Book Title: Panchshati
Author(s): Vidyasagar, Pannalal Sahityacharya
Publisher: Gyanganga
View full book text
________________
ससमयंच मुनेश्च्छयनं हितं 4/52 स हि मुनिर्मयाऽरमितः 1/86 सागारकोऽप्यसारं 3/90 सागारको वाप्यनगारको वा 5/50 साधव इह समाहितं नमन्ति 3/1 साधुत सा पदं ह्येतु 1-2 साधुता सा पदं होतु 4-2 साधोः समाधिकरणं 3/47 साभातु गजगतितया सती 3/21 सा श्रेयसः कषायात् 3/87 सिद्ध स्वकार्ये सति कारणानि 5/79 सकवितां विरचय्य च केवलं 2/72 सुधियि वागमृतं कलुषायते 2178 सकफलं मिलतीह नियोगत: 4/62 सुकृतैनोभ्यां मौनमिति 1/52 सुखमजं न भजन्नपि दीदिवि 2/21 सुखिनः सुखे सखे न 1/65 सुखं सुखेषत्तममात्मजं तत् 5/56 सुधृतरत्नत्रयशर गुरो 3/2 सुपीतात्मसुधारसः संयमी 1/17 सुरनगः सुरगौ सुरवैभवं 2/36 सुरभिचन्दनलेपनरंजनात् 4/69 सुरमणी प्रथमा प्रगुणावलिः 2/39 सुरसयोगमितं यदयोगतं 2/12 सुविधिना यदनेन विलीयते 4/35 सुविनयशीलोऽकेन श्रित 3/14 सुशास्तृयोगाद्धि जगत् सुखिस्यात् 5/90 संज्ञाततत्वोऽप्यधनी गृही स 5/25 संप्राप्य चारित्रसुशीलयोगं 5/77
संयमिभिर्महितेन शीलेन 3/18 संसारदेहभोगेभ्यः 3/34 ) संसारमूलमेन आर्तरौद्रद्वयं 1/40 संसारागाधपाठीना 3/94 स्थितिनिजात्मनि 3/41 स्तवनतोऽस्तु मितं विधिबन्धनं 2184 स्तवनतो रसना च शिरो नते: 2/98 स्पृशति ते वदनं च मनोहरं 2/22 स्वकमयं हययि नोडलभमानतः 2147 स्वजातिवात्सल्यगुमं दधान: 5/87 स्तुतानि ह्यड्.ग तानि व्रतानि 3/20 स्तुता.यतिपतिना गता 3/59 स्तुति बलं ह्यबलम्ब्य मनोभवे 2170 स्तुतिरियं तव येन विधीयते 218 स्वपददं च पदं हि दिगम्बरं 4/28 स्वयमनुसमयंचरति 3/66 स्वभावभुक्तिन विभावमुक्ति 5/16 - स्ववपुषा प्रथमं प्रथगम्बर 2158 स्वसमयस्य सतोऽप्यनुवादक: 4/85 स्वानुभवकरणपटवस्ते 1/11 स्वानुभवैकयोगतः 1/41 स्वीयतो भुवि भावतः 1/79 स्वीयं मनो जहार 3/63 स्वे वस मुदामा यते ! 1/76 स्वं सुदृशाSमागच्छ 1/60
हरति दययामा नत: 3/55 हिताहिते ते निहिते हि तेस्तो 5/69 हिमांशुनाऽपि हिमेन ह्यलं 3/19
...
(३५१)
Page Navigation
1 ... 366 367 368 369 370