Book Title: Agam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
मर्मप्रकाशिका टीका श्रुतस्कंघ २ उ. २ सू० २५-२६ पिण्डेषणाध्ययननिरूपणम्
६३
विदार्य विदार्य, संस्तारकं संस्तारयेत, एष निर्ग्रन्थः (अकिञ्चनः) शय्यायाः, तस्मात् स संयतः निर्ग्रन्थः तथाप्रकारां पुरः संखडि वा पश्चात् संखडि वा, संखडि संखडिप्रतिज्ञया नाभिसंधारयेत् गमनाय ॥ सू० २६॥
टीका-अथ पूर्वोक्तरीत्या संखडिस्थानं द्वाचत्वारिंशत् दोषाणामायतनमस्तीति तत्र साधूनां गमनं नोचितमिति प्रतिपादयितुमाह- 'संखर्डि संखडिपडियाए ' संखडिम् प्रीतिभोजनरूपं सुस्वादु मिष्टान्नादिकम संखडिप्रतिज्ञया संखडिलाभाशयेन 'अभिसंधारेमाणे' अभिसंधारयतः हृदये संकल्पयतः संखडि लब्धुं गच्छतः भावभिक्षोः अवश्यम् एतेषां वक्ष्यमाणदोषाणां मध्ये अन्यतमः कश्चिदेको दोषः स्यात, तानेव दोषान् वक्तुमाह- 'आहाकम्मियं वा ' आधार्मिकं वा, आधाकर्मदोषः स्यात्, अथवा 'उद्देसियं वा' औद्देशिकं वा स्यात् 'मीस जायं वा' मिश्रजातं वा मिश्रितदोषो भवेत् 'कीयगडं वा' क्रीतकृतं क्रीतदोषः स्यात् 'पामिच्या' प्रामित्यं वा पर्युदश्चितदोषः स्यात्, पर्युदञ्चनम् (उधार) इति भाषायाम् उच्यते, एवम् ' अच्छज्जं वा' आच्छेद्यं वा, आच्छिन्नं बलाद् गृहीतम् इत्येवं दोषः स्यात्, अथवा
टीकार्थ - अब प्रीतिभोजन रूप संखडी में जाने से साधु साध्वी को जो दोष होते हैं उन दोषों का प्रतिपादन करने के लिये बतलाते हैं- 'संखर्टि' संखडी में 'संखडि पडियाए' संखडी प्रतिज्ञया प्रीतिभोजन विशेषरूप संखडी को प्रतिज्ञा से मिष्टान्नादि के लाभ की इच्छा से 'अभिसंधारेमाणे हृदय में संकल्प कर संखडी लेने के लिये जाने वाले भाव साधु और भाव साध्वी को इन आगे कहे जाने वाले दोषों में कोईन कोई दोष अवश्य होगा यह बतलाने के लिये उन दोषों को गिनाते हैं - ' आहाकम्मियं वा' साधु साध्वी को वहाँ जाने से आधाकर्मिक दोष होगा, अथवा 'उदेसियं वा' औदेशिक दोष होगा, अथवा 'मीसजायं वा' मिश्र जात- मिश्रित दोष होगा, या 'कीयगडं वा' क्रीत - खरीदकर खानेकी तरह दोष होगा, अथवा 'पामिच्चवा' पर्युदचित दोष- पैंचा उधार लेकर खाने की तरह दोष होगा, अथवा 'अच्छेज्जं वा' बलात् जबरदस्ती छीन कर खाने की तरह
હવે પ્રીમે જનરૂપ સંખડીમાં જવાથી સાધુ સાધ્વીને ઢાષ લાગે છે તે કાષાનું કથન કરે છેटीअर्थ' - 'संखर्डि' स'मडीभां 'संखडिपडियाए, प्रीतिलोभन ३५ संजडीनी प्रतिज्ञाथी अर्थात् भिष्टान्नाहि भजवाना सालनी रिछाथी 'अभिसंधारेमाणे' हृदयमा सरीने સંખડીમા આહાર લેવા જનારા સાધુ કે સાવી આ આગળ કહેવામાં આવનારા દોષા પૈકી કાઈ ને કાઇ દેષ અવશ્ય થાય છે એ બતાવવા માટે એ ધ્રુષા ના નામેાલ્લેખ यू जताये है 'आहाकम्मियं वा' साधु हे साध्वी त्यां लय तो धार्मिक होष थशे अथवा 'उद्देसियं वा' उद्देशि दोष थशे अथवा 'मीसजायं वा' मिश्रित होष लागे छे. अथण 'कीयगडं वा' परीहीने भाषा मेवा होष लागे छे. अथवा 'पामिच्चं वा ' प ंथित होष - पैसा उधार सहने भावा मेवा होष लागे छे अथवा 'अच्छेज्जं वा '
શ્રી આચારાંગ સૂત્ર : ૪