________________
अर्थ- हे अमृतपाः ! मोक्ष अथवा प्रियवस्तु के रक्षक ! हे शित ! हे शांत ! जो परिग्रह जगत् के द्वारा सेवित है, वह मृत्यु के भय के बिना नहीं अर्थात् मृत्यु से बचने के लिये ही जगत् परिग्रह को उपार्जित, संचित और सुरक्षित रखता है। इसीलिये यह मुनि अभयता- निर्भयता की प्राप्ति के लिये आपकी उपासना में समुद्यत है। इसी से वह शीघ्र ऊर्ध्वगामी हो सकेगा।
भावार्थ-मृत्यु से भयभीत संसारी प्राणी परिग्रह एकत्रित करता है, परंतु उसके द्वारा वह मृत्यु से बचता नहीं है । इसी लिये ज्ञानी मुनि परिग्रह की उपासना न कर निर्भयता की प्राप्ति के लिये आपकी उपासना करता है और उसके फल स्वरूप वह मृत्यु से बचकर ऊर्ध्वगामी - सिद्ध हो जाता है ||५९||
[६० ]
जडतनोर्मदरागनिराकृतिर्जगति शान्तिरिहास्ति निराकृतिः । परिगमस्तव शान्त! सुमुद्रया, समनुजायत एव सुमुद्रया । । शान्त ! इह जगति निराकृतिः शान्तिः जडतनोः मदरागनिराकृतिः (एव) अस्ति (इति) तव शान्त सुमुद्रया परिगमः समनुजायते एव !
जनोरिति- हे शान्त । हे लोकोत्तरशान्तिसंपन्नभगवन् ! इह जगति भुवने या निराकृतिर्निर्गता आकृतिर्यस्याः सा आकृतिरहिता आन्तरङ्गिकी अनुपमा वा शान्तिः शान्तपरिणतिरस्ति सा जडतनोर्जडशरीरात् मदरागनिराकृतिः मदश्च रागश्चेति मंदरागौ अहंकारममकारपरिणामौ तयोः निराकृतिः निराकरणमेव नियमेनास्ति । इति परिगमो बोधो तव भवतः सुमुद्रया सुष्ठु मुदं प्रमोदं राति ददातीति सुमुद्रा तया सुहर्षदायिन्या शोभासंपन्नाकृत्या समनुजायते सम्पद्यत एव नियमेन । जडशरीरसम्बन्धि मदरागभावपरित्यागेनैव यथार्था शान्तिः संजायते इति भावः । । ६०।।
अर्थ - हे शान्त ! हे लोकोत्तरशान्तिसम्पन्न ! इस जगत् में जो आभ्यान्तर- अतीन्द्रिय शान्ति है वह जडशरीर संबंधी अहंकार-ममकार का निराकरण - परित्याग ही है, ऐसा सुबोध आपकी प्रमोददायिनी सुन्दर आकृति से होता है || ६० ||
[ ६१ ]
हि गभीर
दुनियोगतः, स जलधिस्स्खलितो निजयोगतः ।
असि गभीरतमो निजधाम न, त्यजसि यत् सुखदं च मुधाऽमनः । ।
हे अमनः! इह(जगति)स जलधिः इन्दुनियोगतः निजयोगतः स्खलितः (अतः) न हि गभीरः (अस्ति किन्तु) (त्वं) सुखदं निजधाम च मुधा न त्यजसि यत् गभीरतमः (असि) ।
नीति - हे अमनः ! नास्ति मनो भावरूपं मनो यस्य तत्सम्बुद्धौ । इह जगति स प्रसिद्धो जलधिः सागरः । इन्दुनियोगतश्चन्द्रसंयोगात् निजयोगतः स्वकीयगाम्भीर्य
(१०४)
-