/78 यो ज्येष्ठमासे - भा/69. विधिदलाः कटुदुःखकरामया - प/68 योऽत्ति न सदाहारं - श्र/64... विधिनमाशनिरीश सुराजते - नि/66 यो दूरो निजस्वतश्चरति - श्र/42 विधिनिशा किल संवियतेऽनया - नि/16 यो धत्ते सुदृशां समं - श्र/84, विनयतो जितबोधपरीपह: - प/86 यो भवि मनिलिंग - श्र/70 विनयशंसनपूंजनकादर - प/79 यो मदादिं न मन्तु - भा/49 विना रागेण वधूललाटो - सु/20 यो हीन्द्रियाणि जयति - श्र/16 विभावतः सुदूराणां - श्र/प्र/1 यः समयति स्वसमयं - श्र/18 विभावतः सुदूराणां - प/मं/1 यः स्वकमनुभवति स तां - 9/24 विभरसीह सतां जिनसंगतः - नि/34 विमदवंचितविश्वमकंपते ! नि/24 रजोगतमिव लोकं लोचकः - भा/67 विमलचेतसि पुज्य यतेः सति - प/17 रतेन निजे पदेन भा/57 विमलरोचन भासुररोचना - प/39 रसयुते मिलिते नहि तीरसे - प/65 विमुक्तसंगा मनसा रमन्ते - सु/58 रागादिकं चात्मभवं दहेत्तत् - सु/80 विमुख किं बहुना निजभावतः - प/47 रागादीन् सुधीः पुमान् श्र/28 वियति को वियतिर्वियुतोऽयत: - प/2 रुचिमेति कुधीः पुमान् - श्रे146 विरत ईश ! भवामि न हंसतः - नि/97 रुधिरकं तु पिबन्ति पिबन्ति तै- प/26 विरतोऽकामहानये शतकं - भा/4 रेपवृत्ति परित्यज्य - श्र/प्र/3 विरमति श्रुतता ह्यघकारतः - 4/34 रेपवृत्ति परित्यज्य ना - प/मं/3 विराधनं न राधनं -- भा/8. विवाहितः संश्च वरो गृही सो - सु/71 लसति भानु रयं जिनदास ! खे - नि/35 विविधकर्मलयासवहतवः - प/59 लुब्धः समुग्धो विषयेऽप्यघात्मा - सु/43 विवेकयुक्ता अलिवच्चरन्ति - सु/75 विशेपसामान्यचितं सदस्तु - सु/67 वच आश्रित्य साधुतां - श्रा6 .. विश्वस्य सारं प्रविहाय विज्ञ सु/32 - (३४८)

Loading...

Page Navigation
1 ... 364 365 366 367 368 369 370