Book Title: Panchshati
Author(s): Vidyasagar, Pannalal Sahityacharya
Publisher: Gyanganga
View full book text
________________
भायाच्च तनांकेन - भा/92 भिन्नोऽहमंगान्मदरुपिणोऽपि - श्र/34 भूत्वा नरोऽयं सुकृतात् सुसंगं - सु/18 भोमानुवृत्तिर्विधबन्धहेतुः - सु/35 भोगोपभोगेषु रतो न मानी - सु/17
. परमवीरक आत्मजयीहत - नि/87 .
परिग्रहो विग्रहमूलहेतुः - सु/9. परिचयात् तव यत् त्वयि मे मनो - नि/40 • परिणतो दृशा साकं - 5/56 परिमलं गुणवन्निजभावि त - प/75 परिषहोस्तुनिजानुभविश्रुतं - 4/87 परिषहं कलयन् सह भावतः - प/23 परोपकारी तरुवन्निरीह - सु/93 पलमलैर्निचिताधिगचेतना - 4/76 पवनो गतः परागं - भा/51 पात्राय देयं विधिना प्रदाय - सु/51 पापं वपुर्ज त्वणुकप्रमाणं - सु/48 पापाय पापैर्जिनवाक् श्रिता सा -सु/29 पापेन पापं न लयं प्रयाति - सु/31 पुण्यमुदयागतमदश्चाकमितरं - श्र/94 पूर्वानुवृत्तिस्तु पुनश्चिरेयं - सु/64 प्रणमामि कुन्दकुन्दं - श्र/3 प्रतापी ह्यपि रोहितः - श्र/74 प्रत्ययो यस्य वृत्तं जिने - श्र/45 प्रत्येकभावे निजपर्यया वै - सु/83 प्रवचनेऽचिति साऽप्रतिमा नता - नि/55 प्राप्तो यैरेवेष स्वात्मानुभवो - 9/27
मति रिता भवतो मम सादर - नि/46 मतिरियं भवता माय भाविता - नि/26 मदनमार्दवमानसहारिणी - प/36 . मनाड्. मानं मोरसि मुनिरेतु - श्र/7 मनोबलं तद्गुरुमुक्तिमार्गे - सु/47 मनोहरं मदोन्मत्तं - भा/100 ममगुणेष्वधुनापि न वृद्रयः - 4/92 मम मति: क्षणिका ह्यपि चिन्मयी - नि/83 मममतिः स्तवनेत्रसरोवरे - नि/68 ममतमित मुरः कुमुन्द - भा/54 ममविदावरणेन तिरोहितं - प/91ममसुवित्तनुरद्यमितांजसा - नि/96 मयि रतोऽहमतो भवतो रुचि - नि/94 मसकदंसकमत्कुणकादयः - प/27 महतां वराजराजः - भा/26 माने तु मेयस्य सुखस्य दुःखे - सु/69 मायादिभावमवहन्ननघज्ञानघनौघममलं - श्र/22 मार्गस्मृतेर्यस्य गतो जिनेन्द्रो - सु/40 मुक्तास्ते प्रभावतः - भा/80 मुदमुपैमि मुनिर्मुनिभावतो - नि/33 मुनितात्मनिशान्तेन - भा/30 मुनिषु ममविपाकस्य - भा/25 - भूल्येन पुष्टं च मलेन जुष्टं - सु/2 मोदेऽमुनाहमधुना - भा/37 मोहतमः समुदायवृतमानस - श्र/98 मोहारेः पराभवे - भा/6 मोहोरगरसायनं मुर्ते - भा/62
फलमिदं तु पुराकृत शावरे - प/ 57
बध्यते विधिना विधिः - श्र/29 बलयुतोपि मुनिः स्वतनोर्मलं - 4/78 बुधनुता जिनशास्त्रविशारदा - प/83 बुधनुतः स मुनिप्रवरो गतः - 4/67
भक्त्येप्सितासवारिर्मोहतमः - भा/3 भवकारणतो देहरागात्किल - श्र/26 भवता निजानुभवतः - भा/89 भवता विषयवासनाऽपास्य - श्र/9 भवति स्म भो ! भावतो - भा/98 भवतु सा तु सतां वरभूतये - प/6 भवत्यां भोगसंपदि मुनिर्मोदमेति - 2/31 भवामि मुक्ता न भवे विभावे - सु/42 भवोरुवनधनंजयः - भा/31 भवहेतुभूता क्षमा - श्र/44 भव्यकौमुददोप्रेशः - भा/52 भावना चेद्धि भवतः - श्र/53
यते सन्मतेऽमल ! य - श्र/95 यतो जिनपददर्शनं - भा/5 यत संसारे सारं - श्र/37 यत्र रागाय वीचिर्म - श्र/69 यत्र कल्पते मदनता - भा/23 यथा दहति सदागतिप्रेरितो - भा/45 रथा पृथिव्यां करिणो नरा वां - सु/82 यथा मतिः स्याच्च तथागतिः सा - सु/60
Page Navigation
1 ... 363 364 365 366 367 368 369 370