________________
चित्त में सरलता का सेवन करना चाहिये। जैसे सांपों की वह प्रसिद्ध गति यद्यपि कुटिल है तथापि बिल में प्रवेश करते समय सीधी ही देखी गयी है ||४५||
[४६] अब्धि नदैश्चानल इन्धनौघैस्तृप्तः सुधाशीलमटेद्विषोऽपि । आरोहितोऽसौ भुवि पङ्गुनाद्रि
र्योगान्न तृप्तोऽस्ति धनेन लोभी ।
अब्धिरिति अब्धिः आपो धीयन्ते यस्मिन् सोब्धिः सागर, नदैः सरिद्भिः, अनलोऽग्निश्च, इन्धनौघैरिन्धनसमूहैः, तृप्तः संतुष्टो भवेत् । विषोऽपि गरलोऽपि सुधाशीलं पीयूषस्वभावम् अटेत् प्राप्नुयात् । असौ प्रसिद्धः, अद्रि पर्वतो भुवि पृथिव्यां पडुना खञ्जन आरोहित नटितः स्यात् परन्तु लोभी लुब्धो जनः, धनेन वित्तेन योगात् संसर्गात् तृप्तः संतुष्टों नास्ति । असंभवत्कार्यं संभवद् भवेत् किन्तु धनेन लोभी संतुष्टो न भवेदित्यर्थः । । ४६॥
अर्थ - समुद्र नदियों से और आग ईंधन के समूहों से संतुष्ट हो सकता है । विष अमृत के स्वभाव को प्राप्त हो सकता है और पृथिवी पर लूले मनुष्य के द्वारा पर्वत चढ़ा जा सकता है परन्तु लोभी मनुष्य धन के योग से संतुष्ट नहीं हो सकता ।। ४६।।
[४७] मनोबलं तद् गुरु मुक्तिमार्गे, वचोबलं वापि ततो लघु स्यात् । लघिष्ठमस्त्यङ्गबलं, धनं धिक्,
तद् वस्तुतोऽस्मिन् न हि किंचिदस्ति
मन इति - मुक्तिमार्गे मोक्षमार्गे तद् दुर्लभं मनोबलं चेतोबलं गुरु सर्वश्रेष्ठमस्ति । वचोबलं वाणी सामर्थ्यमपि ततो मनोबलात् लघु स्यात् । अङ्गबलं शरीरसामर्थ्यं लघिष्ठं
अतिशयेन लघु लघिष्ठं लघुतरं अस्ति । धनं वित्तं धिक् हि यतः तत् वस्तुतो यथार्थतः अस्मिन् मुक्तिमार्गे किञ्चित् किमपि नास्ति ।। ४७ ।।
蓝
अर्थ - मोक्षमार्ग में मनोबल श्रेष्ठ है, वचन बल भी उससे कुछ कम श्रेष्ठ है
और शरीर बल सबसे लघु है परन्तु धन को धिक्कार है क्योंकि वह यथार्थतः मोक्षमार्ग कुछ भी नहीं है || ४७||
(३०५)