Book Title: Bharat Bhaishajya Ratnakar Part 01
Author(s): Nagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
Publisher: Unza Aayurvedik Pharmacy
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
[१३४] अमृतादि गुग्गुलः (भै. र. कुठे )
www.kobatirth.org
अकारादि-गुग्गुल
अमृतायाः पलशतं दशमूल्यास्तथा शतम् । पाठा मूर्वा वला तिक्ता दार्वी गन्धर्वहस्तकाः । एषां दशपलान्भागान् विभीतक्याशतं हरेत् । द्वे शते च हरीतक्या आमलक्यास्तथा शतम् ॥ जलद्रोणत्रये पक्त्वा अष्टभागावशेषितम् । प्रस्थं गुग्गुलुमाहृत्य प्रखार्द्ध च घृतं पचेत् । पाकसिद्धौ प्रदातव्यं गुरुच्याः सत्वमेव च । पलद्वयं तथा शुण्ठयाः पिप्पल्याच पल द्वयम् ॥ ततो मात्रां प्रयुञ्जीत ज्ञास्वा दोष बला बलम् अष्टादशपु कुष्ठेषु वातरतगदेषु च ॥ कामलामामवातं च अग्निमान्द्यं भगन्दरम् । पीनसं च प्रतिश्यायं प्लीहानमुदरं तथा ॥ एतान् रोगान् निहन्त्याशु मास्करस्तिमिरं यथा
।
मूल,
० ॥
गिलोय ६ । सेर, दशमूल ६ । सेर, पाठा, मूर्वा, खरैटी, कुटकी, दारु हल्दी और एरण्ड प्रत्येक ५० तोला, बहेड़ा ६ । सेर, १२ ॥ सेर हैड़ और आमला ६। सेर लेकर सबको ९६ सेर जलमें पकाकर आठवां भाग शेष रहने पर उतारकर छान और उसमें गूगल १ सेर और घृत सेर डालकर पुन: पकावे पाक सिद्ध होने गिलोय का सत, सोंठ और पीपल प्रत्येक १०-१० तोला मिलावे । इसे मात्रानुसार दोषके वलावल को देखकर सेवन करने से १८ प्रकारके कुष्ट, वातरक्त, कामला, आमवात, मन्दाग्नि, भगन्दर, पीनस, प्रतिश्याय, प्लीहा और उदर रोग इस प्रकार शीघ्र ही नष्ट हो जाते हैं जिस प्रकार सूर्योदय से अन्धकार |
[१३५] अमृतादि गुग्गुलः (३) (भा. प्र.वा. र . )
पर
2
Acharya Shri Kailassagarsuri Gyanmandir
(४३)
प्रस्थमेकं गुडूच्याच अर्धप्रस्थं च गुग्गुलोः । | प्रत्येकं त्रिफलायास्तु तत्प्रमाणं विनिर्दिशेत् ॥ सर्वमेकत्र संकु साधयेदुखणेऽम्भसि । पादशेषं परिस्राव्य कषायं ग्राहयेद्भिषक् ॥ पुनः पचेत्कषायन्तु यावत्सान्द्रत्वमागतम् । दन्तीव्योषविडङ्गानि गुडूची त्रिफला त्वचः ॥ ततश्चार्द्धपलं चूर्ण गृहीयाच्च पृथक् पृथक् । कवितायाश्च सर्वमेकत्र चूर्णयेत् । तस्मिन्सुसिद्धं विज्ञाय कोष्णे प्रक्षिपेद्बुधः ॥ ततश्चाग्निबलं मत्वा खादेत्कर्ष प्रमाणतः । वातरक्तं तथा कुष्ठं गुदजान्यग्नि सादनम् ॥ दुष्टणं प्रमेहांश आमवातं भगन्दरम् । नाड्याढवतं श्वयथुं सर्वानेतान्व्यपोहति ॥
गिलोय १ सेर, गूगल ० ॥ सेर, हैड़, बहेड़ा, आमला, प्रत्येक आधा सेर लेकर सबको कूटकर ३२ सेर पानी में पकावे, चौथा भाग शेष रह जाने पर छानले और फिर पकावे जब तक घनता न आजावे और फिर दन्ती, त्रिकुटा, बायविडंग, गिलोय, त्रिफला, दालचीनी, प्रत्येक २॥ तोला, और निसोत १ । तोला लेकर सबका चूर्ण करके उपरोक्त गरम २ पाक में मिलावे | मात्रा :- १ | तोला । गुण- वातरक्त, कोढ़, अर्श, मन्दानि, दुष्ट ब्रण, प्रमेह, आमवात, भगन्दर, नाडीव्रण, आढ्यवात सूजन आदिका नाश करता है ।
[१३६ ] अमृतादि गुग्गुलः (४) (भा. प्र.वा. र . ) त्रिप्रस्थममृतायाश्च प्रस्थमेकन्तु गुग्गुलोः । प्रत्येकं त्रिफला प्रस्थं वर्षा सूप्रस्थमेव च ॥ सर्वमेकत्र संकट साधयेदुवणेऽम्भसि । पुनः पचेत्पादशेषं यावत्सान्द्रत्वमागतम् ॥
For Private And Personal Use Only