________________
लसतीति - स्तोता मुनिरन्यश्रमणं सम्बोधयितुमाह - हे सखे! अये सुहृद् ! जिनदास ! जिनसेवक! खे गगने अयं दृश्यमानो भानुरादित्यो लसति शोभते किञ्च, इदमेतत् जगदिति शेषः, तापं संतापं नयति प्रापयति किन्तु अत्र मे ममोरसि मामकीने हृदये महसा तेजसा जितरवि जितो न्यक्कृतो रविरादित्यो येन स आदित्यादपि तेजस्वी जिनो जिनेन्द्रः सुखहेतुकं सुखनिमित्तं यथास्यात्तथा अस्ति विद्यते किन्तु तुकं बालं मां भानुवत् तापकरो नास्ति। भानुस्तापकरो जिनस्तु तथा नेति व्यतिरेकः । । ३५।।
अर्थ - हे मित्र! हे जिनसेवक ! आकाश में जो यह सूर्य सुशोभित हो रहा है वह इस जगत् को संताप प्राप्त कराता है । परन्तु तेज से सूर्य को जीतने वाले जिनेन्द्र, सुख हेतु हो मेरे इस हृदय में विद्यमान हैं फिर भी सूर्यसदृश आप मुझ बालक को संताप नहीं करते।
भावार्थ आकाश में रहने वाला सूर्य दूरवर्ती होकर भी संसार को संतप्त करता है। परन्तु सूर्य से भी अधिक प्रतापी और हृदयनिवासी होने पर भी जिनेन्द्र संतापकारी न होकर सुख के कारण हैं। इस तरह सूर्य और जिनेन्द्र में अत्यधिक विशेषता है ।। ३५ ।
-
[३६]
सुरनग: सुरगौः सुरवैभवं, सुरपुरे वितनोति च वै भवम् । भवविमुक्तिसुखं फलमेव च, स्तवनतस्तव साध्विति मे वचः ।।
हे ईश ! सुरपुरे सुरनगः सुरगौः च सुरवैभवम् वै भवम् च वितनोति । (किन्तु ) तव स्तवनतः भवविमुक्तिसुखम् फलम् एव इति मे साधुं वचः ।
सुरनग इति - हे ईश ! सुरपुरे स्वर्गे सुरनगः कल्पवृक्षः सुरगौः सुरभिः कामधेनुरिति यावत् सुरवैभवं च देवैश्वर्यं च यद् विद्यते तत्सर्वं वै निश्चयेन भवं संसारं वितनोति विस्तारयति। किन्तु तव भवतः स्तवनतः स्तोत्रात् भवविमुक्तिसुखं भवात् संसारात् या विमुक्तिस्तदेव सुखं फलमेवं प्राप्यते । इतीत्थं मे मम स्तोतुः साधु समीचीनं वचः कथनम् । तव स्तवनस्य फलं मोक्ष एवेति भावः । । ३६।।
अर्थ - हे भगवन् ! स्वर्ग में जो कल्पवृक्ष, कामधेनु और देवों का ऐश्वर्य है वह निश्चय से संसार को विस्तृत करता है । परन्तु आपके स्तवन से मुक्तिसुखरूपी फल ही प्राप्त होता है, ऐसा मेरा कहना है || ३६ |
(६१)