________________
जननेति - हे जिनेन्द्र ! इह जगति त्वं जननसागरशोषणभाकरः जननं जन्मैव संसार एव वा सागरः समुद्रस्तस्य शोषणे भाकरः सूर्योऽसि । तृषितंजीवनदोऽसि तृषिताय पिपासातुराय जीवनं जलं ददतीति तथाभूतोऽसि अथवा तृषिताय विषयाभिलाषा पीडिताय जीवनं तत्त्यागभावरूपं जीवनं ददातीति तथाभूतोऽसि । शुभाकरोऽसि शुभानां शुभभावानामाकरः खनिरसि । खझषजालोऽसि खानीन्द्रियण्येव झषा मीनास्तेषां जाल आनयो बन्धनोपायोऽसि । इतीत्थं यतेर्गणधरादिसाधोः सुगीः शोभना भारती अस्तीति शेषः । अथ अमुना सुमुनिनाऽपि स्तुतिकर्त्राऽपि हि निश्चये गीयतेऽ भिधीयते ।।६७।।
अर्थ-हे भगवन्! इस जगत् में आप संसाररूपी समुद्र को सुखाने के लिये प्रचंड सूर्य हैं । तृष्णारूपी तृषा से पीड़ित मनुष्य को जीवन - संतोष रूपी जल को देने वाले है । शुभाकर पुण्य की खान हैं तथा इंद्रियरूपी मछलियों को वश करने के लिये जाल स्वरूप हो । इस तरह आपके विषय में गणधरादि मुनियों की उत्तम वाणी है । अब मुझ मुनि द्वारा भी यही कहा जाता है ।
भावार्थ- प्राचीन मुनियों ने आपके विषय में जो कहा है, वह यथार्थ ही कहा है ||६७||
[ ६८ ]
मम मतिस्तवनेऽत्र सरोवरे, किमु तदा विफलो न सरो वरे । अमृतनीरनिधौ जिन! निष्क्रिय ! विषकणोऽस्तु तथापि स निष्क्रियः । । हे जिन! निष्क्रिय ! (तव) स्तवने वरे सरोवरे (यदा ) मम मतिः तदा सरः (कामः) किमु न विफलः ( भवतु ?) अमृतनीरनिधौ स विषकणः अस्तु तथापि निष्क्रियः एव ।
ममेति- हे जिन! हे निष्क्रिय ! क्रियाभ्यो निष्क्रान्तः निष्क्रियस्तत्सम्बुद्धौ कृतकृत्य! इत्यर्थः। अत्र लोके तव भवतः स्तवने स्तवनरूपे वरे श्रेष्ठे सरोवरे कासारे यदा मम मतिरस्ति तदा सः कामः किमु विफलो न भवतु ? तदेवोदाहरति अमृतनीरनिधौ पीयूषपारावरे सः प्रसिद्धो विषकणो गरललवोऽस्तु भवतु तथापि निष्क्रिय एव वर्ततामिति शेषः ।। ६८ ।।
अर्थ- हे जिन! हे कृतकृत्य ! आपके स्तवनरूप उत्कृष्ट सरोवर में जब मेरी मति रह रही है तब काम क्या निष्फल न रहे? क्योंकि अमृत के सरोवर में विष का कण रहता भले ही हो पर वह निष्क्रिय - प्रभावशून्य ही रहता है || ६८||
[ ६९ ]
तव मते सति ते विफला मता, लयमयन्ति हठाद्विमला मताः । लवणवद् अशने च सदाऽमिते, जिन! विदं सहजां सुखदामिते ।।
(१०८)