Book Title: Uttaradhyayan Sutram Part 04
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj
Catalog link: https://jainqq.org/explore/020857/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SINST Iftamannam] [[]|| [HD] firi MIKAHI RAGHI15\|||\UARIDDHI IiHOW|10 (18TN1949 MIREONElect namaH anantalabdhinidhAnAya bhagavate indrabhUtaye / niHzeSanirgranthAgamAmarasarihimAcalabhagavaDrIsudharmasvAmIsUtrita lakSmIvallabhapraNitaTIkAsametaMgUrjarabhASAnuvAdayutaM * zrImaduttarAdhyayanasUtram // (caturtho bhAgaH) prakAzakaH-jAmanagaravAstavyapaMDita 'hIrAlAla haMsarAja' ityasya 'zrI jainabhAskarodaya presa' iti mudraNAlaye menejara vAlacaMdra hIrAlAla ityetena mudritam vikramasaMvat-1993 paNyaM rupyakatrayam khistyabdaH-1930 For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // zrIjinAya nmH|| uttarAdhyayana sUtram // 86 // // zrImaduttarAdhyayanasUtram bhAga 4 // bhASAMtara adhya015 // 86 // tnshysnn llbnny fy Hytn (mUlakA-zrIsudharmAsvAmI TIkAkAra-zrIlakSmIvallabhagaNI) (mUla, mUlArtha, TIkA ane TIkAnA bhASAMtara sahita ) // atha paMcadazamadhyayanaM prArabhyate // caturdaze'dhyayane nirnidAnasya guNaH proktaH, sa ca nirnidAnaguNo hi mukhyavRttyA bhikSoreva bhavati ato bhikSorlakSaNamAha ___caturdaza adhyayanamA nirnidAnano guNa kahyo paNa te niniMdAnAkhya guNa mukhya vRttithI to bhikSuneja hoya mATe A paMcadaza adhyayanAraMbhamAM bhikSunAMja lakSaNa kahe che.. moNaM carissAmi samicca dhamma / sahie ujjukaDe niyANachinne // saMthavaM jahija akAmakAmo annAyaesI parivae je sa bhikkhU // 1 // (moNa carissAmi) hu~' munipaNu grahIza (dhamma rAyecca) dharmane aMgIkAra karIza (sahie)bIjA sthavIra sAdhuonI sAthe rahe to hoya (ujjukaDe) mAyA rahita tathA (niANachine) niyANArupI zalyane chedIne tathA (saMtha) saMbaMdhIonA parIcayane (jaiija) tajato For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhASAMtara adhya015 // 862 // B. hoya tathA (akAmakAme) kAmabhoganI icchA rahita tathA (annAyaesI) azAtaiSI (paribvae) vicare(sa bhikkhU) te bhikSu kaddevAya che. uttarAdhya vyA0-ya etAdRzaH san parivrajet , aniyatamapratibaddhaM yathAsyAttathA viharebihAraM kuryAt sa bhikSurucyate. sa yana mUtram iti kaH? yaH pUrva manasyevaM jAnAti, ahaM maunaM, munInAM karma maunaM sAdhudharma cariSyAmi zrAmaNyamaMgIkariSyAmi. kiM // 832 // kRtvA ? dharma dazavidhaM paMcamahAbatadIkSAM sametya prApya, punaryo dIkSAM gRhItvA saMstavaM pUrvapazcAtsaMstavaM paricayaM kuTuMba snehaM jahyAt tyajet. paraM kIdRzaH san ? sahie iti sahitaH sthavirebahuzrutaiH sAdhubhiH sahitaH, sAdhuyekAkIna tiSTet. 'ikkassa kao dhammo' ityuktatvAt. athavA kathaMbhUtaH san ! svahitaH san , svasya hitaM yasya sa svahita AtmahitAbhilASI. punaH kIdRzaH? ujjukaDe Rju saralaM kRtaM mAyArahitaM tapo yena sa RjukRtaH, azaThAnuSTAnakArItyarthaH. punaH kIdRzaH ? 'niyANachinne chinnanidAno nidAnazalyarahita ityarthaH. punaH kIdRzaH ? akAmakAmo na vidyate kAmasya kAmo'bhilASo yasya so'kAmakAmaH kAmAbhilASarahitaH. punaH kIdRzaH ? 'annAyaesI' ajJAtaiSI, yatra kule tasya sAdhostaponiyamAdiguNo na jJAtastatraiSayate grAsAdikaM gRhItuM vAMchate, ityevaMzIlo'jJAtaiSI. ya evaMvidhaH sa bhikSurityucyate. anena siMhatayA niHkramya siMhatayA viharaNaM bhikSutvanibaMdhanaM proktaM sAdhUnAM. caturbhagI yathA-sihattAe nikkhamaMti sihattAe viharaMti. siyAlattAe nikkhamaMti siyAlattAe viharaMti. sihattAe nikkhamaMti siyAlattAe viharaMti. siyAlattAe nikkhamaMti sihattAe viharaMti. evaM caturbhagyuktA. tatra sarvottamA siMhatayA niHkramaNaM siMhatayA ca pAlanaM, tacca yathA syAttathA // 1 // punarAha d`w w`wf lw`wd lf`l lfr lymmhm For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhyayana sUtrama // 863 // tHlshn lwn lmlk fy qntn l`lnt mnwy'd je Avo thaine paritrajyA gRhaNa kare, aniyata rIte tathA pratibaMdha rahita jema thAya tema vihAra kare, te kharo bhikSuka kahevAya; te koNa ? je prathamathI manamAM jANe ke-'hu~ mauna-muninuM karma, sAdhudharma AcarIza, zramaNapaNAno aMgIkArakarIza.' kema karIne ? bhASAMtara dharma-dazavidha paMcamahAvrata dIkSA pAmIne-dIkSA gRhaNa karIne, saMstava AgaLa pAchaLanA paricaya-kuTuMbasneha Adikane tyajI dIye, adhya015 vaLI sthavira bahuzruta sAdhuoe sahita vicare 'sAdhuye ekalA na raheg; 'ekalAne dharma kevo ? Ama kahela che. sahie padano sva- NE863 // hite pATha mAnIyeto-potAnA hitamAM vartI AtmahitAbhilASI rahI punaH kevo ? Rju-sarala che kRta jetuM arthAt mAyArahita tapaH sampanna; zaThatA rahita anuSThAna karanAro. vaLI niyANachinna chedI nAkhela che nidAna jeNe evo-niyANArUpI zalyathI rahita, tathA akAmakAma-jene kAmanI abhilASa nathI evo ane ajJAtezI je kulamAM sAdhunA taponiyamAdi guNo jaNAyA na hoya tevA kulamAMthI grAsapiMDAdikanI eSaNA karavAnuM jenuM zIla che tevo; je upara kahelA lakSaNothI yukta hoya te 'bhIkSu' ema kahevAya. A vivecana uparathI sAdhue yathArtha bhikSupaNuM dhAraNa karavA-'siMhabhAve nIkaLI jaq tathA siMhabhAveja vihAra karavo' ema samanAvyuM. sAdhunA cAra bhAMgAM kahyAM che; jevAM ke-siMhapaNe parivrajyA grahaNa karacI ane siMhapaNeja pALavI, (1). ziyALapaNe dIkSA levI ane ziyALapaNeja pALavI, (2), siMhapaNe dIkSA ThevI ane ziyALapaNe pALavI, (3), tathA ziyALapaNe dIkSA levI ane siMhapaNe pALavI, (4), A cAre prakAramA prathama prakAra=siMhapaNe dIkSA grahaNa karavI ane siMhapaNeja pALIne viharavU; A cAremAM zreSTha che.1 | rAgovarayaM carija lADhe / virae veyaviyAyarakkhie / panne abhibhUya savvadaMsI je / kamhivi na mucchie sa bhikkhUE (lADhe) pradhAna evo sAdhu (rAo varaya') rAga rahitapaNe [carija] vicare tathA [pirae] viratIvALo hoya [vaavi] AgamajJAnI tathA SHO Ro: For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhASAMtara adhya015 864 // [thAyarakkhie] potArnu durgatithI rakSaNa karato hoya (paNNI) prAjJa tathA je [abhibhUya] pariSahane sahana karI raheto hoya tathA je uttarAdhya- [savvadaMsI) sarvane potA jevAja jotA hoya [je] je(kamhivi)koine viSe(na muchie)mUrchAvALo na hoya(sa bhikkhU)te bhikSu kahevAya yanamUtram ___vyA0-punaH sa bhikSurityucyate. sa iti kaH ? yo rAgoparataM yathA syAttathA rAgarahitaM yathA syAttathA caret. 864 // paraM kIdRzaH san ? virato'saMyamamArgAnnivRttaH punaH kIdRzaH san ? vedavidAtmarakSitaH, vedyate jJAyatedartho'neneti vedaH S siddhAMtastasya vedanaM vid jJAnaM vedavit siddhAMtajJAnaM, tenAtmA rakSito durgatipatanAyena sa vedavividAtmarakSitaH punaH kIdRzaH? panne pAjJo heyopAdeyadhuddhimAna, punaryo'bhibhUya parISahAn jitvA tiSTatItyadhyAhAraH punaH kIdRzaH? sarva| darzI, sarva prANigaNamAtmavatpazyatIti sarvadarzI. punaryaH kasmiMzcitsacittAcittavastuni na mUchito'lolupa ityrthH||2|| punaH te bhikSu kahevAya. te koNa ? je rogoparata rAga rahita jema thAya tema vicare, kevo thaine ? virata asaMyama mArgathI nivRtta thaine, temaja vedavidAtmarakSita-siddhAMta jJAnavaDe durgati patanathI jeNe potAno AtmA rakSita che evo, vaLI mAjJa=A vastu heya-tyAjya che tathA A upAdeya grAhya che; AvI viveka buddhivALo, tathA je abhibhUya parISahAdikane jItIne (sthita thyelo)| DEL ATalo adhyAhAra che. punaH te kevo ? sarvadarzI sarva pANigaNane AtmasamAna jonAro, tathA koipaNa sacitta athavA acitta vastumA odil mUrchita lolupa na thAya tevo. 2 AkosavahaM vidittu dhIre / muNI care lADhe niccamAyagutte / aviggamaNe asaMpahihe / je kasiNaM ahiyAsae sa bhikkhuu|| [AkkosavahaM] Akroza thaye sate [cihattu] svakRta karmaceM phaLa che jANI (dhIre muNI) dhIra evo sAdhu (lADhe) saMyamamA tatpara tathA For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhASAMtara adhya015 // 865 // (nizcaM Ayagutte) Atma rakSaka (care) vicare, tathA [avavvaggama ne] avyagra ane (asaMpahile) asaMprahRSTa (jo) je sAdhu (kasiNaM) uttarAdhya AkozAdikane (ahiAsae) sahana kare [sa bhikkhU] te sAdhu kahevAya // 3 // yana sUtram vyA0-punaH sa bhikSurityucyate. sa iti kaH? ya Akrozazca vadhazcAnayoH samAhAra AkrozavadhaM vAktajanatADanaM REL // 86501 viditvA svakarmaphalaM jJAtvA dhIrastadAkozavadhAdisahanazIlo munirvAgguptiyuktaHsan caret sAdhuvama'ni viharet. punaH kIdRzaH san ! lADhaH sAdhvanuSTAne tatparaH punaH kIdRzaH? nityamAtmaguptaH, gupto'saMyamasthAnebhyo rakSita AtmA yena sa guptAtmA, prAkRtatvAdviparyayaH. punaH kIdRzaH? avyagramanA anAkulacittaH punaH kIdRzaH? asaMprahRSTa AkrozAdiSu na praharSavAn, kazcitkadAcitkasmaicid durvacanainiyati tadA harSito na bhavatItyarthaH punaryaH kRtsnaM samastamAkrozavadhamadhyAste sahate samavRttirbhavati sa sAdhurityarthaH. // 3 // bhikSu to te kahevAya ke je-Akroza tathA vadha e beyano samahAra Akroza vadha kahevAya, vANIthI durvacana kahevAM te Akroza tathA tADana-mAra mAravo te vadha; jyAre koi gALo de athavA mAra mAre tyAre 'A mArAja koi karmanuM phala che' ema jANIne dhIrate Akroza tathA vadhane sahana karavAnA zILavALo muni, pote vAggupti=yukta vANIne barAbara niyamamA rAkhIne vicare, sAdhumArgamA vihAra kare. kevo banIne? lADha-sAdhunA AcAramA tatpara raheto tathA nitye Atmagupta-potAnA AtmAnuM asaMyama sthAnothI rakSaNa karato, (prAkRta hovAthI padaviparyAyI che.) punaH te kevo? avyagramanA=jenuM mana jarAya Akula na thAya tevo ane pote asaMprahRSTa-kadAca koi anyajanane AkrozAdika kare to te joine harSita na thato tathA je kRtsna=samasta gALo tathA mAra vagerene sahana kare, te bhikSuka kahevAya. For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarAdhya yana sUtram // 866 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paMta saNAsa bhattA / sIuNhapi vivihaM ca daMsamasagaM // avvaggamaNe asaMpahiche / je kasiNaM ahiyAsae sa bhikkhu / (pataM) niHsAra evA (sayaNAsaNaM) zayana, Asana vigerene ( bhattA) bhajIne (ca) tathA (vividaM) vividha prakAranA ( sI unhaM zIta uSNa [daMsamasamaM] DAMsa, maccharAdinA parisahone pAmIne (avvaggamaNe) avyaya ke mana jenuM [asaMpahi] asaMprahRSTa [jo] je sAdhu (kasiNaM) te samagra [ahiAsara] sahana kare [sa bhikkhu] te sAdhu kahebAva che, 4 vyA0 - punaryaH prAMtamasAramapradhAnaM zayanamAsanaM, upalakSaNatvAdbhojanAcchAdanAdikaM bhajitvA sevayitvA punaH zItoSNaM ca punarvividhaM daMzamAzakaM rudhirapAnakaraM jaMtugaNaM sakalaM prApya avyagramanA bhavet sthiracitto bhavet punaryaH samyak zayanAsana bhojanAcchAdanalAbhAt, zItAdyupadravarahitasthAnalA bhAt, tathA daMzamazakAdirahitasthAnalA bhAdasaMprahRSTo bhavati harSito na bhavati, samasukhaduHkho bhavati, etAdRzaH sannatatsarvamadhyAste sa bhikSurityucyate // 1 // pharIne je prAMta = asAra apradhAna zayana, Asana, tathA upalakSaNathI bhojana, AcchAdAna vagere bhajIne=sevIne temaja zota uSNa tathA vividha DAMsa macchara vagere rudhira pI janArA sakaLa jaMtugaNane pAmIne paNa avyagramanA=jenuM mana vyagra = AkuLa na thAya evo sthiracitta hoya tathA je koi vakhate sAraM sUtrAnuM bichAnuM, Asana = besavAnuM, uttama bhojana, AcchAdana oDhavAnuM, maLe; zIta TADha vagaire upadrava rahita sthAna maLe tathA DAMsa maccharAdi vinAnuM sthAna maLe to tenA lAbhathI asaMprahRSTa=jarAya harSita na thAya kiMtu sukhaduHkhamAM samAna bhAvavALo hoya; evo hoine upara kahelAM sarvene je sahana kare te bhikSu kaddevAya 4 no sakkiyamicchaI na pUyaM / novi ya baMdaNagaM kao pasaMsaM // se saMjae subbae tabassI / sahie Ayagavesaesa bhikkhu For Private and Personal Use Only bhASAMtara adhya015 // 866 // Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhyayana sUtram // 867 // [sakkibhaM] satkArAdikanI (No icchai) icchA karato na hoya (pUrva) vastra [na] na icchato hoya (vi a) tathA [baMdaNagaM] vadanane (no) icchato na hoya [pasaMsaM te prazaMsAne (kao) kyAthI icche ? (seM evo (saMjae) yatanAyALo (tavassI) tapasvI (sahie) sahita bhASAMtara (Ayagavasea) gaveSaNA karanAra hoya (sa bhikkhU) te bhikSuka-sAdhu kahevAya. 5 JE adhya015 ___ vyA0-sa bhikSurbhavet. sa iti kaH? yaH satkRtaM satkAramAtmanaH sanmukha janAnAmAgamanamabhyutthAnAdika, vihAraM ||867 // kurvato'nugamanena saMpreSaNaM, ityAdikaM no icchati. punaryaH pUjAM vastrapAtrAhArAdibhirI necchati. api ca punavedanaka dvAdazAvatapUrvakaM namanaM, tadapi na vAMchati, kutazcitpuruSAtprazaMsAmapi no icchati. sa saMyataH. samyag yatate sAdhvanuThAne yatnaM kurute iti saMyataH. punaH kIdRzaH? suvrataH zobhanavratadhArakaH. punaryaH sahitaH sarvajIveSu hitAnveSI, athavA jJAnadarzanAbhyAM sahita: punarya AtmAnaM karmamalApahAreNa zuddhaM gaveSayatItyAtmagaveSakaH. punaryastapasvI. // 5 // teja bhikSu hoya ke je satkRta-satkRta-satkAra, arthAt-pote jyAM jAya tyAM mahAjanonu sAmA Avaq tathA ubhA thai Adara | ApatrAnu ane vihAra kare tyAre ghaNe dUra sUdhI baLAvA Avadyu; ityAdikane na icche. vaLI je pUjA-vastra pAtrAM AhAra vagerenI arcA paNa na icche temaja baMdanavAravAra AvRttipUrvaka namana tene paNa na icche, eTaluMja nahiM koi puruSane moDethI potAnI prazaMsAne paNa na icche te saMyata-sAdhu anuSThAna karavAmAM yatnavAna rahe te saMyata, tathA suvrata zobhana bratone dhAraNa kare tema sahita sarva jIvomAM hitAnveSI rahenAra, athavA jJAna tathA darzanavaDe yukta-mahita, ane je karmamaLanA apaharaNavaDe zuddha AtmAno gaveSaka rahI tapa Acare te bhikSu.5 For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir JEL BEI ucarAdhyayana sUtram ||868 // bhASAMtara adhya015 // 86 jAnakAowomsIkasAra jeNa puNa jahAi jIviyaM mohaM vA kasiNaM niacchai / / naranAri pajahe sayA tvssii|n ya koUhalaM uvasevaI sa bhikkhuu|| (puNa) vaLI [jeNa] jenAthI [jIviaM] saMyamano (jahAi) tyAga thayo hoya (vA) athavA jenAthI kasiNaM samana [mohaM] mohanIya karmano | [niacchai] baMdha thAya tema hoya (tavasvI) tapasvI muni (pajahe) tyAga kare (ya) je sAdhu (koUhalaM) kautukane(naupasevai)na pAme [sabhikkhU] vyA0-yaH punastaM hetuM jahAti taM kaM? yena hetunA yena kRtena jIvitaM saMyamajIvitavyaM jahAti. punayana kRtvA mohaM vA mohanIyakarma kaSAyanokaSAyarUpaM kRtsnaM saMpUrNa niyacchati banAti. tAdRzaM naraM nArI strI sadA sarvadA prajahyAt, ko'rthaH? yena puruSastryAdinA kRtvA saMyamaM yAti, yena kRtvA mohakarmodayaH syAt , taMprati yastyajet sa bhikSurityarthaH. punaryastapasvI taponirataH, punaryaH kautUhalaM syAdiviSayaM, athavA nATakeMdrajAlAdikautukaMna copasevate, sa bhikSurityucyate. je sAdhu te hetune tyajI dIye ke je karavAyI jIvita saMyama jIvita vajAya, temaja ye karavAthI moha-kaSAya nokapAyarUpa samagra mohanIya karmabaMdhana kare, tevAM nara tathA nArI-bIne sadA sarvadA prakarSe karI vajI dIye. zuM kA ? je strI puruSAdikane lIdhe saMyama jAya athavA jenA karavAthI mohanIya karmono udaya thAya tevAMne je tyaje te bhikSu. vaLI je tapasvI tapaH parAyaNa kautUhala= strIAdika viSaya athavA nATaka iMdrajAlAdika kautuka jovAnI utsukatA tene na upaseve, DhukaDo na jAya te bhikSuka kahe vAya. 6 chinnaM saraM bhomamaMtarikkhaM / suviNaM lakkhaNadaMDavatthuvijaM // aMgaviyAraM sarassa vijayaM / jo vijAhiM na jIvaI sa bhikkha [jo] je sAdhu [vijAhi] A vidyAovaDe [na jIvaha] AjIvikA na kare [sa bhikkhU te bhikSuka [china] chinna vidyA [saraM] svara vidyA [bhoma] bhauma vidyA (aMtakikkha) AMtarikSa vidyA [suviNa] svapnavidyA [lakkhaNa] lakSaNavidyA diMDadaMDavidyA [catyu For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhyayana sUtram // 869 // vija] vastu vidyA [aMgaviAraM] aMgavikAra vi0 [sarassa vijaya] svaravijayavidyA kahevAya che. // 7 // bhASAMtara __vyA0-punaH sa bhikSurityucyate. sa kaH? ya ityAdibhirvidyAbhina jIvatyAjIvikAM na karoti. tAH kA vidyAH? adhya015 chidyate iti chinna, vastrAdInAM mRSakAdinA dazanaM, agnyAdiprajvalanaM, kajjalakardamAdinA liMpanaM sphaTanamityAdizubhAzubhavicArasUcikA vidyA chinnamityucyate. yadA hi vastre nUtane kiMcidvikAre sati vicAraH kriyate, yaduktaM-ratnamAlAyAM ||869 // nivasaMtyamarA hi vastrakoNe / manujAH pArzvadazAMtamadhyayozca / / apare'pi ca rakSasAM trayoMzAH / zayane cAsanapAdukAsu caivaM // 1 // kajalakardamagomayalipte / vAsami dagdhavati sphaTite vA / / ciMtyamidaM navadhA vihite'smi-niSTamaniSTaphalaM ca sudhIbhiH // 2 // bhogaprAptirdevatAMze nshNshe| putrAptiH syAdrAkSasAMze ca mRtyuH / / prAMte sarvAze'pyaniSTaM phalaM syaat| proktaM vastre nUtane sAdhvasAdhu // 3 // vanaparidhAnazubhAzubhaphalasUcakayaMtram| devaH rkssH| devaH / ityAdividyayA jIvikAM na kuryAtsa sAdhuH. punaryaH saramiti svaravidyAM na prayukta, JE | manujaH rakSaH | manujaH | svaraM hi-SaDjaRSabhagAMdhAra-madhyamaH paMcamastathA // dhaivato niSadhaH sapta / saMtrIkaMThodbhavAH | devaH rakSaH | devaH / svraaH||1|| SaDjaM roti mayUro / paMcamarAgeNa jalpate parabhRt / / ityAdividyA ityAdisaMgItazAstraM. punIma, bhUmau bhavaM bhomaM bhUkaMpAdi. aMtarikSamulkApAtAdi, RtuM vinA vRkSAdiphalanamityAdilakSaNA vidyA. svapnaM svamagataM zubhAzubhalakSaNaM svapravidyA. lakSaNaM strIpuruSANAM sAmudrikazAstroktaM, turaMgagajAdInAM zAlihogajaparikSAdizAstroktaM, daMDaM daMDavidyA, vaMzadaMDAdiparvasaMkhyAphalakathanaM. vAstuvidyA prAsAdAnAM gRhANAM vicArakathanaM For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhya bhASAMtara adhya015 yana sUtram // 870 // // 870 // shndr mwjwd vAstuzAstroktaM. aMgavidyA zarIrasparzanasya netrAdInAM sphuraNasya vA vicAroMgavicArazAstraM. punaH svarasya vijayo durgAzRgAlIvAyasatittarAdInAM svarasya vijayastasya zubhAzubhanirUpaNAbhyAsaH. ya etAbhividyAbhirAjIvikAM na karoti sa bhikSuAratyarthaH // 7 // bhikSu te kahevAya ke je AvI vidyAothI jIvikA na kare. e vidyAo kai ? chedAya te chinna kahevAya; vastrAdikane uMdara bagere karaDe athavA agnithI baLe, kAjaLa kAdava vagerethI lIpAya, phATe; ityAdika uparathI zubha azubha phaLa kahevU e chinnavidyA kahevAya che. jyAre navA vastramA kaMi vikAra thAya te upara vicAra karAya che. ratnamAlAmAM kahela che ke-'vastranA khUNAomAM devo vase che, paDakhe bacce tathA cheDAomAM manuSyo ane cAkInA traNa aMza rAkSasanA che, evI rIte zayana Azana tathA pAdukAmAM paNa samajavU.1' kAjaLa kAdava chANavaDe vastra lepAya athavA baLe kiMvA phATe tyAre buddhimAne navaprakAre iSTa aniSTa phaLano vicAra karavAno cha. 2 devAtAzamA bhogamApti, manuSyAzamA putramApti ane rAkSasAzamA mRtyu thAya; mAte sarvAMzamA paNa iSTa tathA aniSTa phaLa jANavU, Ama navA vakhanA viSayamA sArAM naratAM phaLa kayAM che vahIM vastra paheravAnA viSayamAM zubha azubha phaLa thAya che te mUcanana karanAUM yaMtra ApavAmAM Ave che. / deva / rAkSasa | deva / ityAdi vidyAbhovaDe AjIvikA na kare te sAdhu; vaLI je svara vidyAno prayoga na kare; | manuSya rAkSasa manuSya | svara SaDja, RSabha, gAMdhAra, madhyama, paMcama, dhaivata ane niSAda; A sAta svaro taMtrI bINA tathA | deva rAkSasa | deva | kaMThathI utpanna thAya che. SaDja svara mayUra bole che; paMcama svara koyala uccAre che, ityAdi saMgIta lllllllllflkhynfjlbklkwnj ltqn llln wn For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhyayana sUtram 5 // 871 // vagere pazupakSAnA zarIra sparza, manAnA daMDanI gAMTho lllllln` wmHwld mndlnftbfylGlf vidyA; bhauma bhUmisaMbaMdhI dharatIkaMpa ghagere, AMtarikSa ulkApAtAdika, Rtu vinA vRkSAdi phaLe ityAdi vidyA; svamavidyA svapna uparathI zubhAzubha phaLa kahevAnI vidyA; lakSaNa-strIpuruSonAM sAmudrika zAstramA kahelAM cinho tathA zAlihotra tathA gajaparIkSAmAM kahelAM bhASAMtara ghoDAM tathA hAthInA lakSaNa jANavAnI vidyA; daMDavidyA bAMsanA daMDanI gAMThage gaNIne phaLa kahe te tathA vAstuvidyA prAsAda, ghara JE adhya015 vagerenA vicAravAllaM vAstu zAstra, aMgavidyA-zarIra sparza, netrAdikanuM pharakavaM, ityAdi vicAra, tathA svarano vijaya eTale durgA / / 871 // zIyAyaDI kAgaDo titira vagere pazupakSInA avAja uparathI zubhAzubha phaLa kahevAno abhyAsa; A saghaLI vidyAovaDe je AjIvikA karato na hoya te bhikSu jANavo. 7 A gAthAmAM nirupaNa karelI vidyAono sAdhue jIvikA tarIke upayoga karavAno niSedha karavAmAM Avyo che. maMtaM mUlaM vivihaM vijacitaM / vamaNavireyaNadhUmanettasiNANaM // Aure saraNaM AyatigacchiyaM ca / taM paribAya paribbae sa bhikkhU // 8 // [maMta maMtra tathA mUlaM] muLIyAM vivihaM vijacita] vividhavicAra tathA vimaNa camana vireaNa] reca dhama] dhUmADo nitta aMjana |DE [siNANaM] snAna karAvaq [Aure saraNaM mAtAdikarnu smaraNa karavu [ca tathA [tigicchattaM] cikitsA karavI [taM] te [pariNNAya] zaparijhAe jANIne je sAdhu [parivvae] saMyamamArgamAM vicare [sa bhikkhU] te bhikSuka kahevAya. vyA0-punaH sa bhikSurityucyate. sa iti kaH? ya etat sarva parijJAya pari samaMtAda jJAtvA parijJAya parivrajet sAdhumArge careta, 'jANiyabvA no samAyariyavvA' ityukteH. etat kiM kiM ? maMtraM om hImaprabhRtikaM svAhAMta devArAdhanaM. For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhASAMtara adhya015 // 872 // mUlaM mUlikA rAjahaMsIzaMkhapuSpIzarapuMkhAdiguNamUcakaM zAstraM, punarvividhaM nAnAprakAraM vaidyacitaM. vaidyakazAstrasyauSadhacikiuttarAdhya-16 tsAlakSaNastha ciMtanaM varjayet, vidalaM zUlI kuSTI mAMsaM jvarI ghRtamityAdi. punarvamanaM vamanAdikaraNopAyaM, athavA vamayana sUtram naphalaM, jvarAdau vamana zreSTaM, tathA virecana virecaguNakathanaM tadauSadhaprayogaciMtanaM, dhUmo manaHzilAdisaMbaMdhI bhuuttraasnaa||872|| dikaH, netrazabdena netrasaMskArakaM guTIcUrNAdikaM, snAnamapatyArtha maMtrauSadhIbhiH saMskRtajalaimUlAdisnAnaM, athavA rogamuktasnAnaM vA. punarAture iti Aturasya rogAdipIDitasya hA mAtarityAdismaraNaM, AtmanazcikitsitaM rogapratikAraciMtanaM parityajet. etatsarva parijJAyAtmanaH parasya vobhayathA parivrajet, sAdhumArga yAyAdityarthaH // 8 // bhikSu to te kahevAya ke je-A (kahevAze te) saghaLu yathAvat jANIne parivraje-sAdhumArge vicare. 'jANavU paNa AcaravU nahiM' | ema kahela che tethI. have zuM zuM na karavU? te kahe che-maMtra-ohrIM vagere svAhAMta devArAdhana; mULa rAjahaMsI, zaMkhapuSpI, zarapuMkhA, Ra ityAdinA guNonuM sUcana karanAruM zAstra; vaLI vividha prakAra vaidyacitana auSadhi cikitsA Adika, zULarogavALAe dALa na khAvI, kuSThIye mAMsa na khAvU, jvaravALAe ghI na khAvU ityAdi vicArane varjabA. temaja vamana-camana karavAnA upAya tathA tenuM phaLa, 'jvarAdikamAM vamana sAra' ityAdi, tathA virecana recananA guNo kahevA tema tenAM auSadhonA prayoga vicAravA, dhUma-bhUta bhagADavA mATe maNasala vagerenA dhUpa devA, netra zabde karI netrane sArI karanAra goLI cUrNa-suramo vagere, tathA snAna-chokarAM thavA mATe maMtra tathA auSadhithI saMskAra karela jalavaDe nhAvU, athavA rogamukta thayA pachInuM mAthe pANI nAkhavAnuM snAna, vaLI Atura rogAdi pIDitane 'he mA!' ityAdi smaraNa tathA AtmA-potAnu cikitsita-roganA upAya, ciMtana; A saghaLa potAnu tathA paranuM sArI rIte jANIne For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhya yana sUtram // 873 // bhASAMtara adhya015 // 873 // jJaparijJAthI jANIne pratyAkhyAna parijJAvaDe varjIne parivrajana kare=pAdhumArga saMcare. 8 khattigaNauggarAyaputtA / mAhaNa bhoiya vivihA ya sipinno|| no tesi vayaha silogapUiyaM / taM parinnAya parivvae sa bhikkhU // 9 // khittiyagaNa uggarAyaputtA] kSatri rAjAo mallo, rakSako ane rAjakumAro [mAhaNa] brAhmaNa [bhoima] bhogavALA maMtrI [vivihA] vividha prakAranA [sippiNo] zilpIo [tesi] A sarvenI [salogapU] prazaMsAne [no payaha kahevI nahi [ta] te sarvene [parinnAya] jANIne | [paribbae] saMyamamArgamA vicare [sa bhikkhU] te bhikSuka. 9 vyA0-sa bhikSurityucyate. sa iti kaH? yasteSAM gAthoktAnAM zlokaH kIrtiryathA, ete bhavyAH pUjyA iti, ete pUjAyogyAH, eteSAM pUjA kartavyA, eteSAM kIrtikaraNe, eteSAM pUjAyA upadeze ca na kazcillAbhaH syAt , sAdhuneteSAM kIrtipUje na kartavye ityarthaH ete ke ke? ye kSatriyA rAjAnaH, tathA gaNA mallAdInAM samUhAH, punarugrAH kopAlA, rAjaputrA rAjakumArAH, brahmaNAH prasiddhAH, bhogino bhogavaMzodbhavAH, athavA bhogino viSayabhoktAraH, ca punarvividhA nAnAprakArAH zilpinazcatrakArasUtradhArasvarNakAralohakArAdayo ye vartate, tAn parijJAyobhayathA jJAtvA sAdhuH sAdhumArge privrjet||9|| te kharo bhikSu kahevAya ke je A gAthAmAM kahelAnI kati jema ke--'A bhavya che tathA pUjya che, e pUjavA yogya che enI | pUjA karavI joie' ityAdi eonI kIrti karavAmAM temaja eonI pUjAnA upadezamAM sAdhune koi lAbha nathI; mATe sAdhue ema koinI zlAghA vakhANa athavA pUjA kazuM karavU na joie e koNa koNa ? kSatriya rAjAo, gaNa-malla vagerenA samUho, ugra-koTa For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandir bALa vagere, rAjaputra rAjakumAro, brAhmaNo, bhogI vaibhavIvaMzamA janmelA, athavA viSayo bhogavAmAM parAyaNa rahenArA, tathA vividha uttarAdhyaprakAranA zilpajano kArIgaro, citrakAra, sutAra, sonI, luhAra vagere; e tamAmane ce prakAre jANIne arthAt-jJaparijJAthI jANI matyA bhASAMtara yana sUtram 16 khyAna parijJAvaDe varjIne sAdhumArge vicare te bhikSu.9 adhya015 // 874 // gihiNo je panvaieNa dihA / appambaIeNa ca saMyuyA havijA / tesi iha loiyaphalahA / jo saMghavaM na karai sa bhikkhUundl 11874 // [je je [gihINo] gRhasthImone [pambaieNa] pravajyA lIdhA pachI [dihA] joyA hoya [ya] athavA [appambaipaNa] pravajyA lIdhA pahelAM BEL [saMthuA] paricaya karelA [havijA) hoya [tesi] te gRhasthIo sAthe [ihaloiaphalaTThA) mA lokanA phaLanA arthe [jo je sAdhu [saMthavaM] paricapane [na kare na kare [sa bhikkhU] te bhikSuka. 10 yastaihasthaiH saha ihalokaphalArtha saMstavaM paricayaM na karoti, prAkRtatvAt tesimiti tRtIyAsthAne SaSThI. tehasthaiH kaH? ye gRhasthAH parivrajitena gRhItadIkSeNa dRSTAH cazabdaH punararthe. punarapravrajitenA'gRhItadIkSeNa gRhasthAzrasthitena saMstutAH kRtaparicayAH syuH, taiH sahAlApasaMlApamihalokasvArthAya na kuryAt , sa sAdhurityarthaH // 10 // je sAdhu te gRhasthonI sAthe AlokasaMsaMdhI phaLane artha saMstava-paricaya karato nathI.(ahIM mAkRta hovAthI tRtIyAsthAne SaSThI vibhakti .) te kevA gRhastho ? je gRhastho paribajita-dIkSA grahaNa karIne dIThA hoya; 'ca' zabda 'punaH'nA arthamAM che tethI-vaLI jyAre prabajita na hato. eTa le dIkSA grahaNa karI nahotI pote gRhasthAzramamAM vartato hato tyAre-je je gRhasthonI sAthe paricaya karyo hoya teonI sAthe A lokano svArtha sAdhavA AlApa bhASaNa tathA saMlApa-kaMI sAru lagADavAnAM vAkyonA uccAra na kare te sAdhu kharo bhikSu kahevAya, For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhya yana sUtram // 875 // jaM kiMci AhArapANagaM / vivihaM khAimasAima paresi ladhuM // jotaM tiviheNa nANukaMpo / maNavayaNakAyasusaMyuDe na sa bhikkhU // 11 // JEbhASAMtara [sayaNAsaNapANabhoaNa] zayana, Asana, pAna, bhojana, tathA [viviha] vicitra prakAranu khAima sAima] khAdima ane svAdimaHe vastu adhya015 one [adapa] nahi detA evA [paresi] gRhasthIoe (paDisohie] mAgyA chatAM niSedha karAyo evo je niya] sAdhu [tattha] te | |875 // nahI denAra upara [na padUsara] dveSa na kare [sa bhikkhU] te bhikSuka. 11 ___vyA0-sa bhikSurna bhavati. ma kaH? yaH paresi iti parebhyo gRhasthebhya AhAramannAdikaM, pAnakaM dugdhAdikaM, punavividhaM nAnAprakAraM khAdima khajUrAdikaM, svAdima lavaMgAdikaM labdhvA, tamiti tenAzanapAnakhAdimasvAdimAdinA catuvidhena, trividhena manovAkAyayogena nAnukaMpate, glAnayAlAdInopakurute. ko'rthaH? yo'zanapAnakhAdimasvAdimAhAraM labdhvA bAlavRddhAnAM sAdhUnAM tenAhAreNa saMvibhAgaM na karoti sa sAdhuna bhavatItyarthaH, 'asaMvibhAgI nahu tassa mokkhaM' ityukteH. punaH sAdhuH kIdRgbhavati ? manovAkAyayogena sutarAM saMvRtaH pihitAzravadvAraH // 11 // te bhikSu na kahevAya. koNa ? je je paragRhasthothI, AhAra annAdika, pAnaka-ddha Adika, vaLI vividha nAnA prakAranAM khAdima-khajUra vagere khAvAnA padArtho tathA svAdima svAdiSTa lavIMga vagere pAmIne te azanapAna khAdima svAdimAdika caturvidha vastuovaDe, mana vANI tathA kAyAe karIne anukaMpA na kare, arthAt gRhastho pAsethI maLelA e padArthomAMthI cALa tathA vRddha sAdhuone saMvibhAga na Ape te sAdhu na kahevAya, ko che ke-'je puruSa potAne maLelA padArthomAMthI satpAtrIne vibhAga nathI Apato For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhyayana sUtram // 876 // tene mokSa maLato nathI.' mATe sAdhu mana vANI tathA kAyAnA yoge karI saMta Azraya dvArarnu AvaraNa karI varte. 11 sayaNAsaNapANabhoyaNaM / vivihaM gkhAimasAima paresi / / adae paDisehie niaMThe / je tattha na paussaI sa bhikkhuu||12 bhASAMtara [ja kici je kAi thoDu paNa [AhArapANa] AhAra pANI tathA [viviha] vividha prakAranu [khAimasAima] khAdima ane svAdima Deadhya015 [paresiM gRhasthIo pAsethI (ladhu) pAmIne (ja) je sAdhu [ta] te AhArAdikavaDe [tiviheNa] traNa prakAre [nANukaMpe] upakAra kare 11876 // nahiM paraMtu [bhaNavakoyasu saMvuDe mana, vacana, ane kAyAvaDe upakAra kare (sa bhikkhU) te bhikSuka. 12 __vyA0-punarthaH zayanAsanaSAnabhojanaM, punarvidhaM khAdimasvAdima, pareNa gRhasthenAdatte, athavA gRhe sAdhau pratiSiddhe sati tasmin gRhasthe pradeSaM na karoti, na praveSThi. ko'rthaH? yadA kazcitsAdhuH kasyacid gRhasthasya gRhe gatastasya ca gRhasthasya gRhe prabhUtaM zayanaM zayyA, cAzanaM modakAdikaM, pAnaM khajUradrAkSAdipAnIyaM, zarkarAdijalaM, prAsukaM taMDulaprakSAlana| jalaM yA, bhojanaM taMDuladAlyAdi, punarvividhaM nAnAprakAraM khAdima khajUranAlikeragarikAdikaM, svAdima lavaMgalAjAti phalatajAdikaM vartate, paraM sa gRhasthaH sAdhave na pradadAti, athavA punarnivArayati, yathA re bhikSo ! atra nAgaMtavyamiti | tadvAkyaM zrutveti na jAnAti, dhigenaM gRhasthaM duSTaM, yaH prabhUte vastuni sati mahyaM na dadAti, atha ca mAM nivArapatIti | dveSa na vidhatte, sa nigraMthaH sAdhubhikSurityucyate. // 12 // vaLI je nigraMtha sAdhu, zayana Asana pAna bhojana tathA vividhaprakAra khAdima tathA svAdima padArthoM paragRhasthe pAtAne na dodhA athavA sAdhune pratiSedha ko to paNa te gRhasthanA upara pradeSa na kare. zuM kA? jyAre koi sAdhu gRhasthane ghare teNe puSkaLa zayana kApaUCbDEOJULD DDLODJAUDDCDDE For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandir bhASAMtara adhya015 // 877 // bichAnAM, azana-modakAdika, pAna-khajUra dAkSA vagerenAM pAnaka, sAkaratuM jaLa zarabata ane prAmuka caukhAnuM dhoNa, bhojana bhAta uttarAdhya-15 dALa vagere temaja nAnAprakAranA khAdima khajUra tathA nALIyeranAM ToparAM vagere tathA svAdima lavIMga eLacI jAyaphaLa taja Adika yana sUtram paDayu hoya. paNa te gRhastha sAdhune dIye nahi athavA vaLI re bhikSo? ahIM kyA AvyA cAlyA jAo' Ama kahI nivAre niSedha // 877|| kare to te vAkya sAMbhaLIne sAdhu manamA ema na lAve ke-'A duSTa gRhasthane dhikkAra che je ATaATalAM vastuo paDyA che chatAM mane kaMi nathI Apato eTaluMja nahiM paNa ulaTo mane nivAre che' Avo vicAra lai praveSa kare te bhikSuka kahevAya che. 12 / AyAmagaM ceva javodaNaM ca / sIyaM ca sovIrajavodagaM ca / / no hIlae piMDaM nirasaM tu / paMta kulAI pavie sa bhikkh|| [AyAmaga] dhAnyanu osAmaNa [ceva] tathA [javodaNa ca] yavanu bhojana [sI] zItala bhojana [ca tathA (sovIrajavodaga) kAMjI EET tathA yavanu dhoyela pANI [nIrasaM tu] nIrasa pavA paNa [piDa] piMDanI je sAdhu [no hIlae] hIlanA na kare, [patakulANi] nidhn| manuSyonA kuLamA [parivvae] gocarI mATe aTana kare [sa bhikkhU te bhikSuka. 13 vyA-yA prAMtAni kulAni parivrajet , prAMtAni duryalAni, cittavittAbhyAM durbalAni, etAdRzAni kulAnyAhArArtha parivrajet , sarvadA dhAninAmeva kuleSu yo na yAti, sarvadA dAnazauMDAnAmeva kuleSu na yAti, tato hi niyatapiMDa| sevanAtsAdhodharmahAniH syAd. tu punarya AyAmakaM dhAnyAsyA'vazravaNaM, ca punaryavodanaM yavabhakta, punaH zItaM cirakAlInaM. punaH sauvIraM kAMjika, punaryavodakaM yavaprakSAlanajalamityAdikaM, punaryannIrasaM piMDaM sarvathA rasavarjitametAdazamAhAraM pAnIyaM gRhasthAnAM gRhAllabdhaM yo na hIlayenna nidet , kadannamiI, kutsitaM pAnIyametadityAdivacanaM na brUte, sa saadhubhirityucyte.|| For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhASAMtara adhya015 // 878 // je prAMta kulomAM vicare, arthAt-cittathI tathA vittathI durbaLa hoya tevAM kuLopAM AhAra mATe vicare, dhanavAn gRhasthonAMja uttarAdhya-DE JE kulomAM sarvadA na jAya tema dAnamAM kuzaLa=utsAhavALA hoya tevA gRhasthone tyAM hamezAM bhikSArtha na vicare. ekA ThekANethI niyata / yana sUtram AhAra sevabAthI sAdhune dharmahAni thAya che. vaLI je AcAmaka=dhAnanu avazrANa osANa tathA yavodana yavano bhAta te paNa zIta, // 878 // ghaNA vakhatathI rAdhelaM TharI gayeka hoya tevu tathA sauvIra kAMjI tathA yabodaka yavatuM dhoNa; AvAM je nIrasa piMDa-sarvathA rasavarjita AhAra tathA pANI vagere gRhasthane gharethI maLe tene je sAdhu hIlana=niMdA na kare, 'A to kharAba anna che.' 'A pANI kutsita cha' evAM vacana na bole te sAdhu bhikSu kahevAya che. 13 sadA vivihA bhavaMti loe| divvA mANussayA tahA tiricchA // bhImA bhayameravA urAlA / je succA na vihajai sa bhikkhU [loe] A lokane viSe [divyA] deva saMbaMdhI [tahA] tathA [tiricchA tiryaca saMbaMdhI vivihA] vividha prakAranA [bhayameravA] bhayavaDe bhairava utpanna karanArA [urAlA moTA [sahA] zabdo [bhavaMti thAya che. [jo je sAdhu [sudhA] sAMbhaLIne [na vihijara bAka na pAme [sabhikkhU te mikSuka. 14 ___vyA0-ya etAdRzAn zabdAn zrutvA na vihajjai na vyathate, dharmadhyAnAnna calate sa bhikSurucyate. etAdRzAn kIdRzAn ? ye zabdA loke divyAH. divi bhavA divyAH, devairbhayAya kRtAH, punarye zandA mAnuSyakA manuSyaiH kRtA bhAnuSyakAra, tathA ye zabdAstirazcInAstairazcAstiryagbhyo bhavAstirazcInA bhavaMti, tAn zrutvA na kSobhaM prAmoti. kIdazA zabdAH? bhayabhairavAH, bhayena bhairavA bhayabhairavAH, atyaMtasAdhvasotpAdakAH. punaH kIdRzAH ? udArA mahaMto bhvNti.||14|| paduDUCjdUJA SepteNakAjaka For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandir uttarAdhyapana sUtram // 879 // bhASAMtara adhya015 / / 871 // je AvA zabdone sAMbhaLIne vyathA na pAme-dharmadhyAnathI calita na thAya te bhikSu kahevAya. kevA zabdo? je zabdo lokamAM divya eTale devoye bhaya devA karelA, vaLI mAnuSyaka-manuSyoe karelA, tathA je zabdo tiryamANi pazupakSyAdike karelA; evA te zabdone sAMbhaLIne je jarAya kSobha na pAme; kevA zabdo ? bhayabaDe bhairava gabharAvI nAkhe tevA tathA udAra mahoTA hoya tevA. 14 . vAyaM vivihaM samiJca loe| sahie khedANugae ya koviappA // panne abhibhUya sbbdNsii| uvasaMte aviheDae sa bhikkhuu|| [loe] lokone viSe [viviha] bhinna bhinna [vAya] vAdane [samiJca] jANIne je sAdhu [sahie] cAritra sahita [khedANugae a] saMyamayukta tathA [koviappA] kovida tathA [paNNe] prAjJa tathA [abhibhUya] upaloMno parAbhava karIne (sampadasI) sarva prANI vargane potA samAna jonAra tathA [upasaMte] upazAMta [aviheDae] koine bAdhA karanAra thAya nahi [sa bhikkhU] te bhikSuka. 15 ____ vyA0-ya: punarloke vividhaM vAdaM sametya aviheThako bhavet , kasyacid vAdhako na bhavet , kasyacitpakSapAta na kuryAt. loke hi yahani darzanAni saMti, te parasparaM vAdaM kurvati, anyonyaM mataM daSayaMti, muMDA jaTAdhAribhiH, nagnA vastradhAribhiH, gRhasthA vanavAsibhiH, ityAdisvasvamatAbhiprAyavacanarUpaM vAdaM kRtvA kasyApi yAdhAM na kuryAdityarthaH. kIdRzo yaH? sahito jJAnadarzanacAritrasahitaH, punaH kIdRzaH? khedAnugataH, khedayati maMdIkaroti karmAneneti khedaH | saMyamaH, tenAnugataH khedAnugataH saptadazavidhasaMyamarataH. punaH kIdRzaH? kovidAtmA, kovido labdhazAstraparamArtha AtmA yasyeti kovidAtmA. punaH kIdRzaH? prAjJaH prakarSeNAnyebhya Adhikyena jAnAtitI prAjJaH sArabuddhimAn. punaH kIdRzaH? abhibhUya sarvadarzI, abhibhUya parISahAn jitvA rAgadveSau nivArya sarvajaMtugaNamAtmasadRzaM pazyatItyevaMzIlaH sarvadarzI. For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandie bhASAMtara adhya015 11880 // BE punaH kIdRzaH ? upazAMtaH kaSAyarahitaH syAt , sa bhikSurityucyate // 15 // uttarAdhya- 6 je sAdhu lokamAM vividha prakAranA vAdane jANIne koino paNa avaheDaka-bAdhaka na thAya; koino pakSapAta na kare. lokamAM yana sUtram ghaNAMya darzano che te paraspara vAda kare che ane eka bIjAnAM matomAM kSaNa Ape che. muMDA jaTAdhArio sAthe, nagna rahenArA vstrdhaari11880|| yonI sAthe, gRhastho vanavAsiyonI sAthe; ema sarve potapotAnAM matanA abhiprAyavALAM vacanopanyAsarupa vAda kare che tema vAda kare JEpaNa koine bAdhA na kare. e sAdhu sahita jJAna darzana caritra e ratnatraye sahita baLI khedAnugata=jenAthI karma khinna maMda thAya te kheda eTale saMyama, tAdRza saMyame anugata, arthAt saptadazavidha saMyamamAM nirata, vaLI kovidAtmAkovidalabdha che zAstrano paramArtha jeNe evo ke AtmA jeno te kovidAtmA, tathA mAjJa=prakarSathI anyanA karatAM adhikatAthI jANanAra=sAra buddhimAn temaja parISahone | jItIne rAgadveSAdi doSane nivArI sarva pANigaNane Atma sadRza jovAnuM zILa jene che tevo sarvadarzI tathA upazAMta kaSAya rahita hoya te bhikSu kahevAya. 15 asipghajIvi agihe amite / jiiMdie savvao vippmuke|| aNukasAI lahu appabhakkhI / ciccA gihaM ega caresa bhikkhu tibemi // 16 // je sAdhu [asippajIvI] zilpavaDe bhAjIvikAnu poSaNa karanAra na hoya tathA [agihe] zrI AdikanA parIcayacI virakta [amitte] JEE mitra ane zA rahita tathA [jii die] jiteMdriya hoya tathA [rAvao] sarva prakAre parigrahathI [vippamukke] virakta (aNukasAi) alpa kaSAyavALo (lahuappabhakkhI) alpa bhojana karanAra hoya tathA [giha] gharano [ciccA] tyAga karIne je sAdhu [egacare] vicare (sa bhikkhU) te bhikSuka kahevAya. 16 For Private and Personal use only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie uttarAdhyayana sUtrama // 881 // bhASAMtara adhya015 // 881 // vyA0-sa bhikSurbhavet , sa iti kaH ? yo gRhaM dravyabhAvabhedena dvividhaM tyaktvaika ekAkI rAgadveSarahito'sahAyo vA caratItyekacaraH syAt. kathaMbhUtaH saH? azilpajIvI zilpena vijJAnena jIvate AjIvikAM karotitI zilpajIvI, na zilpajIvI azilpajIvI, citrakaraNAdivijJAnenAjIvikAM na karotItyarthaH. punaH kIdRzaH? agRho na vidyate gRhaM yasya so'gRhaH strIparicayarahitaH, athavA gRhasthaiH saha paricayarahitaH. punaH kIdRzaH ? amitraH zatrumitrarahitaH, punaH kIzaH jiteMdriyaH, punaH kIdRzaH ? sarvato vipramukto bAhyAbhyaMtarasaMyogAdvipramuktaH sarvaparigraharahitaH punaH kIdRzaH ? aNukaSAyo maMdakaSAyItyarthaH punaH kIdRzaH? laghvalpabhakSI, laghUni niHsArANi valla caNakaniHpAvakakulatthamASAdiSAsukAhANi, tAni stokAni bhakSituM zIlaM yasya ma laghvalpabhakSI nIrasastokAhArakArItyarthaH. athavA laghu prAsukaM ca | tadalpaM ca laghvalpaM tadAhAraM bhakSituM zIlaM yasya sa laghvalpabhakSI. athavA laghuH kSINakarmA sa cAsAvalpabhakSI ca laghvalpabhakSI, ityahaM bravImIti sudharmAsvAmI jaMbUsvAminaM pAha. // 16 // iti bhikSulakSaNAdhyayanaM paMcadazaM saMpUrNa. // 15 // iti zrImaduttarAdhyayanasUtrArthadIpikAyAmupAdhyAyazrIlakSmIkIrtigaNiziSyalakSmIvallabhagaNiviracitAyAM bhikSulakSaNA| dhyayanaM paMcadaza saMpUrNa. // 15 // bhikSu to te kaDevAyake je-dravya tathA bhAva ekA bhedathI beya prakAranA gharane tyajIne ekAkI rAgadveSa rahita, athavA asahAya rahIne vicare, vaLI azilpa jIva-citrakaLA Adi zilpa upara jIvikA na calAvanAro tathA agraH strI paricaya rahita, athavA gRhasthanI sA paricaya nahi rAkhanAro tathA zatru mitra rahita jItendrIya ane bAhya abhyaMtara beya prakAranA saMyogatho vimukha, sarva pari For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir l l uttarAdhyayana sUtram // 882 // shly@ lsfnn nnllylyn bhASAMtara adhya016 11882 // blsnn mynfwndnsh graha rahIta aNa kapAsa maMda kapAya vaLI vALa caNA, kaLaphI, aDada, vigere niHsAra alpa bhojana karavAvALo arthAt rasarahita svalpa AhAra karanAro athavA karma khamAvavA alpabhakSI hoya te bhikSu ema hu~ kahuM chu (Ama sudharmAsvAmIe jaMbUsvAmIne kA) 16 | ahiM bhikSu lakSaNa nAmana paMdarama adhyayana purUM thAya he. // atha SoDazamadhyayanaM prArabhyate // atha SoDaza adhyayana brahmacarya samAdhInuM AraMbhAya che. paMcadaze'dhyayane hi bhikSuguNA uktAH, te bhikSuguNA hi brahmacaryayuktasya sAdhobhavaMti. ataHSoDazedhyayane brahmacaryasya samAdhisthAnAnyucyate paMcadaza adhyayanamAM bhikSunA guNo kahyA paNa e bhikSu guNo to brahmacarya yukta sAdhuomAM hoya mATe A SoDaza adhyayanamA brahmacaryanAM samAdhisthAno kahevAya che. suyaM me NAusaMteNaM bhagavayA ekamakkhAyaM, iha khalu therehiM bhagavaMtehi dasa baMbhacerasamAhiThANA pannattA, je bhikkhU succA nisamma saMjamabahule saMvarabahule samAhibahule gutte guttidie guttabaMbhayArI sayA appamate vihrij|| [sudharmAsvAmI jaMvUsvAmI prati kahe che. he AyuSman ! te bhagavAna-tIrthakare pama bhANyAta kathita che te meM sAMbhaLyaM che| je-A jainazAsanamA bhagavAn sthaviroe daza brahmacarya samAdhisthAna prApta nirupita che; je [sthAnone] bhikSu sAMbhaLI, manamA nizcita karI bahu saMyamavAn, bahu saMvarazILa tathA bahu samAdhiyukta, temaja gupta ane gupteMdriya tathA gupta brahmacaye raddI sadA vihare 1 tnwl lthlth mn lfnnt lfly lh For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhyayana sUtram // 883 // bhASAMtara adhya016 Je|883 // lntj wln`n` wlbkq`y sh`r sAkIDODADDLE vyA0-zrIsudharmAsvAmI svaziSyaM jaMbUsvAmInaM prAha-he AyuSman ! me mayA zrutaM, teNaM iti tena bhagavatA jJAnavatA tIrthakareNAkhyAtaM, zrImahAvIreNa svAminoktaM, AsannatvAttasyaiva grahaNaM. punariha zrIjinazAsane sthaviragaNadharairbhagavadbhirmAhAtmyavadbhistIrthakaroktArthadhAraNazaktimadbhirdaza brahmacaryasamAdhisthAnAnyuktAni, brahmacaryasya kAraNAnyuktAni. ko'rthaH ? mamaivaiSA buddhirnAsti. kiMtu tIrthakaraiH punargaNadharairgaunamAdibhiH svApekSayA vRddhairevamuktaM, tathaiva mayocyate. yAni brahmacaryasamAdhisthAnAni bhikSuH zrutvA zabdataH zravaNe dhRtvA, nizamyArthato manasyavadhArya saMyamabahulaH san , bahula:pradhAnapradhAnatarasthAnaprAptyottamaH saMyamo yasya ma bahulasaMyamo vardhamAnapariNAmacAritraH san vihareta. punaryAni brahmacaryasamAdhisthAnAni zrutvA saMvarabahulaH, saMvara AzravanirodhaH, sa bahulo yasya sa saMvarabahulaH, pradhAnAzravadvAranirodhaH, punaH samAdhibahulo bahulasamAdhiH pradhAnacittasvAsthyayuktaH san vihareta.punaryAni brahmacaryasamAdhisthAnAni zrutvA bhikSurgupto. manovAkkAyaguptiyuktaH gupteMdriyaH san , ata eva guptaM navaguptisevanAdgupta surakSitaM brahma carituM sevituM zIlaM yasya sa guptabrahmacArI sthirabrahmacaryadhArakaH san sadA sarvadA'pramatto'pramAdI san vihAraM kuryAta. yato hi pUrva yaH sAdhubrahmacaryasamAdhisthAnAni zRNoti sa sAdhubrahmacaryapAlane sthiro bhavati. yaduktaM-succA jANaDa kallANaM / succA jANai pAvagaM // ubhayapi jANai socA / jaM seyaM taM samAyare // 1 // iti zrutvA jaMbUH prAha zrI sudharmAsvAmI potAnA ziSya jaMbUsvAmIne kahe che-he AyuSyamAn ! te bhagavAna jJAnavAn tIrthakare ema AkhyAta kathita che, mahAvIrasvAmIe kahela che. (sannihita hovAthI tenuMja gRhaNa karAya che.) ke-ahIM jinazAsamAM sthavira arthAt tIrthakaroye kahelA arthonuM dhAraNa karavAnI zaktiyALA mahAtmyazALI bhagavAn gaNadharoe daza brahmacarya samAdhi sthAno kahelAM che-brahmacaryanAM kAraNo For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhASAMtara adhya016 // 884 // kahelAM che | kaDaM? A kei mArIja buddhi nathI kiMtu mArI apekSAye ghaNAja vRddha evA tIrthakaroye tathA gautamAdi gaNadharoe Ama uttarAdhya- kaheluM che ane huM paNa teja pramANe tamane kahuM chu; je brahmacarya samAdhisthAnone bhikSu, sAMbhaLIne-zabdarupe zravaNedriyamAM dhAraNa karIyana sUtram temaja arthabodhapUrvaka manamAM samajIne saMyama bahula jeno saMyama bahula-arthAt pradhAna pradhAnatara ityAdi sthAna prAptithI uttamatAne pAmyo ||884 // hoya tevo eTale vadhatuM jatuM che pariNama jenu evA caritravALo banI sarvatra vihare; vaLI je brahmacarya samAdhisthAna sAMbhaLIne saMvara bahula-saMvara eTale Azravano nirodha, te jene bahula-vRddhigata thayo hoya te saMbara bahula arthAt-prAdhAnAzrava dvAranirodha yukta thayelo tathA samAdhi bahula-bahula samAdhi, arthAt-prAdhAnye karI cittanI svasthatAyukta banelo thaine vihare. vaLI je brahmacarya samAdhi sthAnone sAMbhaLI bhikSu gupta mana vANI tathA kAyAnI trividha guptithI yukta thAya tathA sarva indriyonI guptimA samartha thAya ane evI rIte navaguptinA sevanathI jenuM brahmacarya sevavAnuM zILa surakSita thayuM che evo, arthAt sthira brahmacaryano dhAraka banI sadA sarvadA apramatajarAya pramAda na karatAM vihAra kare. kAraNa ke-pUrve je sAdhu brahmacarya samAdhisthAno sAMbhaLe teja sAdhu brahmacarya pAlanamAM sthira thAya, kAcha ke-'sAMbhaLIne kalyANa jANe tema pApakane paNa sAMbhaLIne jANe; ubhayane paNa zravaNa karIne jANe che pachI je zreyaH sAru JE hoya tenuM AcaraNa kare.'1e pramANe sAMbhaLIne jaMbU pUche che-- kayare khalu therehiM bhagavaMtehiM dasa baMbhacerasamAhiThANA pannattA? je bhikkhU succA nisamma saMyamabahule saMvarabahule samAhibahule gutte guttidie guttabaMbhayArI sayA appamatte viharejA. // 2 // ra bhagavAn sthaviroye daza brahmacarya samAdhi-sthAna prajJApita karelA che te kyA? ke je mikSa sAMbhaLI samajI saMyamabahula, saMvara. For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhASAMtara adhya016 // 885 // bahula tathA samAdhibahula thai temaja gupta, gupteMdriya tathA gupta brahmacarya banI sadA apramatta rahI vihare. 2 uttarAdhya vyA0-he svAmin ! yAni brahmacaryasthAnAni bhikSuH sAdhuH zabdataH zrutvA, arthato hRyavadhArya saMyamabahulaH saMva rabahulaH sAmAdhibahulo gupto gupteMdriyo guptabrahmacArI sadA'pramAdI vicaret , tAni khalu nizcayena kArANi kAni yana sUtram BEll brahmacaryasamAdhisthAnAni taiH sthavirairbhagavadbhirdaza brahmacaryasamAdhisthAnAni pratipAditAni? yAni bhikSuH zrutvA nizamya // 885| saMyamabahulaH saMvarabahulo gupto gupteMdriyo guptabrahmacArI sadA'pramattAH san viharet. iti jaMbusvAminaH praznavAkyaM zrutvA sudharmAsvAmI prAha he svAmin ! je brahmacaryasthAnAne bhikSu-sAdhu zabdarUpe sAMbhaLI, arthathI avadhAraNa karI saMyabhavahula, saMvarabahula tathA samAdhi bahula thAya, temana gupta, gupteMdriya tathA guptabrahmacArI banI sadA apamAdI rahI vicare, te brahmacarya samAdhisthAno kayAM? ke je sthAno te bhagavAna sthaviroye pratipAdita kahelAM che. Abu jaMbUsvAmInuM prazna vAkya sAMbhaLIne mudharmAsvAmI bolyA ime khalu te therehiM bhagavaMtehiM dasa baMbhacerasamAhiThANA pannattA. je bhikkhU succA nisamma saMyamabahule maMvarabahule samAhibahule gutte guttidie guttabaMbhayArI sayA appamatte viharijA. // 4 // te A bhagavAn sthaviroye nizcaye nirupaNa karelAM daza brahmacarya samAdhisthAna ke jene bhikSu sAMbhaLI samajI saMyamabahula, saMgharabahula tathA samAdhibahula thAya temaja gupta, gupteMdriya tathA gupta brahmacarya banI sadA apramatta rahI vihare. 3 vyA0-he jaMbU ! imAni pratyakSaM vakSyamANAni khalu nizcayena tAni sthavirairbhagavadbhirdaza brahmacaryasamAdhisthAnAni prajJa For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarAdhya yana sUtram // 886 // SS www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ptAni yAni daza brahmacaryasamAdhisthAnAni zabdataH zrutvA, nizamyArthato hRdyavadhArya bhikSuH sAdhuH saMyamabahulaH samAdhibahulo gupta gupteMdriyo guptabrahmacArI sarvadA'pramatto'pratibaddhavihArI san vicaret, tAni samAdhisthAnAni nirUpayatihe jaMbU ! A pratyakSa kahevAmAM Avaze evAM nizcaye bhagavAna sthaviroye majJApita karelAM daza brahmacarya samAdhisthAno ke jene bhikSu sAMbhaLI=zabdarUpe zravaNeMdriyavaDe gRhaNa karI temaja arthathI hRdayamAM avadhArita karI bhikSu sAdhu, saMyamabahula, saMvarabahula tathA samAdhibahula thAya ane gupteMdriya tathA guptabrahmacarya banI sarvadA apramata = pratibaMdha rahita vihAravALo thar3ane vicare. 4 have te samAdhisthAnonuM nirupaNa kare che taM jahA vivittAiM sayaNAsaNAI sevijjA se niggaMthe, no itthopasupaMDagasaMsattAI sayaNAsaNAI sevittA havai se niggaMthe, te tevAM ke jenitha lAdhu, vivikta=jyAM koino avAja na hoya tevA ekAMta sthAna mAM rahelAM zayana tathA Asana seve, paNa strI pazu paMDaga ityAdidhI saMyukta yukta je zayana athavA Asana hoya tene na seve te kharo nigaMdha. 5 vyA0 - tadyathA - tAni yathA saMti tathA nirUpayAmi, he jaMbU ! sa nigraMtho bhaveta, sa iti kaH ? yo viviktAni strIpazupaMDagAdibhirvirahitAni zayanAni paTTikAsaMstArakAdIni, arthAt zayanAdInAM sthAnAni seveta kAyenAnubhavet, athamanvayArthaH, yaH strIpazupaMDakAdirahitasthAnAni seveta sa nigraMtho bhavedityarthaH atha vyatirekeNArthamAha-yasmin sati yadbhavet so'nvayaH yasminnasati yanna bhavet sa vyatirekaH. vyatirekaM darzayati-'no itthIpa supaMDagasaMsattAI saya sayaNAI sevittA havai, se naggaMthe' he jaMtra ! sa nigraMtho no bhavet, sa kaH ? yaH strIpazupaMDakAdisaMsaktAnAM strIpazupaMDakAdisevitAnAM For Private and Personal Use Only bhASAMtara adhya016 886 // Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhyayana sUtram // 887|| bhASAMtara adhya016 11887|| zayanAsanAnAM sevitopabhoktA bhavet. iti vacanaM zrutvA ziSyaH prAha te jevAM ke-te jevAM hoya che tevAM nirupaNa karuM chu-he jaMbU ! te nigraMtha hoya te koNa ? je vivikta strI pazu paMDaga AdithI rahita zayana-pATa saMthArA bagere arthAt zayanAdikAM sthAnone se ve kAyAvaDe anubhave anvayArtha Avo che-je strI pazu paMDaga ityAdikathI rahita sthAnone seve te nigraMtha hoya. have vyatirekavaDe e artha kahe che. (jenA hovAthI je hoya te anvaya kaheyAya tathA je na hovAthI je na hoya te vyatireka kahevAya.) vyatireka darzAve che-he jaMbU ! te nigraMtha na kahevAya ke je strI pazu paMDhaga AdithI | saMsakta strI pazu paMDaga vagereye sevelAM zayana AsanAdikane sevato upabhoga leto hoya. 6 ma0-taM kahamiti cet AyariyAha. mUlArtha-te phema? ema [zakA] kare tyAM AcArya kahe che. . cyA0-he svAmin ! tatpUrvoktaM kathaM ? kenotpattiprakAreNa? iti cedevaM yadi manyase iti ziSyeNa pRSTavye satyAcArya Ahahe svAmin ! te tame pUrva kapute kema ? arthAt kayA utpatti prakAre? Ama mAnIne ziSya pUchacAno hoya ema dhArI AcArya kahe che. niggaMthassa khalu ithiyapasupaMDagasaMsattAI sayaNAsaNAI sevamANassa baMbhayArissa baMbhacere saMkA vA kaMkhA vA vitigicchA vA samuppajijA, meyaM vA labhejA, ummAyaM vA pAuNijjA, dIhakAliyaM vA rogAyaMkaM havijA, kevalipabattAo dhammAo bhaMsejA, tamhAkhalu no itthipasupaMDagasaMtAI sayaNAsaNAI sevittA havai se niggaMthe / / nizvaye nigraMtha-sAdhune strI, pazu, paMDaga Adike saMsakta-saMyukta hoya evAM zayana tathA Asana sevatA, brahmacArIne brahmacarya viSaye zaMkA thAya athavA kAMkSA ke vicikitsA-saMzaya upaje, athavA meda pAme, ke unmAda-kAma paravazatAne pAme, athavA dIrghakAlika For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarAdhyayana sUtram hariririke www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir roga vA AtaMka thA ane sene lIghe kevaLa e prajJApita dharmathI bhraSTa thAya te mATe strI pazu tathA paMDaga Adike saMsaka-saMyukta zayana Asana, te nirbaMdha-sAdhu, sevanAro na thAya 7 - he ziSya ! khalu nizcayena strIpazupaMDakAdibhiH saMsaktAni zayanAsanAni sevamAnasya nigraMthasya brahmacaryadhAriNo'pi sAdhorbrahmacarye zaMkotpadyate kimayametAdRzo viruddhAnAM zayanAsanAnAM sevI brahmacArI bhavet na vA ? Atmanastu stryAdibhiratyaMtApahRtacittatayA mithyAtvodayAdeva strIsevane maithune navalakSamakSmajIvAnAM vadho jinaiH proktaH, tatsatyaM vA mithyA vetyAdirUpaH saMzaya utpadyate. punarbrahmacAriNaH kAMkSA strIpazupaMDakAdibhirmaithunecchotpadyate punarbrahmacAriNaH sAdhorbrahmacarye vicikitsotpadyate mayA brahmacaryapAlane etAvanmahatkaSTaM vidhiyate, tasya brahmacaryakaSTasya phalaM bhavi Syati na vA ? tasmAdvarameteSAM sevanaM, eteSAM sevane sAMprataM mama sukhaM jAyate, etAdRzI matiH samutpadyate vA'thavA bhedaM cAritrasya vidAraNaM vinAzaM labheta, vA'thavonmAdaM kAmena pAravazyaM prApnuyAn vAthavA tAdRzastryAdisahitAni sthAnAni sevamAnasya sAdhodarghakAlikaM pracurakAlabhAvi syAdisevanAbhilASotkarSata AhArAdAvaruciniMdvArAhityAdidoSai rogo dAghajvarAdiH, AtaMkaH zIghraghAtI zUlAdiH, rogazcAtaMkaJcAnayoH samAhAro rogAtaMkaM zarIre bhavet yato hi kAmAdhikyAt kAminAM zarIre daza kAmabhAvA jAyaMte. yuktaM - prathameM jAyate ciMtA / dvitIye dRSTumicchati // tRtIye dIrghani:zvAsA-caturthe jvaramAdizet // 1 // paMcame dayate gAtraM / SaSThe bhaktaM na rocate // saptame ca bhavetkaMpa - munmAdazcASTame tathA // 2 // navame prANasaMdeho / dazame jIvitaM tyajet // kAminAM madanodvegA-tsaMjAyaMte daza svamI // 3 // iti For Private and Personal Use Only bhASAMtara adhya016 888 // Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rilA nlyr uttarAdhyayana sUtram 36 // 889|| bhASAMtara adhya016 // 889 // lswn wbntn wlntj lHly wllbnny mjn strIdarzanAdaza bhAvA utpadyate. atha punaH kevaliprajJaptAtkevalipraNItAddharmAta tacAritrarUpAd bhrazyeda bhraSTo bhavet , tasmAdeteSAM dRSaNAnAM prAdurbhAvAt sa nigraMtho no bhavet. iti prathamaM brahmacaryasamAdhisthAna. eSA prathamA brahmacaryatarorvATikA. he ziSya! nizcaye strI pazu tathA paMDaga vagerethI saMsakta hoya tevA zayana tathA Asanane sevato hoya te nigraMtha-sAdhu, bhale te brahmacarya dhAraNa karato hoya to paNa tene brahmacarya viSayamA zaMkA utpanna thAya ke-zuM Avo Azrama viruddha zayana tathA Asana sevanAro brahmacArI hoya ? ke nahi ? potAne to strI AdikathI citta atyaMta apahRta thayela hovAthI mithyAtvodaya thavAne lIdheja 'strIsevana methuna karavAmAM navalakSa jIvono vadha thAya che' Ama jinoe kaheluM che te satya haze ke mithyA ? ityAdirUpa saMzaya utpanna thAya. vaLI brahmacArIne kAMkSA-khI pazu paMDakAdikathI maithunecchA upaje, tema brahmacArI sAdhune brahmacaryamA bicikitsA paNa udbhave ke-9 je A brahmacarya pAlana karavAmAM mahoTuM kaSTa uThAvU chu te brahmacarya kaSTanu kaMi phaLa mane thaze ke nahiM ? mATe sAruM to e che ke A strI Adikanu sevana kara. enA sevanathI hamaNAM to mane mukha upaje che' AvI mati utpanna yAya. athavA bheda cAritranuM vidAraNa-vinAza thAya, athavA unmAda kAma paravazatAne pAye, athavA tevAM strI Adi sahita sthAnone sevatA sAdhune dIrghakALa lAMbo samaya bhogavavA paDe tevA arthAt strI Adi sevana karavAnA abhilASAnA utkarSane lIdhe AhArAdikamAM aruci tathA nidrArahitatA vagere doSovaDe roga-dAhajvarAdi thAya tathA AtaMka zIghra ghAta kare evA zUla vagere (roga tathA AtaMkano samAhAra dvaMdva che.) zarIramAM thai Ave. kAraNa ke-kAmanI adhikatAne kIdhe kAmijanonA zarIramAM daza kAmabhAvo upaje che. kAcha ke-prathama to ciMtA=ciMtana udbhave, pachI bIjI avasthA darzanecchA thAya trIjo bhAva dIrghaniHzvAso nAkhe, caturtha dazAmAM kAma jvara Ave che.1paMcama bhAva gAtromAM dAha For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarAdhya yana sUtram // 890 // www.kobatirth.org ane chaDI dazAmAM anAdi AhAra na ruce game, sAtamo bhAtra kaMpanI utpatti=zarIra dhujavA mAMDe, AThamI dazA unmAda = belachA jevuM jAya. 2 navama dazAmAM prANa saMdeha jaNAya ane dazama dazAmAM jIvita tyAga thAya, kAmijanone manamAM kAmajanya ugane lai A daze avasthAoM thAya che, 3 AvI rIte strIdarzanathI daza bhAvo utpanna thAya che. te pachI kevaLa prajJapta = kevalie praNIta zrutacAritrarUpa dharmathI bhraSTa thAya; mATe A vadhAM duSaNono prAdurbhAva thAya tethI te nirgratha na rahe. A prathama brahmacarya samAdhisthAna che; A brahmacaryarUpI vRkSanI prathama vADI kahI. nonigthe itthI kahe kahettA havai se niggaMthe taM kahamiti cet Ayariga Aha, niggaMdhasa khalu itthINaM kahaM kahemANassa baMbhayArassa baMbhacere saMkA vA kaMkhA vA vitigicchA vA samuppajijA, bheyaM vA labhejjA, ummAyaM vA pAuNijjA, dIhakAliyaM vA rogArthakaM havijjA, kevalipannattAo dhammAo bhaMsejjA, tumhA khalu niggaMthe no itthINaM kahaM kahejjA. nirgratha sAdhuye strIAnI kathAnA kahenAra na thabuM, to teja nirbaMtha 'te kema thavAya ? ema ziSya kadAca zaMkA kare. ema mAnIne AcArya poteja kahe ke jo nirbaMtha-sAdhu strIyonI kathA kahevA mAMDe to nizcaye te brahmacArI hoya to paNa brahmacaryamA zaMkara thAya athavA kAMkSA kiMvA vicikitsA saMzaya upaje athavA bhedane pAme vA unmAdane prApta thAya athavA dIrghakALa roga vA AtaMkavALo thAya ane tethI kevaLIye prarUpaNa karelA dharmadhI bhraSTa thAya te kAraNathI nirmatha sAdhuye strIsaMbaMdhI athavA strIonI sAthe kathA kanArA thaSu nahiM. 2 vyA0 - sa nigro bhavati, sa iti kaH ? yaH strINAmarthAdekAkinInAM strINAmeva kathAM vAkyaprabaMdharUpAM vArtA, athavA For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir bhASAMtara adhya016 // 890 // Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarAdhyayana sUtrama // 891 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir strINAM jAtikula nepathyaviSayAM, padminI, citraNI, hastinI, zaMkhinI, mugdhA, madhyA, prauDhAdirUpa karNATalATasiMhalAdidezodbhavAnAM nArINAM varNanarUpAM kathAMprati kathayitA na bhavati sa sAdhurbhavatItyarthaH strINAmagre kathAM, athavA strINAmeva varNanaM karoti sa sAdhurna syAditi bhAvaH ityukte ziSyastatkathamiti cedevaM yadi manyase, AcArya Ahahe ziSya ! khalu nizvayena nigraMthasya sAdhoH strINAM kathAM kathamAnasya brahmacAriNo'pi brahmacarye zaMkA, enAM sevAmi na sevAmi vetyAdirUpA, athavA AkAMkSA, agretanAnAM padAnAM pUrvapade yo'rthaH sa jJeyaH, navaraM tamhA iti tasmAcchaMkAdidoSaprAdurbhAvAtkhalu nizcayena nigraMthaH strINAmevAgre strINAmeva kevalAM kathAM na kathayet // 2 // iti dvitIyaM brahmasamAdhisthAnaM. eSA dvitIyA vATikA // 2 // atha tRtIyAmAha te kharo nirgratha hoya, te koNa ? je strIonI arthAt ekAkinI strIonI kathA=vAkya prabaMdharUpa vArttAno kathayitA=kahenAro na thAya; athavA strIyonI padminI, citriNI, hastinI, zaMkhinI, e jAtio tathA mugdhA, madhyA, mauDhA ityAdi avasthA vizeSa prayukta nAyikA bheda temaja karNATI, lATI, siMhalI, ityAdi dezodbhava nArinA varNanarUpa - kathAno kathanAra na thAya te sAdhu strIyonI AgaLeM kathA kahe athavA strIyonAM varNanarUpa kathA kare te sAdhu na hoya Ama kadhuM tyAre - 'e kema bane ?' ema kadAcaziSya kahe, ema dhArI AcArya kahe che he ziSya ! nizcayeM strIyonI kathA kathanAra sAdhune pote brahmacArIne paNa brahmacamAM- "Ane se ke na senuM ?" AvI zaMkA udbhave che, athavA AkAMkSA yA vicikitsA=saMzaya samutpanna thAya che; athavA bhedane pAme athavA unmAdane pAme kAMto lAMbA kALano roga tathA Ataka thAya ane toya kevaLiprajJApita dharmathI bhraSTa thAya, ( A For Private and Personal Use Only bhASAMtara adhya016 // 892 // Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhASAMtara adhya016 ||892 // JE kAMkSAthI lai ahiM sUdhInA padono pUrvavat artha che.) te kAraNathI navaraMbhATe zaMkAdi doSono prAdurbhAva thAya tethI nizcaye nithauttarAdhya sAdhu strIyonI AgaLe tathA kevaLa svIyo saMbaMdhIja kathA kathananaja kare 2 e pramANe A dvitIya brahmacarya samAdhisthAna kahevAyuM A pana sUtram | dvitAyA vATikA samajavI have ataHpara tRtIyA vATikAnuM nirUpaNa karAya che.||892|| no niggaMtho itthIhiM saddhiM saMnisijjA, gae viyarattA haai se niggaMthe. taM kahamiti cet Ayariya ad] Aha-niggaMthassa khalu itthIhi sADhU sannisijjAgayassa viharamANassa yaMbhayArissa baMbhacere saMkA vA0 tamhA khalu mo niggaMthe itthIhiM saddhiM sannisijjA, gae viharejjA. // 3 // JE nigraMtha-sAdhue strIyonI sAthe niSadyA-dhesavAnA Asana upara gata-sthita thai virahanAra na thag. 'ema kema ?' AvI zaMkA kadAca AGI ziSya kare pama ghArI AcArya kahe che je nigraMtha khIyonI sAthe niSidyA gata thai viddare te brahmacArIne brahmacaryamA zaMkA udbhave; [kAMkSA padathI laine dharmathI bhraSTa thAya tyAM sudhInA padono artha pUrvavat samajI levAno cha.] tasmAt-te kAraNathI nighethe strIyonI sAthe niSidyA upara rahI nizcaye na viharakhu. 3 vyAkhyA-sa nitho bhavet , yaH strIbhiH sArdha niSidyA, niSIdatyasyAmiti niSidyA, paTTikApIThaphalakacatukakAdyAsanaM, tAM niSidyAM gataH sthitaH san vihartA avasthAtA na bhaveta. ko'rthaH ? yaH strIbhiH sahakasminnAsane nopavizet sa nigraMtho bhavet. atrAyaM saMpradAya:-yatrAsane purA strI upaviSTA bhavati, tata AsanAt striyAmutthitAyAM satyAM muhartAdanaMtaraM tadAsanaM sAdhorupavizanayogyaM bhavati 'taM kahamiti cet Ayariya Ahe' anayoH padayorarthaH For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir al. bhASAMtara adhya013 // 893 // uttarAdhya pUrvavat. 'niggaMthassa khalu itthIhiM0' nigraMthasya khalu strIbhiH sArdha niSidyAM gatasya prAptasya viharamANasya natra sthitasya brahmacAriNo brahmacarye zaMkAdayo doSA utpadyate. tasmAtkAraNAtkhalu nizcayena nigraMthaH strIbhiH sahaikatrAsane gataH prAta: yana sUtram manno vihrenopvishet.||3|| iti tRtIyaM brahmacarya yAnaM, eSA tRtIyA vATikA. // 893 // vyAkhyA-nigraMtha te hoya ke je svIyonI sAthe niSidyA eTale jenA upara loko bese te, arthAt pATa, bAjoTha, pATalo athavA cAra pAyAvALu kaMi Asana; te niSidyA upara besIne viharanAra na thAya. zo artha kahyo ? je strIyonI mAthe ekaja Asana upara na bese te nigraMtha kahevAya ahIM evo saMpradAya che ke je Asana upara pahelAM strI beThI hoya te Asana uparathI te strI UThI gayA bAda eka muhUrta beghaDI cItyA pachI te Asana sAdhune besavA yogya thAya. 'ema kema ?' AvI kadAca ziSya zaMkA kare ema mAnI AcArya kar3e che. (A beya padono artha pUrvavat samajI levo,) strIyonI sAthe niSidyA upara jai viharatA nigraMtha sAdhune nizcaya tyAM sthita thayelA brahmacArIne paNa brahmacaryamA zaMkA Adika doSo utpanna thAya. te kAraNathI nizcayeM nigraMtha strIyonI sAthe ekatra Asanagata thaine na viharavUna besabuM. 3 A tRtIya brahmacarya sthAna kA; A tRtIyA vATikA. no niggaMthe itthINaM iMdiyAI maNoharAI maNoramAI AloittA nijjhAittA havai, se niggaMthe taM kahamiti cet JE Ayariya Aha-niggaMthasta khalu itthINaM iMdiyAI magoharAI magoramAI AloemANasa nijjhAya mAgasa baMbhayAJE rissa baMbhacere saMkA vA kaMkhA vA vitigicchA vA samuppajijA, bheyaM vA labhejA, ummAyaM vA pAugijA, dIhakAall lIyaM vA rogAyaka havijjA, kevalipaNNattAo dhammAbho bhaMsijA, tamhA khalu no niggaMthe itthI gaM iMdiyAI maNoha For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhyapana sUtram // 894 // rAI maNoramAI AloijjA nijjhAijA. // 4 // nigraMtha, strIyonAM manohara tathA manorama iMdriyono AlokanAra-jonAra tathA pAcho nidhyAtA-manA ciMtana karanAro na hoya te nigraMtha 'te kema?' AvI kadAca ziSya zaMkA kare ema dhArIne AcArya kahe . lIyonAM manohara tathA manorama iMdriyonu Alocana karato tathA nidhyAna-ciMtana karato hoya tebo nigraMtha brahmacArI hoya to paNa nizcaye tenA brahmacaryamA zaMkA, kAMkSA, vA vicikitsA-saMzaya samutpanna thAya, meda pAme, unmAdane prApta thAya, dIrghakALanA roga tathA AtaMka thAya; ane tethI kebaLi prajJApita dharmathI bhraSTa thAya, yA a lizApita thAya, teTalA mATe nigraMthe strIyonA manohara tathA manorama iMdriyo nizcayeM AlokavA ke niyAta-ciMtana gocara karavAM nadi. 4 bhASAMtara adhya016 894 // vyA-sa nigraMtho bhavati, sa iti kaH ? yaH strINAM manoharANi, manoharaMti dRSTamAtrANi cittamAkSipaMtIti manoharANi, punarmanoramANi mano ramaM yanucityamAnAnyAhlAdayaMtIti manoramANi, IzAnIMdriyANi nayanavadanajaghanavakSaHsthalanAbhikakSAdInipratyAlokayitvA samaMnAda dRSTvA nidhyAtA, nitarAM dhyAnA nidhyAtA, darzanAdanaMtaramatizayena ra ciMtayitA yo na bhavet sa nigraMtho bhavati. ityukte ziSyaH pRcchati tatkathaniti cedAcArya Aha-he ziSya ! nigraM thasya khalu nizcayena strINAM pUrvoktAnIMdriyANyAsamaMtAdvilokayataH, athavA ISadapi lokayataH pazyato nitarAM dhyAyamA- | RanasyAtyaMta ciMtayatA, strINAmidriyeSu dRSTiM lagayitvA sthitasya brahmacAriNo brahmacarye zaMkA dayo doSA utpadyate. tammA skhalu nizcayena nigraMthaH strINAM manoharANi manoramAgIMdriyANi nAlokayitA na samaMtAt dRSTA, athavA nepadApi dRSTA, na ca tAnIMdriyANi nidhyAtA nitarAM ciMtayitA bhavet. strIMdriyANAM rAgeNa dRSTA nitarAM dhyAtA sAdhuna bhavedityarthaH For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhya pana sUtram // 895|| // 4 // idaM caturtha brahmacaryasamAdhisthAnaM. 4. eSA caturthI vATikA 4. atha paMcamI prAha te nigraMtha thAya hoya kahevAya, ke je strIyonAM manohara dekhatAM vetana cittane AkSipta karanArAM, baLI manorama-manane ramAi- bhASAMtara nArAM eTale manamAM ciMtana karatAM ADAda Ape evAM iMdriyo nayana, badana, jaghana, vakSaHsthala, nAbhi, kakSA; ityAdika pati Aloka D adhya013 cArekora dRSTi karIne nidhyAtA-eTale atyaMta prIti pUrvaka joyA pachI manamA atizaya ciMtana karanAro je na thAya te nigraMtha thAya. | // 895 // Ama kahetAM ziSya pUche che ke 'te kema? tyAM AcArya kahe . he ziSya ! nigraMthane strIyonAM pUrva kahelA iMdriyone cAre kora dRSTi pheravIne nihALato athavA ('A' upasargano artha 'ISata'='jarAka' evo paNa che te uparathI) jarA paNa te tarapha dRSTi karato tathA nitarAM atyaMta dhyAna manamAM ciMtana karato arthAt strIyonAM iMdayo upara dRSTi lagADIne ubhelA brahmacArIne paNa brahmacaryamA zaMkA Adika doSo samutpanna pAya che teTalA mATe nizcayeM nigraMthe strIyonAM manohara tathA manorama iMdriyone nIhALI jonArA tathA jarAya paNa najara nAkhI manamAM te iMdriyonA nidhyAtA=ciMtana karanArA na ya. strInA iMdriyone rAgathI jonAra tathA tenuM manamAM ciMtana | karanAra sAdhu na hoya. 4 A caturtha brahmacarya samAdhisthAna kA, A caturthI vATikA, have paMcamI kahe che. no niggathe itthINaM kuDataraMsi vA, saMtaraMsi vA, bhittitaraMsi vA, kUIyasa vA, rUhayasaranA, gIyasaI vA, hasiyasaI yA, dhaNiyasaI vA, kaMdiyasaI vA, vilaviyasaha vA, suNittA havai, se niggaMthe. taM kahamiti cet Ayariya Aha-niggaMthassa khalu itthINaM kuDaMtaraMsi vA, saMtaraMsi vA, bhititaraMsi vA, kUDa pasadaM vA, maiyasaI, vA, gIyasahaM, vA, hasiyasaha vA, thaNiyasaI vA, kaMdiyamaI vA, suNamANassa baMbhayArissa baMbhacere saMkA vA, kaMkhA vA, For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhya-DE yana sUtram bhASAMtara adhya016 // 896 // // 896|| vitigicchA vA samuppajijA, bheyaM vA labhijA, ummAyaM vA pAiNijjA, dIhakAliyaM vA rogAyaka havijA kevalipanattAo dhammAo bhaMsijA, tamhA khalu no niggaMthe itthINaM kutaraMsi vA, dRsaMtaraMsi vA, bhittitaraMsi vA, kUiyasaI vA, rUiyasaI vA, gIyasaI vA, hasiyasaI vA, thANiyasaI vA, vilaviyasa vA, suNamANe viharejjA // 5 // nigraMtha-sAdhu, kukhya khaDakelA poSANanI othe athavA dRzya-taMbunI kanAtanItaothe vA bhItanI otheM chupA rahIne strIyonA kUjita zabdane, vA rudita zabdane vA gIta zabdane, vA hasina zabdane, vA stanita zabdane, vA kaMdita zabdane athavA vilapita zabdane zravaNa karanAra na thAya, te kharo nigraMtha 'e kema' AvI ziSya kadAca zaMkA kare ema dhArI AcArya kahe che nizcaye nirgrathane strIyonA, kuDayAMtaramAthI athavA kRSyAMtaramAthI vA bhittinA aMtaramAthI kRjita zabdane vA rudita zabdane, gItazabdane vA hasita zabdane athavA stanita zabdane vA kaMdita zabdane sAMbhaLtAM brahmacArIne paNa brahmacaryamA zaMkA, kAMkSA, vicikitsA samutpanna thAya bheda pAme athavA unmAda prApta thAya, dIrghakALanA roga tathA AtaMka thai paDe, ane tethI kevaLa prajJApita dharmathI bhraSTa thavAya, te mATe nigraMthe nizcaye strIyonA kRjita zabdone vA rudita zabdone vA gItazabdone, hasitazabdone, athavA stanitazabdone tathA vilapitazabdone kuDyanA aMtaramAMthI athavA dUSyanA kanAtanA aMtaramAthI athavA bhItanA aMtaramAthI sAMbhaThatAM vihAra na karavo. 5 ___ vyA0-sanigraMtho bhavet , sa iti kaH ? yaH kuDyAMtare kukhya pASAgaracitaM, tenAMtaraM vyavadhAnaM kubyAMtaraM, tasmin kuDyAMtare sthitvetyadhyAhAraH dRSyAMtare vA vastraracitabhittyaMtare paricchadAyA aMtare sthitvAH, bhiyaMtare mRttikApakkeSTikANAM bhittivyavadhAne sthitvA vA, itthINamiti strINAM kUiyasaI saMbhogasamaye bhokturmanaHprasattaye kokilAdivi For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhya-3 yana sUtram // 897| bhASAMtara adhya016 // 897 // hagazabdAnurUpaM kRjitazabdaM, punaH strINAM ruditazabda, bhogasamaye premakalahajanita rodanazandaM vA, athavA punargItazabda vA, paMcamarAgAdihuMkArarUpaM gItaza vA, athavA punaH strINAM hasitazandaM kahakahAdikahAsyotpAdikAhAdataniHkAsanodbhavazabda, stanitazandaM vA, bhogasamaye dUrataraghanagarjanAnukArizabdaM vA, kaMditazabda vA, proSitabhartRkANAM virahiNInAM bhartRviyogaduHkhAjjAtaM, vAthavA vilapitazabdaM bhartRguNAn smArasmAraM pralAparUpaM zabdaMprati yaH zrotA na bhavati sa nigraMtho bhavati. iti zrutvA ziSyaH pRcchati. tatkathaM kena kAraNena ? yadevamucyate, iti zrutvA AcArya Aha, he ziSya ! khalu nizcayena kuDyAMtarAdiSu pUrvotasthAne sthitvA strINAM pUrvoktAn kUjitAdizabdAn zRNvato nigraMthasya brahmacAriNo'pi brahmacarya zaMkA vA kAMkSA vetyAdayo doSA utpadyate, tasmAtkAraNAra khalu nizcayena nigraMthaH kubyAMtareSu sthitvA vINAM kUjitAdizabdaM no zRNvan vicaret. strINAM hi kAmoddIpakazabdazrotA sAdhuna bhavediti bhAvaH. iti paMcamaM brahmacaryasamAdhisthAnaM. eSA paMcamI vATikA. // 5 // atha SaSThoM prAha niya to te hoi zake ke je kubyAMtara pASANa racita kuDyathI aMtarita vyavahita rahI (ahIM 'kudhanI othamAM rahI chAnAmAnA' eTalo adhyAhAra che.) athavA dRSya-vasvaracita bhIta eTale taMtru kanAta vagerene oThe ubhIne evA paricchada AcchAdananA aMtaramA ubhIne tathA bhIta-pAkI iMTo tathA cUnAvatI athavA mATIthI caNela bhItane oThe ubhIne svIyonA kUjita zabda-bhoga samaye bhoktAnA manane prasanna karavA koyala vagere pakSinA TahukA jevo kUjita zabda tathA strIyono rudita zabda-bhoga samaye prema kalahayI janma rudana zabda, vaLI gIta zabda-paMcama rAgAdi huMkAra rupa gIta zabda, athavA strIyono isitazabda kaha kaha Adika jakhamAkhAkhAkasakasakArAsasa For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie hAsyane utpanna karanAra aTTAhAsya tathA dAMta kADhavAthI thatA zabda, athavA stanitazabda bhoga samaye jANe dUrathI meghagarjanA yatI uttarAyahoya tema saMbhaLAto zabda, kaMdita zabda jenA pati videza gayA hoya tevI virahiNI strIyonA pati viyoganA duHkhathI thatA zabda, bhASAMtara pana sUtram l tathA vilapita zabda-potAnA patinA guNone yAda karI karIne vilApa karatI strIyonA zabdI; AvA prakAranA strIyonA zabdo pratye Jodadhya016 1898 // | je zrotA na thAya te nigraMtha che ema kahevAya. A sAMbhaLI ziSya pUche che-'je A kA te kema thAya ? tyAre AcArya kahe che. he ziSya ! nizcayeM kukhyAdikanA aMtara jevAM pUrvokta sthAne chupA rahIne strIyonA pUrvokta kUjitAdika zabdone sAMbhaLanAra nigraMtha brahmacAri hoya to paNa brahmacaryamA zaMkA kAMkSA ityAdika doSo utpanna thAya te kAraNathI nigraMthe nizcaye kuDyAdikane oThe rahIne svIyonA jitAdi zabdo na sAMbhaLatAM vicarag. strIyonA kAmoddIpaka zabdo sAMbhaLanAra sAdhu na hoya; evo bhAva che. 5 evI rIte A paMcama brahmacaryasamAdhisthAna kA A paMcamI vATikA. 5 no niggaMthe itthINaM puvarayaM pubvakIliaM aNusarittA havai, se niggaMthe. taM kahamiti cet AhariAha-niggaJthassa khalu itthINaM pujvaraya puJcakIliyaM aNusaremANassa bhayAriNo jAva dhammAo bhaMsijA, tamhA khalu no niggaMthe itthINaM puvvarayaM pubdhakIliyaM srijjaa.||6|| Indl nigraMtha sAdhu pUrvanA gRhasthAvasthAmA karelAM rata-saMbhoga, tathA prathama karelI dyUtAdika krIDAnA anusmartA-smaraNa karanAra na thAya JEse nigraMtha hoya. 'te kema' ema zaMkA karI AcArya kahe he nizcayeM strIyonAM pUrvanA rata tathA pUrvanAM krIDitanAM anusmaraNa karanAro nigraMtha brahmacArInA yAvat dharmathI bhraSTa thAya te kAraNa mATe nigraMye khoyonA pUrvarata athavA pUrva krIDitane nizcaye smaraNa na karavAM For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhASAMtara JE adhya016 | // 899 // vyA-sa nigraMtho bhavet , yaH pUrva gRhasthatve syAdibhiH saha rataM kAmAsanaimaithuna sevana, punastAbhireva samaM pUrvaucarAdhya krIDitaM gRhasthAvasthA gaM purA yUnAdikrIDanaM kRtaM, tasyAnusmartA muhuzciMtayitA no bhavet , sAdhurbhavedityukte ziSyaH pana sUtram prAha, tatkathamiti cettadAha-he ziSya! khalu nizcayena strIbhiH saha pUrva kRtaM rataM maiyunaM pUrvakRtaM yUnAdikrIDitamanusmarato ||819 // vAraMvAraM ciMtayato nigraMthasya sAdhobrahmacAriNo brahmacarye zaMkAdayo doSA utpadyate. tasmAt khalu nizcayenanigraMthaH strIbhiH saha pUrvarataM pUrvakrIDitaM pratyanusmartA na bhavet , sa sAdhurbhavet // 6 // iti SaSTaM brahmacaryasamAdhisthAnaM. / / iti 3 SaSTI vATikA. // 6 // atha saptamI prAha nigraMtha te thAya ke je pUrva gRhastha paNAmAM strI sAthe rana-kAmA anAdi maithuna sevana karela hoya tathA pUrva gRhasthAvasthAmA je ghUtAdika krIDA karI hoya tenA anusmartAbAraMvAraciMtana karanAra na thAya, te sAdhu thAya; ema kahetAM ziSya bolyo 'te kema ?' tyAre AcArya kahe che, he ziSya ! nizcayeja strIyonI sAye pUrve karelAM maithuna tathA pUrve karelI dyUtAdi krADArnu vAraMvAra anusmaraNa ciMtana karanAra sAdhu, brahmacArI hoya tenA brahmacarya viSayamAM zaMkAdi doSo utpanna thAya tethI nizcaye nigraMtha, strIyo sAthe pUrve karelAM rata=bhoga pUrvakRta krIDAo pratye anusmarcA na thAya to te sAdhu hoya. 6 e prakAre SaSTha brahmacaryasamAdhisthAna kayu. A SaSThI vATikA have saptamI kahe che. no niggaMthe paNIyaM AhAra AhArittA havai, se niggaMthe, taM kahamiti cet AyariyAha-niggaMthassa khalu paNIJoel yapANabhoyaNaM AhAremANassa baMbhayArissa baMbhacere saMkA vA. tamhA khalu no niggaMthe paNIyaM AhArejA // 7 // For Private and Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yana sUtram bhASAMtara adhya016 BE900 // je nigraMtha, praNIta-jemAMdhIdhI Tapakatu hoya pavA AhArano AhAritA-upayoga karanArona thoya te nigraMtha hoya 'te kema evI uttarAdhya-36 zaMkA thAya tyAM AcArya kahe che nigraMtha nizcayeM praNIta pAna bhojananuM mAharaNa upayoga kare to te brahmacArInA prahmacaryamA zaMkAdi doSo bhAve, te kAraNathI nigraMthe nizcaye praNItano AhAra na levo. 7 // 10 // vyA-sa nigraMtho bhavet , yaH praNItaM galaghRtAdibiMdukaM, upalakSaNatvAdanyadapi sarasamatyaMtadhAtuvRddhikaraM kAmodIpakamAhAraMpratyAhAna bhaveta. yaH sarasAhArakanna bhavet sa nigraMthaH tadA ziSyaH pRcchati. tatkathamiti cettadA AcArya Aha, he ziSya ! nigraMthasya sAdhoH khalu nizcayena praNItaM sarasamAhAraM bhujAnasya brahmacAriNo brahmacarye zaM| kAdayo doSA utpate. tasmAdityAdidoSaprAdurbhAvAnigraMthaH praNItAhArakArI na bhavet // 7 // iti saptamaM brahmacaryasamAdhisthAna. iti saptamI vATikA. / / 7 // athASTamIM prAha nigraMtha te thAya ke je praNItamghInA TIpAM jemAMthI jharatAM hoya tevA upalakSaNathI bIjA paNa sarasa, atyaMta dhAtu vRddhi kare DE tevA kAmoddIpaka AhArano AhartA na thAya je sarasa AhAra karanAra hoya te nigraMtha na hoya ziSya pUche che 'te kema ?' tyAre AcArya kahe che-he ziSya ! nigraMtha jo sarasa AhAraveM bhojana kare to nizcaye te brahmacArIno brahmacaryamA zaMkAdika doSo utpanna thAya cha, te mATe evA doSono prAdurbhAva na thAya tadartha nigraMtha paNitAhArakArI na thAya; evI rIte saptama brahmacarya samAdhisthAna ka{ saptamI vATikA have aSTamI kahe che. no niggaMthe aimAyAe pANabhobhaNaM AhArettA havai, se niggaMthe, taM kahamiti cet AyariyAha-niggaMthassa For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir utcarAdhyayana sUtram // 90 khalu hamApAe pANabhoyaNaM AhAremANassa baMbhayArissa baMbhacere saMkAyA. tamhA khalu no niggaMthe aimAyAe pANabhoyaNe muMjijA. // 8 // bhASAMtara je nigraMtha atimAmAthI pAna bhojanano mAhAna hoya te nigraMtha 'te kema?' ema kahe tyAM AcArya kahe ke nigraMtha, jo atimAtrAthI ID adhya.. pAna bhojanana AharaNa karato hoya to te brahmacArInA brahmacaryamA zaMkAdi doSo udbhave te kAraNathI nigraMtha nizcaye atimAtrAthI pAna bhojanane na seve.8 // 901 // vyA0-sa nigraMtho bhavet , yo'timAtrAyA dvAtriMzatkavalAH puruSANAmAhAramya mAtrA, tano'dhikAhAraM, pAnakaM drAkSAzarkarAderjalamAhartA na bhavet. yato bAgame puruSasya dvAtriMzatkavalairAhAramAtrA, triyastvaSTAviMzatikavalerAhAramAtrA, napuMsakasya caturvizatikavalairAhAramAtroktAsti. brahmacAriNo hyadhikAhArapAnIyaM na karaNIyamiti zrutvA zivyaH pRcchati. tatkayamiti cettadAcAryaH prAha-niyasya khalvatimAtramAhArapAnIyamAharturmAtrAdhikamAhArakartubrahmacAriNo brahmacarye zaMkAdayo doSA utpadyate. tasmAcchaMkAdidoSANAM prAdurbhAvAt khalu nizcayena nigraMtho'timAtrayA pAnIyaM bhojanaM vA na mujhet. ||8||ityssttmN brahmacaryasamAdhisthAnaM. ityaSTamI vATikA. // 8 // atha navamyucyate te nimraya thAya ke je atimAtrA, arthAt patrIza koLiyA puruSanI AhAramAtrA kahI che tenA karatAM adhika AhAra te ati| mAtrA AhAra na kare strIyone ahAvIza kolIyA AhAra pramANa kahela che tathA napuMsaka je mATe covIza koLiyA AhAramAtrA kahela che. brahmacArIe to adhika AhAra ke pAna na karavU. A sAMbhaLI ziSya pUche che. 'te kema? tyAM AcArya kahe che nigraMtha jo For Private and Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarAdhyayana suutrm| // 902 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atimAtra AhAra pANInuM AharaNa karanAra hoya to nizcaye te brahmacArInA brahmacarthamAM zaMkAdika doSo utpanna thAya che. te kAraNa mATe zaMkAdika doSono prAdurbhAva thAya che tethI nizvaye nigraMthe atimAtra pAna ke bhojana na lekuM 8 ema A aSTama brahmacarya samAdhisthAnaka A aSTamI vATikA dave navamI kahe che. noniggaMthe vibhUsANuvAI havai, se niggaMthe, taM kahamiti cet AyariyAha- niggaMdhe khalu vibhUsAvattie vibhUsiyasarIre itthIjaNassa ahilAsaNijje havai, tao NaM tassa itthIjaNeNaM ahila sijjamANassa baMbhayArista baMbhavera saMkA vA0 tamhA khalu no niggaMthe vibhUsiyavattie bhavejjA // 9 // nirgratha vibhUSaNAnupAtI - zarIra zobhAnI pAchaLa cIvaTa rAkhanAra na hoya te nirbaMdha thAya 'te kema ?' ema pUche tyAM AcArya kahe che nigraMtha jo vibhUSAvRttika- 'mAru zarIra vibhUSita hai evI vRttivALo vibhUSita zarIra thAya to strIjanano nizcaye abhilaSaNoya thAya, tadanaMtara strIjanonA abhilASaviSaya banelA pa brahmacArInA brahmacarya viSayamA zaMkAdi doSo utpanna thAya tethI nizcaye nirbaMdha vibhUSita vRttivALo na thAya. 9 vyA0 - sa nigraMtho bhavet, yo vibhUSAnuSAtI no bhavet vibhUSAM zarIrazobhAmanuvarttayitumanupatituM vidhAtuM zIlamasyeti vibhUSAnuvartI, vibhUSAnupAtI vA, zarIrazobhAkaraNopakaraNaiH snAnadaMtadhAvanAdibhiH saMskArakartA na bhavet, sa sAdhurbrahmacArI. iti zrutvA tadA ziSyaH prAha tatkathamiti cettadAcArya Aha- khalu nizcayena nigraMthaH sAdhuvibhUSAnuvartakaH zarIrazobhAkArI vibhUSitazarIraH snAnAdyalaMkRtatanuH pumAn strIjanasyAbhilaSaNIyaH kAmAya vAMcha For Private and Personal Use Only bhASAMtara adhya016 // 902 // Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarAdhya yana sUtram // 903 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nIyo bhavet tato NaM tataH pazcAt strIjanenAbhilaSaNIyasya brahmacAriNo brahmacarya zaMkAdayo doSA utpadyate tasmAcchaMkAdidoSANAM prAdurbhAvAtkhalu nizcayena nigraMtho vibhUSAnuvartiko na bhavet // 9 // iti navamaM brahmacaryasamAdhisthAnaM. iti navamI vATikA. atha dazamI kathyate nirgratha to te hoya ke je vibhUSAnupAtI na hoya vibhUSA eTale zarIra zobhA, tenI pAchaLa paDatemAM cIvaTa rAkhatrI e jenuM zILa hoya te vibhUSAnupAtI athavA vibhUSAnuvartI kahevAya zarIra zobhA karavAnAM sAdhana, snAna daMtadhAvanAdika saMskAra na karato hoya te sAdhu brahmacArI A sAMbhaLI ziSye pUchayuM 'te kema ?' tyAM AcArya kahe che nizvaye nizreya = sAdhu jo vibhUSAnuvartI = zarIra zobhA karanAra eTale snAnAdikathI suzobhita zarIra thAya to tetro vibhUSita zarIra puruSa strIjanano abhilaSaNIya arthAt kAmabhogArtha vAMnA rAkhavA yogya bane tethI te strIjananA abhilASA viSaya banelA brahmacArInA brahmacaryama zaMkAdi doSo utpanna thAya che te kAraNathI zaMkAdi doSo prAdurbhUta na thavA mATe nigraMtha vibhUSAnupAtI na thAya 9 no nigdhe saddarUvarasagaMdhaphAsANubAI bhavejjA havai, se niggaMthe, taM kahamiti cet AyariyAha- niggaMthassa khalu sadarUvarasagaMdhaphAsANuvAiyassa vaMbhayArissa baMbhacere saMkA0 tamhA khalu no niggaMthe saharUvarasagaMdhaphAsANuvAI bhavejjA. je nigraMtha zabda, rUpa, rasa, gaMdha tathA sparza; e pAMca viSayono anupAtI na thAya se nigraMtha hoya, 'te kema?' ema zaMkA karI AcArya kahe che-jo nitha nizcayeM zabda rUpa rasa gaMdha tathA sparzano anupAtI thAya to te brahmacArInA brahmacaryamAM zakAdi doSo udbhave te kAraNathI nigraMthe zabdarUpa rasa gaMdha sparzAdi viSayonI pAchaLa paDanAra na thavu. 10 For Private and Personal Use Only bhASAMtara adhya016 // 903 // Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarAdhya pana sUtram // 904 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sa nigraMtho bhavet sa iti kaH ? yaH zabdarUparasagaMdhasparzAnupAtI na bhaveta. zabdaca rUpaM ca rasazra gaMdhA sparzazca zabdarUparasagaMdhasparzAH, tAn anupatatyanuyAtIti zabdarUparasagaMdhasparzAnupAtI, zabdo manmanAdiH rUpaM strIsandhilAvaNyaM, raso madhurAdiH, gaMdhacaMdanAgurukastUrikAdiH, sparzaH komalastvaksaukhyadaH, eSAM bhoktA sAdhurna syAt ityukte ziSyaH pRcchati, tatkathamiti cedAcArya Aha nigraMthasya khalu nizcayena zabdarUparasagaMdhasparzAnupAtibrahmacAriNo brahmaca zaMkAdayo doSA utpadyaMte, tasmAcchaMkAdidoSANAM prAdurbhAvAtkhalu nizcayena nigraMthaH zabdarUparasagaMdhasparzAnupAtI viSayAsevI na bhavet // 10 // etaddazamaM brahmacarya samAdhisthAnaM. 10 adhAtra sarveSAM dazAnAM samAdhisthAnAnAM saMgrahazlokAn padyarUpAnAha-taM jahA nirbaMdha to te dhAya ke je zabdarUpa rasa gaMdha sparzAnupAtI na thAya. zabda=manmanAdika, rUpa = strI saMbaMdhi lAvaNya, rasa= madhurAdika, gaMdha=caMdana, agara, kastUrikA; ityAdika, sparza= komaLa -svak iMdriyane sukha upajAnanAra; A pAMceno anupAtI=bhoktA sAdhu na hoya Ama kahetAM ziSya pUche che 'te kema ?' tyAM AcArya kahe che-nizvaye nigraMtha jo zabda rUpa rasa gaMdha sparzAdi viSaya seve to te brahmacArInA brahmacaryamAM zaMkAdika doSo utpanna yAya che. tethI e zaMkAdi doSono prAdurbhAva na thAya te mATe nigraMthe nizcaye = sarvathA zabdarUpa rasa gaMdha sparzanA anupAtI, e viSayonuM A sevana karanAra na thabuM. 10 A dazama brahmacarya samAdhisthAna kahu~ atha have atre sarvadaze samAdhisthAnonA padya rUpa saMgraha loko kahe che-jebA ke aM vivittamaNAnaM / rahiyaM dhIjaNeNa ya // baMbhaberassa rakkhaThThA / AlayaM tu nisevae // 1 // For Private and Personal Use Only bhASAMtara adhya016 1180811 Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhya-38 yana sUtram // bhASAMtara adhya016 // 906 // // 905| je vivikta-ekAMta hoya tathA anAkIrNa-sAMkaDamAM na hoya temaja strIjanothI rahita hoya evA bhAlaya-upAzrayane brahmacaryanI rakSA arthe sAdhu seve.1 ___ vyA0-sAdhubrahmacArI tamAlayaM tamupAzrayaM niSeveta. tu padapUraNe, taM ke ? ya Alayo vivikta ekAMtabhUtaH, tatratya vAstavyastrIjanena cazabdAtpazupaMDakairapi rahitaH, paMDakazabdena napuMsaka ucyate. kAlAkAlavibhAgAgatasAdhvIjanaM zrAdvIjanaM cAzritya viviktatvaM jJeyaM, yaduktaM-aThThanIpakkhie mottuM / vAyaNAkAlameva ya // sesakAlaMmi iNtiio| neyA u akAlacArIo // 1 // tasmAdya AlayaH syAdibhirasevitastanAlayaM brahmacArI sAdhuzca niSeveta ityarthaH. punaryazcAlayo'nAkIrNo gRhasthAnAM gRhAda dUravartI. kimartha ? brahmacaryasya rakSArtha, yo hi svabrahmacarya rakSitumicchati sa etAdRzamupAzrayaM niSevate. atra liMgavyatyayaH prAkRtatvAt. // 1 // sAdhu brahmacArI te Alaya upAzrayane seve ('tu' pAdapUraNArtha che.) te kevo Alaya ? je Alaya vivikta ekAMta bhUta hoya vaLI tyAM vasatA strI janoe temaja 'ca' zabdathI pazupaMDaka bagerethI paNa rahita hoya paMDaka zabdaM karI napuMsaka kahevAya che. ahI kALa tathA akALanA vibhAga pUrvaka AvatAM sAdhvIjana tathA zrAddhIjanane Azraya lai viviktapaNuM samajavAnuM che. kaDyuche ke-'aSTamI pAvI mUkIne tathA vAcanA samaya choDIne bAkInA kALamAM strIyone akAle vicAranArI jANavI ? te kAraNathI je Alaya strIAdike sevita na hoya tevA Alayane brahmacArI ane sAdhu seve, caLI je Alaya anAkIrNa hoya, arthAt gRhasthonAM gharothI dUra hoya, 'zA mATe ! brahmacaryanI rakSA arthe je potAnuM brahmacarya jALavatrA icche te AvA upAzrayane seve ahiM prAkRta hovAthI rakSArthA=e For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kababirth.org Acharya Shri Kailassagarsuri Gyarmandie uttarAdhya | bhASAMtara adhya016 yana sUtram // 906 // // 906 // bqy@ lmnfs llHtfly@ lHly@ ltly@ liMgavyatyaya dopa nathI.1 maNapahAyajaNaNi / kAmarAgavivaNi // baMbhacerarao bhikkhU / thIkahaM tu vivajae // 2 // brahmacarya pALato bhikSu, manane AhvAda utpanna karanAro tathA kAmarAgane vadhAranArI evI strIsaMbaMdhI kathAne vizeSa varje-choDIdIye. 2 vyA0-atha dvitIyaM-brahmacaryarato bhikSuH strIkathAM vivarjayet , strINAM kathA strIkathA, tAM tyajet. kIdRzI kathA? manaHprahlAdajananImaMtaHkaraNasya harSotpAdikAM, punaH kIdRzI ? kAmarAgavivardhanI viSayarAgasyAtizayena vRddhikI. // 2 // have bIju kahe che brahmacaryamAM rata-parAyaNa thayelo bhikSu, sAdhu. strI kathAne va dIye strIyonI kathAne tyajI dIye kevI kathA ? manaH mahAda jananI aMtaHkaraNane harSa utpanna karanArI tathA kAmarAga vivarddhinI, arthAt viSayamA prIti atizaya vadhanArI.2 samaM ca saMthavaM thIhiM / saMkahaM ca abhikkhaNaM // baMbhacerarao bhikkhU / niccaso parivajae // 3 // strIyonI sAthe saMstava paricaya, temaja pharI pharIne teonI sAthe saMkathA, brahmacarya parAyaNa bhikSu nityazaH hamezAM parivarje-tyajI dIye. vyA-brahmacaryarato bhikSunityazo niraMtaraM sarvadA strIbhiH sama saMstavamarthAdekAsane sthitvA paricayaM, ca punarabhIkSNaM vAraMvAraM saMkathAM strIjAtibhiH saha sthitvA baDhI vArtA parivarjayet , sarvathA tyajet. // 3 // brahmacarya rata brahmacarya pALavAnI prItivALo bhikSu, nityazaH niraMtara sarvadA strIyonI sAthe saMstava arthAt teonI joDe eka Asana upara besIne paricaya tathA atIkSNa-vAraMvAra saMkathA, strIjAtinI sAthe sthiti karI ghaNIka bAto karavAnuM parivarje sarvathA tyajI dIye. DonopoyA For Private and Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhyayana sUtram // 907 // bhASAMtara JE adhya016 | // 907 // llllllllfqTftlmny ytly nyryfn@ aMgapaJcaMgasaThANaM / cAmallaviyapehiyaM / / baMbhacerarao thINaM / cakkhugijhaM vivjje||4|| strIyonA aMga pratyaMga ane saMsthAna, temaja sudara lapita-bhASaNa tathA prekSita Adika je kaMda cakSuvaDe gRhaNa karAya te brahmacarya parA- yaNa sAdhu vivarje-tyajI dIye.4 ___ vyA0-brahmacaryarato sAdhuH strINAmaMgapratyaMgasaMsthAnaM cakSurlAhyaM vivarjayet. aMgaM mukhaM, pratyaMgaM stanajaghananAbhikakSAdikaM, saMsthAnakaM kaTIviSaye hastaM datvoca'sthAyitvaM. punaH strINAM cArUlapitapekSitaM cakSuhyaM vizeSeNa varjayet. cAru bhanoharaM yadullapitaM manmanAdijalpitaM, prakRSTamIkSitaM vakrAvalokanametatsarva parityajeta. ko'rthaH 1 brahmacArI hi strINAmaMgapratyaMga saMsthAnaM cArubhaNitaM kaTAkSaravalokanametatsarva dRSTiviSayamAgatamapi, tataH svakIyaM cakSuriMdriyaM balAnnivArayedityarthaH. // 4 // brahmacaryamAM rata=Asakta sAdhu, strIyonAM aMga-mukhAdika tathA pratyaMga-stana jaghana nAbhi kakSAdika avayavo ane saMsthAna keDa upara hAtha daine ubhavA vagere sthiti vizeSo, valI strIyonuM cAru manohara ullapita manmanAdika bolavU tathA prakRSTa che 'kSita=tiryag dRSTithI avalokana A saghaLaM tyajI dIye. zo artha samajAvyo ? brahmacArIe, strIyonAM aMga, pratyaMga, saMsthAna, suMdara bhASaNa, kaTAkSathI avalokana: A sarva potAnI dRSTinA viSayamA Avela hoya to paNa potAnuM cakSuriMdraya grAtha balAtkArathI te taraphathI nivArI levU. kUiyaM ruiyaM gIyaM / hasiyaM thaNiyakaMdiyaM // baMbhacerarao thINaM / soyagijhaM vivajae // 5 // brahmacaryamAM rata-protivALo sAdhu, strIyonAM jita, rudita, gIta, isita, stanita, kaMdipa; ityAdika potAnA zravaNedriya grAhya thayAM Z shtlt lltkwn tlk l`ml lnql@ For Private and Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Smmmm uttarAdhya yana sUtram // 908 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir hoya tI paNa vizeSataH - irAdA pUrvaka= tharjayAM te tarapha lakSya javA na devu. 5 vyA0 - brahmacaryarataH strINAM kUjitaM, ruditaM gItaM, hasitaM stanitaM, kaMditaM zrotragrAhyaM karNAbhyAM gRhItuM yogya vizeSeNa varjayet, na zRNuyAdityarthaH // 5 // brahmacarya parAyaNa sAdhu strIyonAM kUjita, rudita, gIta, dasita, svanita tathA kreMdita; e sarva zrotragrAhma = potAnA kAnavaDe gRhaNa karavA yogya hoya to paNa te sarvane varjavA na sAMbhaLavAM evo bhAvArtha che. 5 hArsa kIDarayaM dappaM / sahasA vittAsiyANi ya // ( sahabhuttAsaNANi ya - iti vA pAThaH) baMbhacerarao dhINaM / nANuciMte kayAivi // 6 // brahmacaryarata sAdhu, strIyonAM hAsya, krIDA, rata-maithuna, darpa, sahasA vitrAsitadhdIvarAvuH ityAdine kadApi anucitave nahi. 6 vyA0--brahmacaryarato brahmacArI strINAM hAsyaM, punaH krIDAM tathA rataM maithunaprIti, darpa strINAM mAnamardanAdutpannaM garva, punaH sahasA vivAsitAni sahasA akasmAdAgatya pazcAtparAGmukhasthitAnAM strINAM netre hastAbhyAM nirudhya bhayotpAdanahAsyotpAdanAni sahasA vitrAsitAnyucyate etAni pUrvAnubhUtAni kadApi nAnuciMtayenna smaret. atha ca sahabhuktAsanAni nAnucitayeda. saha iti striyA sArdhaM bhuktaM, ekAsane upavizanapUrva bhojanAni kRtAnyapi na smaret. sahAsanabhuktAnIti vaktavye sahabhuktAsanAnIti prAkRtatvAt. brahmacaryamAM nirata thayelo brahmacarI, strIyonAM hAsya, vaLI krAMDA, tathA rata=maithuna, prIti, darpa= strIyone manAvavAthI utpanna For Private and Personal Use Only bhASAMtara adhya016 // 908 // Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarAdhya - yana sUtram // 909 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir to garva, temaja sahasA vitrAsita=sahasA akasmAt pAchaLathI AvIne pUMThavALI beThelI strInAM netro hAtha vatI saMdhIne bhaya utpanna karavo, e sahasAvitrAsita kahebAya che. A tamAma sAdhu dazAthI pUrva kALamAM je anubhavyAM hoya tenuM kadApi anucitana= smaraNa na kare. 'sahabhuttAsaNANi ya' Avo bIjA caraNano pATha bheda che. teno artha evo che ke strInI sAthe eka Asana upara besIne pUrva je bhojana karela hoya tene paNa yAda na kare, AmAM 'sahAsanabhuktAni' Ama kahetuM joiye tene badale 'sahabhuktAsanAni' evo prayoga pAThAMtarAM karela he te prAkRtamAM tema thai zake che. 6 paNIyaM bhaktapANaM tu / khiyaM mayavivadRNaM // baMbhacerarao bhikkhU / nicaso parivajae // 7 // brahmacarya parAyaNa bhikSu praNIta khAsa taiyAra karelA bhakta tathA pAna ke je zIghra maLa vadhAranAra ke tene to nityazaH hamezAM parivarje tyajI dIye. vyA0 - brahmacaryarato bhikSuH praNItaM kSaraTTanAdirasaM bhaktamahAraM, tathA pAnaM drAkSAkharjUrazarkarAdimizritaM pAnIyaM nityazaH parivarjayet sarvadA parityajet sadA sevanAdgArthaM syAt tathA brahmacaryarato bhikSuryadAhAraM pAnIyaM ca kSipraM zIghraM madavivardhanaM kAmoddIpakaM bhavati, tadapi nityaM parivarjayet // 7 // brahmacaryarata bhikSu, praNIta jemAMthI ghI cucavatuM hoya tevA bhakta=anna tathA pAna drAkSa, khajura sAkara AdithI mizrita pAnIya zarabata, ityAdikane nityazaH sarvadA parivarje sadA sevana karavAthI gArdhya= lolupatA thAya che. vaLI brahmacaryarata bhikSu, je AhAra athavA pAnI pi=zIghra mada vadhAre kAmoddIpaka thAya tene paNa nitye parivarjecheke tyajI dIye. 7 dhammala miyaM kAle / jattatthaM paNihANavaM / nAimantaM tu bhuMjijjA / vaMbhacerarao sayA // 8 // For Private and Personal Use Only bhASAMtara adhya016 // 909 // Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhya yana sUtram // 910 // |bhASAMtara adhya016 // 910 // brahmacaryarata sAdhu, sadA praNidhAnadhAn-cittastharyavALo rahI dharmathI maLela tathA mita kSudhA nivRtti pUrato AhAra te paNa kALe mAtra deha rakSArthe jame ane te atimAtra adhika pramANano AhArato naja jame. 8 vyA0-brahmacaryarataH sAdhubrahmacArI sadA'timAtraM mAtrAtiriktamatimAtraM mAtrAdhikamahAraM naiva bhuMjIta. paraM kIhazamAhAraM jIta ? dharmeNa labdhaM, na tu vidyatArya gRhataM tadapi kAle deharakSaNArthameva muMjIta, tadahAraM kadAcitsarasamapi labdhaM, tadA sadeva na bhujIta. kIdRzA brahmacArI sAdhuH ? praNidhAnavAn , praNidhAnaM cittasya sthairya, tadvidyate yasya sa praNidhAnavAn , cittasvAsthyayukta ityarthaH // 8 // brahmacarya parAyaNa sAdhu brahmacArI sadara atimAtra mAtrAthI atirikta eTale mAtrAthI adhika AhAra naja jame, tyAre kevo AhAra jame ? dharma baDe meLavelo, arthAt koine ThagI jetarIne na lIdhelo, te paNa kALe mAtra deha rakSaNArthe jame. te AhAra koi vakhte sAro malyo hoya to saMgharI rAkhIne roja na khAya kiMtu yatrastha-jyAre malyo tyAreja upayoga karI nAkhe kevI sAdhu ? paNidhAnavAn aNidhAna-ciMtanuM sthairya, te jene vidyamAna che tevo praNidhAnavAn arthAt cittanI svasthAvALo. 8 vibhUsaM privjijaa| sarIraparimaMDagaM // baMbhacerarao bhikkhU / siMgAratthaM na dhArae // 9 // brahmacarya pALato bhikSu, zarIrane parimaDha na kare zobhAve jevI vibhUSAnuvarjana kare tyaje zRMgArArtha kaMDa paNa dhAraNa na kare. 9 vyA-brahmacaryarato bhikSuH zarIrasya pari samatAnmaMDana nakhakezAdInAM saMskAraNaM zRMgArArtha parivarjayet, punabrahmacaryadhArI vibhUSAM samyag vastrAdivihitazarIrazobhA parivarjayet // 9 // For Private and Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhASAMtara adhya016 // 911 // brahmacaryamA raheto bhikSu, zarIrane pari=samaMtAn maMDana, nakha keza ityAdikanA saMskArarUpa kriyA zRMgArArtha parivarje taddana uttarAdhyA choDI dIye. vaLI e brahmacaryadhArI dhAri vibhUSA vastrAdika baDe zarIranI zobhapaNa parivarje tajI dIye.9 atha pUrve je zaMkA kAMkSApana sUtram dika dUSaNa thAya ema kachu te sarva dRSTAMtathI dRDha karela che. // 11 // sadde rUve ya gaMdhe ya / rase phAse taheva ya // paMcavihe kAmaguNe / niccaso parivajae // 10 // vyA-brahmacArI nityazaH sarvadA zabdaM karNasukhada, rUpaM netraprItikaraM, punargadhaM nAsAsukhadaM tathA rasaM madhurAdikaM, tathaiva sparza tvakapItikara, evaM paMcavidhakAmaguNAn parivarjayet // 10 // atha yatpUrva muktaM zaMkAkAMkSAdiSaNaM all syAt , tatsarva pRthak dRSTAMtena dRDhayati ___ Alao dhIjaNAinno / thIkahA ya maNoramA // saMthavo ceva nArINaM / tAsi iMdiyadaMsaNaM // 11 // kUDadhaM kaiyaM gIyaM / hasitha bhuttAsaNANi ya / / paNIya bhattapANaM ca / aimAyaM pANabhoyaNaM // 12 // gattabhUsaNamiTuM ca / kAmabhogA ya dujayA // narassattagavesassa / visaM tAlauDa jahA // 13 praNa gAthAno meLo saMbaMdha che, strIjane AkIrNa-vyApta Alaya-sthAna, manorama svIkathA, vaLI nArIzrIno saMstava-paricaya, tathA tenAM iMdviyonu darzana, 11 te strIyonAM kUjita, rudita, gIta, hasita, tathA bhuktAsana-ekAsane sAthe bhojana, praNIta cAhIne banAvelA bhaktapAna AhAra tathA pAna, atimAtra bhojana 12 iSTa managama mAtra bhUSaNa, tathA durjaya pavA kAmabhogo; A tamAma sAmagrI bhAtmagaveSaka narane mATe tAlapuTa viSa jebI che. 13 lmnwmnykf `ln ntnyn nshnn For Private and Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhyayana sUtram // 912 // bhASAMtara adhya016 | // 912 // timRbhirgAthAbhiH pUrvANyeva brahmacaryasamAdhibhaMgakAraNAnyAha-AtmagaveSakasya narasya strIjanasya caitatsarva brahmacaryaghAtakaraM tyAjyamityarthaH. AtmAnaM brahmacaryajIvitaM gaveSayatItyAtmagaveSakastasya vallabhabrahmacaryasya, kimiva? tAlapuTaM viSamiva, yathA zabda ivArthe, yathA tAlapuTaM viSaM tAlukasparzanamAtrAdeva tvaritaM jIvitaM hati, tathaitadapi tvaritaM brahmacaryajIvitamapaharatItyarthaH. tatki kimityAha-strIjanAkIrNa Alayo gRhamupAzrayaH1, punarmanoramA manoharA strIkathA 2, ca punarnArINAM saMstavaH, strIbhiH sahaikAsane upavizanaM paricayakaraNaM 3, punastAsAM strINAM rAgeNeMdriyANAM nayanabadanastanAdInAM darzanaM 4, punaH strINAM kUjitaM, tathA ruditaM, punargItaM, tathA hasitaM punaH strIbhiH maha bhuktAsanAni, punastathA praNItarasabhaktapAnasevana, punaratimAtrapAnabhojanaM. punargAtrabhUSaNArtha zobhAkaraNaM, punarjayAH, adhIrapuruSaistyaktumazakyA:. etatsarva brahmacaryadhAriNA pariharaNIyaM // 11 // 12 // 13 // A traNa gAthAo vaDe pUrva kahelAMja brahmacaryasamAdhi bhaMganA kAraNo kahe che. AtmagaveSaka narane strIjananAM A badhAya brahmacaryanAM ghAtaka tyAjya che. AtmAne brahmacarya jIvitarUpe gotanAro AtmagaveSaka kahevAya, arthAt jene jIvita jevU brahmacarya bahAluM hoya tevAne strInAM kUjitAdika sarva tyAjya che. kenIpeThe ? tAlapuTa-viSa jema yathA zabda icanA arthamAM che; jema tAlapuTa viSa tALavAne sparza thatAMmAM jIvitane haNe che tema A paNa jaladI brahmacaryajIvitarnu apaharaNa kare che. te zuM zRM? sarva gaNI dekhADe che. strIjane AkIrNa-vyApta Alaya ghara upAzraya 1, vaLI manoramA-manane priyalAge ecI strIkathA 2, tathA nArIono saMstava paricaya 3, vaLI rAgapUrvaka te strIyonA iMdriyo-nayana vadana stanAdikanuM darzana 4, tema strIyonAM kUjita, rudita, gIta, hasita tathA For Private and Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarAdhya yana sUtram // 993 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir strIyonI sAthe ekaja Asana upara besI jamavAnAM, tathA khAsa pharamAezayI taiyAra karAvelAM annapAnatuM sevana, te paNa khUba annapAnano upayoga, vaLI aMga zobhAvavA vastrAbhUSaNAdi dhAraNa ane durjaya kAmabhogonuM upa sevana A sakaLAM avIra puruSoe tyajI na zakAya tevAM brahmacArI puruSe pariharaNAya = durabIna khAjya ke 11 12 13 dujjaye kAmabhoge va / niJcaso parivajjae / saMkAThANANi savvANi / vajjijjA paNihANavaM // 14 // durjaya kAmabhogone nityazaH damezAM parivarjayAM, ane sarva zaMkAsthAnane paNa praNidhAnavAna sAvadhAna rahI varjavAM tyajayAM 14 nyA--praNidhAnavaHnekrAgracittaH sarvANi dazApi zaMkAsthAnAni yAni pUrvoktAni tAni varjayet. punardurjayAn kAmabhogAn parivarjayet. punaH kAmabhogagrahaNamatyaMta nivAraNopadezArthaM // 14 // praNidhAnavAn =ekAgracitta rahI brahmacaryavArI puruSe sarva dazeya zaMkAsthAna je pUrve kar3evAmAM AvyAM te tamAmane varjavAM tyajavAM punaH tathA durjaya evA kAmabhogone paNa parivarjavA = taddana tyajI devA pharIne kAmabhoga padanuM grahaNa ka te e kAmabhogo nivAraNa karavA yogya che; enAthI bacavA punaH punaH yatnavAn rahevaM, evA upadeza mATe che, 14 atyaMta dhArA care bhikkhU / dhiimaM dhammasArahI // dhammArAme rae daMte / yaM bhaverasamAhi // 15 // brahmacaryamAM samAhita=sAvadhAna raheto bhikSu, dharmarAma dharmarUpI udyAnamAM vicare dhRtimAn tathA dharma che sArathi jeno vo banI dharmamAM niraMtara ramaNa karanArA - sAdhuonAM saMgamAM dAMta jitendriya rahI hamezAM varse. 15 For Private and Personal Use Only vyA- brahmacarya samAdhimAn bhikSuH sAdhurdharmArAme careMt. dharma ArAma iva duHkhasaMtApanazAnAM sahetutvAt, Mao Mei Mei Mei Wu Mao Mei bhASAMtara adhya016 // 913 // Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie bhASAMtara adhya016 // 914 // dharmArAmastasmin dharmArAme tiSTet , zIlaM dharmaH sa evArAmastatra vicaredityarthaH kIdRzo bhikSuH ? dhRtimAn dhairyayukta uttarAdhya punaH kIdRzaH ? dharmasArathidharmamArgapravartayitA. punaH kIdRzaH ? dharmArAmarataH, dharma A samaMtAdramaMte iti dharmArAmAH yana sUtram 3EL sAdhavasteSu rataH, sAdhubhiH sahayuktaH, na tvekAkI tiSTati. punaH kIdRzaH? dAMta iMdriyANAM jetA kaSAyajetA ca. // 15 / / // 914 // brahmacarya samAdhi dhAraNa karI bhikSu sAdhu dharmArAmane viSaye vicare, arthAt duHkha saMtApathI tapI rahelAne ArAmabagIcAnI peThe mukhotpAdaka hovAthI dharmarUpI ArAmamAM sthiti kare kharUM jotAM zILa eja dharma che ane eja ArAma tulya che temAM vicare kavo bhikSu ? dhRtimAna dhairyayukta tathA dhairyasArathi dhairya eja jeno dharmamArgamA dorI janAra sArathi che evo, temaja dharmArAma eTale dharmamAMja A=niraMtara ramaNa karanArA je sAdhuo tezromAM rata, arthAt sAdhuonA saMghamA rahevAvALo. kyAMya ekAkI sthiti na kare ane dAMta=iMdriyono tathA kapAyono jotanAra. 15 / devadANavagaMdhavvA / jakkharakkhasakinnarA // baMbhayAri namaMsati / dukara je kariti taM // 16 // deva, dAnava, gaMdharva, yakSa, rAkSasa ane kinnara; e sarve brahmacArIne namaskAra kare che. kAraNake jethI te duSkara karma kare che. 16 __vyA0-atha brahmacayadharaNAtphalamAha-devA vimAnavAsino jyotiSkAzca dAnavA bhavanapatayaH, gaMdharvA devagAyanAH, yakSA vRkSavAsinaH surAH, rAkSasA mAMsasvAdatatparAH, kinnarA vyaMtarajAtayaH, ete sarva'pi taM brahmacAriNaM namaskurvati. taM ke ? yo brahmacArI puruSaH strIjano vA duSkaraM kartumazakyaM dharma karotIti zIladharma pAlayati. // 16 // ive brahmacarya dhAraNa karavAthI phaLa thAya che te kahe che-devavimAnavAsIo tathA jyotiSakajano, dAnava bhavanapatio, For Private and Personal use only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhya pana sUtram 36 bhASAMtara JE adhya016 // 915 // // 915 // gaMdharva devanA gAyako, yakSa-vRkSomAM basanArA devayonivizeSa, rAkSasanmAMsAsvAdamAM tatpara, kinnara vyaMtarajAtivizeSa; A sarye paNa brahmacArIne namana kare che. kene ? je brahmacArI-puruSa athavA sAdhvI strIjana duSkara prAkRta jIvathI na thai zake tevo dharma | kare cha-zILa dharma pALe che. 16 ___ esa dhamme dhuve Nitte / sAsae jiNadesie / siddhA sijhaMti cANeNaM / sizistati tahAvarettibemi // 17 // A-jina-tIrthaMkaroeM dezita-prakAzita karelo brahmacarya dharmadhruva che, nitya che tathA zAzvata che. A zILadharma vaDe ghaNo jIvo pUrve siddha thayA che siddhine prApta thayA che. pharI paNa tevoja rIte bIjA paNa siddhine pAmaze; ema huM boluM chu. 17 vyA0-eSa dharmo'sminnadhyayane ukto brahmacaryalakSaNo dhruvo'sti, paratIrthibhiraniSedhyo'sti. tasmAtpramANapratiSThitaH. punarnityastrikAle'pyavinazvaraH, ata eva zAzvata strikAle phaladAyakatvAt. punarjinaistIrthakarairdezitaH prakAzitaH, iti vizeSaNairasya zIladharmasya prAmANyaM prakAzitaM. anena zIladharmeNa bahavo jIvAH siddhA atItakAle siddhi prAptAH. ca punaranena dharmeNa kRtvedAnI sidhdhyaMti.tathA tena prakAreNa zIladharmeNa setsyati, apare'nAgatAddhAyAM siddhi prApsyati. atrAdhyayane muhurmuhurbrahmacarbasamAdhisthAnAni prakAzitAni, muhurmuhurdaSaNAnyuktAni, tadatra zIle'tyaMtapAlanAdaraprakAzanAya, na tu punarUktidoSo jJeyaH. ityahaM bravImIti sudharmAsvAmI jaMbUsvAminaM prAha. // 17 // A dharma je A adhyAyamAM kahevAmAM Avyo te brahmacarya lakSaNa dharma, dhruva che-arthAt bIjA dharmavALAoye paNa jeno niSedha na karAya tevo che, tethI pramANovaDe pratiSThA pAmelo che; vaLI nityatraNekALamAM nAza na pAme tevo che. ane tethIja zAzvatatraNe For Private and Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagersuri Gyanmandie bhASAMtara adhya016 yana sUtram // 91 DE | kALamAM phaLadAyaka che; e dharma jina tIrthakaroye dezita prakAzita che. A vAM vizeSaNothI A zIladharbharnu prAmANya prakAzita karAya uttarAdhya che. A dharmavaDe bahuye jIvo bhUtakALamAM siddha thai gayA che, hamaNA paNa vartamAnamAM paya siddhi pAme che tathA eja brahmacarya dharmavaDhe karIne bhaviSya kALamAM apara bIjA paNa anAgata adhvA mArgamAM paNa siddhine prApta thaze. A adhyayanamA vAraMvAra brahmacarya smaadhi||916|| sthAno prakAzita karyA tema vAraMvAra dUSaNo paNa kahyAM te A zIlaviSayamA atyaMta Adara prakAzana karavA kaDevAmAM Avela che emAM punarukti doSanI saMbhAvanA karavAnI nathI. 'ema hu~ bolu ai A cheTu vacana paNa mudharmAsvAmI jaMbUsvAmI pratye kahe che. 17 iti brahmacayesamAdhisthAnAnAmadhyayanaM SoDaza saMpUNe. // 16 // iti zrImaduttarAdhyayanasUtrArthadIpikAyAmupAdhyAyazrIlakSmIkirtigaNIziSyazrIlakSmIballabhagaNiviracitAyAM brahmacaryasamAdhisthAnaM SoDaza sapUrNa. // zrIrastu // e pramANe brahmacarya samAdhisthAna nAmaka soLamuM adhyayana pUrNa thayu evI rIte upAdhyAya lakSmAkI taMgaNAnA ziSya lakSmIvallubhagaNiye viracita uttarAdhyayanamutranI arthadIpikA nAmaka vRttimA soLamuM brahmacaryasamAdhisthAna nAmarnu adhyayana saMpUrNa thayu. For Private and Personal use only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhASAMtara adhya017 // 917 // // atha saptadazamadhyayanaM prArabhyate / / uttarAdhya atha pApazramaNIya nAmaka saptadaza adhyayana AraMbhAya che.. pana sUtram SoDaze'dhyayane brahmacarya guptayaH prakAzitAH, tA guptayastu pApasthAnavarjanAdeva bhavati, tsmaatpaapsthaansevnaatpaa||917|| pazramaNo bhavati, tataH pApazramaNajJAnArtha saptadazamadhyayanaM prakAzyate, iti SoDazasaptadazayoH saMbaMdhaH // 'soLamA adhyayanamA brahmacaryaguptiyo prakAzita karI, paNa te guptiyo pApasthAna varjavAthIja thAya che te kAraNathI-pApasthAna sevanathI pApazramaNa "yAya che tethI pApazramaNa jANavA mATe A saptadazAdhyayana nirUpaNa karAya che A soLamA tathA sattaramA adhyayananI saMgati che.. je keie pavvaie niyaMThe dhamma suNittA viNaovavanne / sudullhNlhiuNbohilaabh| vimarejja pacchA ya jahAsuhaM tu| je koi prabajita-dIkSA lIdhela nigraMtha-sAdhu; prathama dharma sAMbhaLI vinayathukta"thayelo sudurlabha bodhilAbha-samyaktvane pAmIne pazcAt AL yathAsuNa jema sukha thAya te rIte vicare..1 vyA0-yA krazcitpatrajito gRhItadIkSo nigraMthaH sAdhuH pUrva dharma zrutacAritrarUpa dharma zrutvA, vinayaM jJAnadarzanasevanarUpamupapannaH prAptaH san, pumaryaH sAdhuH sutarAmatizayena durlabha sudUrlabhaM yodhilAbhaM zrItIrthakarasya dharma samya tvaM labdhvA, pazcAyathAsukhaM yathecchaM nidrAvikathApramAdavatvena vicareta, siMhatvenaH dharmamaMgIkRtya pazcAcchRgAlavRttyaiva vicaret sa ca pramAdI. // 1 // guruNA he.ziSya svamadhISvetyuktaH san kiM yakti takSaha For Private and Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhya yana sUtram // 918 // bhASAMtara adhya017 // 918 // ___je koi pravrajita jeNe dIkSA grahaNa karI hoya tevo nigraMtha sAdhu pUrva dharma-zrutacAritrarUpa dharmane zraNa karIne jJAnadarzana sevanarUpa vinayabaDe sampanna thayelo. vaLI je sAdhu sutarAM atizaye durlabha, sudurlabha bodhilAbha eTale-tIrthakare marUpita samyaktva | lakSaNa dharmane pAmI pachI yathAmukha-marajImAM Ave tema-nidrA, vikathA, pramAda, ityAdi dopa yukta banI vicare. arthAna-siMhabhAve dharma aMgIkAra karIne ziyALa bhAve jo vartana rAkhe to te pramAdI kahevAya. 1 guru jyAre 'he ziSya! tuM adhyayana kara!' Ama kahe tyAre ziSya zuM bole ? te kahe che-- sijjA daDhA pAuraNami asthi / uppajjai bhuttu taheva pAuM / / jANAmi jaM vaha AUsutti / kiM nAma kAhAmi sueNa bhaMte 2 zayyA raDhA che jema prAvaraNa oDhayA pAtharavAnAM paNa mAre che; temaja bhojana karavA tathA pAna karavA badhu jaDI rahe che. he Ayu bhan guro! je jIva Adika parne cha teto hu~ jANuM mATe he bhadaMta! zruta-zAkhAdhyayanane mAre zuM karavAnuche? 2 vyA0-he gurU! zayyopAzrayo vasatiDhA, varSAzInAtapapIDAnivRttikarAsti, prAvaragaM vistraM zItAdyupadravaharaM zarIrAcchAdakaM me mamAsti vartate. he guro! punarbhoktuM bhojanaM, tathaiva pAtuM pAnaM yogyamupapadyate milati. he AyuSman! he bhagavan ! yadvartamAna jIvAdivastu vartate tadapyahaM jAnAmi, iti hetohe bhagavan ! zrutena siddhAMtAdhyayanena kiM kariSyAmi ? atra he bhagavannityAmaMtraNaM AkSepe vartate. ko'rthaH ? ye bhagavaMto'dhIyaMte, teSAmapi nAtIMdriyajJAnaM, tatka galanAluzoSeNetyadhyavasito'yaM bhavati. sa pApazramaNa ucyate, itIhApi saMbadhyate siMhAvalokananyAyena. // 2 // he guro ! zayyA upAzraya vasati dRDhA che, arthAt varSA, zIta tApa; ityAdikanI pIDAnI nivRtti kare tevI che, tema bhAvaraNa= For Private and Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhyapana sUtram // 919 // bhASAMtara adhya017 // 919 // vastra paNa TADha vigere upadravone hare teTalAM zarIra DhAMke tevAM mArI pAse he, he guro ! baLI mAre jamavAne bhojana temaja pAna joiye tevA yogya male che. he AyuSyamAn ! he bhagavan ! je kaMi vartamAna jIva Adika vastu che te paNa huM jANuM chu, to pachI he bhagavan ! zruta eTale siddhAMtanA adhyayanavaDe zuM karIza ? atre 'he bhagavan!' e AmaMtraNa AkSepa arthamAM che. je Apa A siddhAMta graMthonuM adhyayana karI rahyA cho tene paNa atIMdriya jJAna to adyApi utpanna thayu nathI to pachI mArA jevAye zA mATe gaLAM tALavAnuM zopaNa khAlI karavU.? Ama e ziSyano adhyavasAya nizcaya jaNa.ya tethI te pApazramaNa kahevAya che. ATalo saMbaMdha ahIM paNa siMhAvalokana nyAyathI karavAno che. 2 je ke pavyaIe / nidAsIle pagAmasA // succA piccA mubaI / pAvamamaNitti vucca // 3 // (je kai0) je koi praghrajita-sAdhu, khAi pIne prakAma ca:- huja nidrAzI ughaNazI thai sutoz2a rahe che te 'pApazramaNaka, ema kahevAya che. 3 vyA0--sa pApazramaNa ityucyate, pApazcAsau zramaNazca pApazramaNaH pApiSTasAdhurityarthaH. sa iti kaH ? yaH kazcitvajito gRhItadIkSaH sana pazcAtpakAmazo'tyaMta bhuktvA dadhikaraMvAdikaM bhuktvA, pItvA dugdhatakrAdikamAcamya nidrAzIlo bhUtvA sugvaM pratikramaNAdikriyAnuSThAnamakRtvaiva svapiti, sa samyak sAdhuna bhavedityarthaH / / 3 / / te 'pApazramaNa' ema kahevAya che, pApiSTa mAdhu kahevAya che, te koNa ? je koi prabajita-dIkSAgRhaNa karIne pAchaLathI prakAmaza=atyaMta khAine arthAt dahIM karaMba ityAdi bhojana karIne, tathA pAna karIne, eTale dUdha chAza ityAdika khUba pIne nidrAzIla | banI sukhenpratikramaNAdi kriyAnuSThAna karyA vinAja mUto rahe che te samyak sAdhu na kaheyAya. 3 thn flmwq` sApAoppLODE BASED w w w For Private and Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhya yana sUtram // 920 // bhASAMtara adhya017 920 // AyariyauvajjhAehiM / suyaM viNayaM ca gAhae // te ceva khisaI vAle / pAvasamaNitti buccA // 4 // (Ayariya0) je AcAryoe tathA upAdhyAyoe zruta tathA vinaya grahaNa karAvyA teonIja je pAla-avivekI banI niMdA kare te pApazramaNa pama kahevAya che. 4 vyA0-sa pApazramaNa ityucyate, sa iti kaH? yastAnevAcAryAn gaNavRddhAn, upAdhyAyAn pAThakAna khisaI iti | niMdate, kiM jAnatyete'jJAH ? ahaM yAdRzamAcAraM mUtrANAmartha jAnAmi, etAdRzamete AcAryA upAdhyAyA na jAnaMtItyuktvA niMdati, tAn kAn ? yairAcAryairupAdhyAyaizca zrutaM zAstraM, vinayaM ca grAhitaH, zikSitazca tAn prati niMdati, iti na jAnAti yadetairevAhaM zikSitaH, etAdRzaH kRtaghnaH pApazramaNaH zramaNAbhAsaH zramaNalakSaNehIMnaH zramaNatvaM manyamAna: pApazramaNa ucyate. kIdRzaH saH ? vAlo'jJAnI nirvivekItyarthaH // 4 // te 'pApazramaNa' ema kahevAya che. te koNa ? je teja AcAryo gaNavRddhone tathA upAdhyAyo-pAThakAne nide che. e ajJa zujANe cha ? hu~ jevo AcAra ane sUtrono artha jANuM chu evo to AcAryoM ke upAdhyAyoe jANe zuM Ama kahIne teonI niMdA kare che. te koNa? je Aryoe tathA upAdhyAyoe zruta-zAstra tathA vinaya nAhita karAvyAMzIkhavyAM tenIja niMdA kare he. eTaluM nayI jANato ke eoeja mane zIkhavyaM che. Avo je kRtaghna hoya te pApazramaNa kahevAya che. e zramaNAbhAsa, arthAt zramaNa lakSaNonI hIna chatAM pote potAne ema mAne ke "huM zramaNa hu~' te pApazramaNa kahevAya. te kevo? bAla ajJAnI vivekahIna. 4 Ayariya uvajjhAyANaM / sammaM nA paDitappai // apaDipUyae thaddhe / pAvasamaNitti vuccai // 5 // For Private and Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |bhASAMtara adhya017 | // 921 // (Ayariya) je AcAryoM tathA upAdhyAyone samyakprakAre paritRpta nathI karato ane apratipUjaka-arthAt potAnA upara upakAra uttarAdhyana karanAranA pratipUjyabhAva na rAkhanAra tathA stabdha-anana-garviSTha hoya tene 'pApazramaNa ema kahevAya che. 5 pana sUtram JE . vyA-jJAnaviSayaM pApazramaNatvamuktvA darzanaviSayamAha-ya AcAryANAM punarUpAdhyAyAnAM samyakprakAreNa // 921 // vaiparItyarAhityena na paritRpyati prItiM na vidadhAti, punaryo'haMdAdInAM yathAyogyapUjAyAH parAGmukho bhavati, aprati pUjako bhavati, athavopakArakarturapyupakAraM vismArya vismArya tasya pratyupakAraM kimapi na karoti, so'pratipUjaka ucyate. punaH stabdho'haMkArI, manasyevaM jAnAti yadahaM mahApuruSo'smi, etAdRzo muniyaH syAt sa pApazramaNa ucyate. 5 pUrva gAthAmAM jJAnaviSayaka pApazramaNapaNu kayu have A gAthAmAM darzana viSayaka pApazramaNatva kahe che. je AcAryonA tathA | upAdhyAyonA prati samyak prakAre viparItatA rahita rahIne paritRpta nathI thato-pIti nathI pAmato, vaLI je ahaMta AdikanI yathA yogya pUjA karavAthI vimukha raheche eTale apratipUjaka thAya che. athavA potAnA upara upakAra karanAranA upakArane bhUlI jai teno kA paNa pratyupakAra ( badalo) vALato nathI te paNa apratipUjaka kahevAya. vaLI je stabdha ahaMkArI hoya ( manamA ema jANe je | " hu~ mahApuruSa chu" ) eko je muni=hoya te pApazramaNa kahevAya. 5 saMmamANo pANANi / biyANi bhariyANi ya // asaMjae saMjayamannamANo / pAvasamaNitti dhucaI // 6 // (saMmahamANo0) je prANone-dvitricaturidriya jIvone saMmaImAna-pIDato temaja bIja-zALa ghaDaM Adika sacitta dhAnyAdikanu paNa samaIna karato tathA harita lIlAM dRrSAdika tathA phaLa puSpAdikane paNa maIto, vaLI je asaMyata hovA chatAM AtmAne-potAne saMyata mAnanArI wwwwwwwwwwwwwwww For Private and Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | bhASAMtara adhya017 // 922 // hoya te pApazramaNa kahevAya che. 6 uttarAdhya vyA0-yaH prANAn dvitricaturiMdriyAn saMmaImano'tizayena pIDayan , ca puna:jAni zAligodhUmAdisacittayana sUtram | dhAnyAni saMmaIyati, ca puna haritAni durvAdIni phalapuSpAdIni saMmaIyati, punaryo'saMyataH sannAtmAnaM saMyataM manyamAnaH, // 922 // sa pApazramaNa ucyate. 6 je prANone eTale dvaudriya trIMdriya tathA caturiMdriya jIvAne saMmaImAna=atizaya pIDato tathA bIna zALa, ghauM, ityAdi sacitta dhAnyane temaja lIlAM dUrvA Adikane tathA puSpa phaLa vagerene mardana kare che vaLI je pote jarAya saMyata nahIM chatAM potAne saMyata mAne che te pApazramaNa kahevAya che. 6 saMthAraM phalaga pIDhaM / nisajja pAyakavalaM // appamAjiyamAruhaha / pAvamamaNitti vucai // 7 // siMthAraM0] je saMthAro, phalaka, pITha, niSadyA tathA pAdakaMbala; pane apramAya-khakheryA vinA Arohe-upara caDe te pApa zramaNa kahevAya 7 vyA-punaryaH saMstAraM kaMbalAdikaM, phalakaM paSTikAdikaM, pIThaM siMhAsanAdikaM, niSIdyate upavizyate iti niSadyA, DE tAM niSidyAM svAdhyAyAtapanAdikriyAyogyAM bhUmi, pAdakaMbalaM pAdapuMchanamityAdhupakaraNamapramRjya rajoharaNAdinA pramArjanamakRtvA jIvayatanAmakRtvArohate sa pApazramaNa ucyate. // 7 // baLI je saMstAra-caMbalAdika, phalaka-bATI, pITha-siMhAsanAdika tathA nipadyAvesavArnu sthAna svAdhyAya AtApanA ityAdi kriyAyogya bhUmi ane pAdakaMbaLamAda puMchana; ityAdikane amamRjya eTale rajoharaNAdikavaDe mArjana karyA vinA-jhATakyA vagara, ln lnn nznn ln `lnt ltlqt tltqtln For Private and Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pana sUtrama // 923| | arthAt jIva yatanA eTale 'rakhe koi jIva mare' evI zaMkAthI cIvaTa rAkhavI te yatanA, tevI yatanA na karIne je ArohaNa kare | | arthAta saMstara Adika upara caDI bese te pApazramaNa kahevAya che. 7 bhASAMtara dabaddavassa caraI / pamatte ya abhikkhaNaM // ullaMghaNe ya caMDe ya / pAvasamaNitti buccai / / 8 // adhya017 (dabaddavassa0) je 'dava dabU' pavA pagamUkavAnA avAja karato cAle che tathA vAraMvAra pramAda kare tathA je ullaMghana kare tathA caMDa // 923 // krodhI hoya te pApazramaNa kahevAya. 8 vyA0-punarya AhArAdyartha yadA brajati, tadA davadava iti ghAtaiH pRthivIM kuTTayan zIghraM zIghraM vrajati, ImimiAteM JE na sAdhayati, punara bhIkSNaM vAraMvAraM pramattaH pramAdI sarvAbhiH samitibhihInaH syAta, apramatto na bhavati. punarya ullaMghanaH, ullaMghayatyajJAninAmathavA bAlAnAM hAsyAdyavivinayakartRNAM bhApayan svakIyamAcAramatikAmayatItyullaMghanaH, punaryacaMDaH krodhAdhmAnacitaH syAta , sa pAmazramaNa ucyate. // 8 // ___ baLI je bhikSAdika vAste jato doya tyAre 'dab dabU' evA paga mukacAnA AghAta zabdothI pRthvIne kUTato utAvaLo utAvaLo cAle arthAt IryAsamitine na sAdhe, vaLI abhIkSaNavAraMvAra pramatta-pramAdI rahe eTale sarva samitihIna hoya, apamatta na rahe; temaja je jJAnInA ke ajJAnI vALa avinaya karatA hoya teone vhIvaDAcI potAnA AcAranuM ullaMghana kare tathA je caMDa-padAya krodhathI jenuM citta dhuMdhavartuja hoya te pApazramaNa kahevAya che.8 paDilehei pamatte / avaujjhai pAyakaMbala / / paDilehA aNAutte / pAvasamaNitti bucaI // 1 // For Private and Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhyayana sUtram // 924 // bhASAMtara adhya017 | // 924 // (paDilehei0) je pramatta rahI pratilekhana kare che tathA pAdakaMbaLane jyAM tyAM nAkhI dIye cha vaLI pratilekhanAmAM anAyukta-AlasyavALo hoya te pApazramaNa ema kahevAya che. 9 vyA0-punaH pApazraNaH sa ucyate, sa iti kaH ? yo vastrapAtrAdikaM nijopakaraNa pramattaH san pratilekhayati, manovinA pratilekhayatItyarthaH, punaryaH pAdakaMvalaM pAdapuMchanamathavA pAtrakaMbalamapojjhati, yatra tatrA'pramArjite'patilekhite sthale nikSipati. atra pAtrakaMbalagrahaNena sarvopadhigrahaNaM kartavyaM. punaryaHpratilekhanAyAM svakIyasarvopadhipratilekhanAyAmanAyukta AlasyabhAk pratyupekSonupayukta ityarthaH. etAdRzaH pApazramaNo bhavet . // 9 // baLI paNa pApazramaNa to te kahevAya ke je vastra pAtra Adika potAnAM upakaraNone pramatta rahI matilekhana kare-mana vinA pratilekhanA kare. tathA je pAdakaMbaLapAdapuMchana athavA pAtrakaMbala vagerene jyAM tyAM nAkhI dIye arthAta je sthAna mArjita na karela hoya tema patilekhita nirikSita paNa na hoya tevA sthAnamA phagAvI nAkhe. ahI pAtrakaMbala padathI sarva upakaraNo grahaNa samajavA che, vaLI je pratilekhanAmA eTale potAnAM sarva upadhinI pratilekhanA karavAmAM anAyukta-cIvaTa vagarano Alasyayukta rahe arthAta pratyupekSAvALo anupayukta kahevAya. evo pApazramaNa hoya che. 9 paDilehei pamatte / se kiMci hu nisAmi vA // guruM paribhavaI niccha / pAvasamaNitti vucaI // 10 // (paDilehei0) pramatta rahI pratilekhana kare ane te vaLI kaMda sAMbhaLatAM sAMbhaLtAM kare ane gurune parAbhava-saMtApa kare te pApazramaNa ema kahevAya che. 10 l whtf For Private and Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Sri Kalassagarsur Gyarmandie bhASAMtara adhya017 // 925 // vyA-sa pApazramaNa ityucyate, saH kaH ? yaH sAdhuryatkicivastUpadhyAdikaM pratilekhayati, tadA kiMcinizamya uttarAdhya- pratilekhayati. ko'rthaH ? yadA pratilekhanAvasare kazcidvArtA karoti tadA tadAtozravaNavyagracittaH san pratilekhayatIpana sUtram tyarthaH, punaryo gurUnityaM parAbhavati saMtApayati sa pApazramaNo bhavati. // 10 // // 925 // te pApazramaNa ema kahevAya ke je sAdhu je kaMi vastu upakaraNAdikanuM pratilekhana kare tyAre kaMika sAMbhaLIne pratilekhana kare Balche. zuM kA ? je samaye pratilekhana avasare koi vAta karato hoya te sAMbhaLavAmAM vyagracita hoine pratilekhana kare arthAt manavinA 38 pramAdi banI pratilekhana=nirikSaNa kare, temaja gurujanone nitya hamezAM parAbhave=saMtApe te pApazramaNa ema kahebAya che. 10 bahamAI pamuharI / thaddhe luddhe aNiggahe / / asaMvibhAgI aciyatte / pAvasamaNitti bucaI // 11 // | [bahumAi0] je bahumAyI, pramukhara, stabdha, lubdha, anigrahaM, avibhAgI tathA aciyatta hoya te pApazramaNa ema kahevAya che. 11 ___ vyA0-punaryo bahumAyI pracuramAyAyukto bhavati, punaryaHpramukharaH prakarSeNa vAcAlo bhavati, punaryaH stabdho'haMkArI, punayoM lubdho lobhI, punaryo'nigrahaH, na vidyate nigraho yasya so'nigraho'vazIkRteMdriyaH, punaryo'saMvibhAgI guruglAnAdInAmucitAhArAdinA na pratisaMvibhajati, punaryo'ciyatta iti gurvAdiSvaprItikartA sa pApazramaNa ityucyate. // 11 // je bahugAyI-bahuja chaLa kapaTayALo hoya tathA pramukharI-pakarSe karI vAcALa hoya temaja stabdha ahaMkArI vaLI lubdha lobhI tathA anigraha iMdriyanigraha iMdriyanigraha vinAno,arthAt jenAM iMdriyo vazya na hoya, baLI je asaMvibhAgI-gurune ke bIjA azaktane | all potA pAsethI ucita AhAra dai tene potAnA saMvibhAgI karato na hoya tevo, tathA je sAdhu acitta guru vigeremAM prItiyukta na For Private and Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kabarth.org Acharya Shri Kailassagarsuri Gyarmandie TF uttarAdhya yana sUtram / // 926 // bhASAMtara adhya017 // 926 // hoya te pApazramaNa ema kahevAya che. 11 vivAya ya uIrei / ahamme attapannahA / / buggahe kalahe ratte / pAvasamaNitti bucaI // 12 // (vivAyaM0) je vivAdane udIrNa kare-na hoya tyAM vivAda jagADe, adharmI tathA Atma prajJAne haNanAro, vyudgraha mArAmArI tathA | kalahammoDhAnA kajIyA karavAmAM rakta-Asakta rahe te popa zramaNa ema kahevAya che. 12 vyA-yaH punaretAdRzo bhavati sa pApazramaNa ityucyate. saH kaH? yo vivAdaM kalahamudIrayati, DapazAMtamapi punarujjvAlayati,punaryo'dharmo'sadAcArarataH, punarya AptaprajJahA, AptAM sadbodharUpatayA hitAM prajJA haMtItyAptaprajJahA tatvabuddhihaMtA,punaryoM vyudgraho bhavati,vizeSeNodaho daMDAdiprahArajanitayudaM vyuhastasmin rataH,tathA punaH kalahe vAgyuddhe rataH, | je vaLI Avo hoya te pApazramaNa ema kahevAya che. te kevo ? je vivAda mAMho mAMhe vivAda upajAve. TharI beThA hoya tene punaH saLagAve. temaja je adharma asadAcaraNI tathA AptaprajJahA-eTale AptAsabodharUpa hovAthI hitakAraka majJAne haNanArI, arthAta tasva buddhino hatA, baLI je vyudgradaMDAdi prahAra janita yuddhamA rata=taiyAra tathA kalahavANInAM yuddha gALAgALInA kajIyA temAM paNa rata=maMDyo rahe te pApazramaNa kahevAya che. 12 adhirAsane kukUIe / jattha tattha niso gaI // AsaNaMmi agAute / pAvasamaNitti vucaI // 13 // (adhirAsana0) je asthirAsana tathA kaukucyika-cena cALA karanAro tathA jyAM tyAM besI jAya ane AsanamA anAyukta-asAvadhAna rahenAro hoya te pApazramaNa ema kahevAya che. 13 For Private and Personal use only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 9 uttarAdhyapana sUtram // 927|| vyA-punaryo'sthirAsano bhavati, asthiramAsanaM yasya so'sthirAsanaH, Asane sthira na tiSThatItyarthaH, punaryaH kaukuciyakaH, kaukucyaM bhaMDaceSTAdihAsyamukhavikArAdikaM tatkarotIti kaukucciko bhaMDaceSTAkArI. punaryo yatra tatra | bhASAMtara niSIdati, sacittapRthivyAmaprAsukabhUmau tiSThati. punarAsane'nAyukta Asane'sAvadhAnaH, sa pApazramaNa ucyate. // 13 // adhya017 baLI je asthirAsana Asane sthira thai besanAro na hoya tathA je kaukucyika hoya arthAt bhAMDaceSTA hAsya mukhavikArAdi ceSTA BE||227 // kaukucya kahevAya te kare e kaukuciyaka eTale bhAMDa vagerenI ceSTAo karanAra, baLI je jyAM tyAM besI jAya, arthAt sacitta pRthivImAM amAmuka bhUmimAM besI jAya tathA AsanamAM anAyukta-cIvaTa vagarano eTale Asana saMskArAdikamAM asAvadhAna raheto hoya te pApazrapaNa ema kahevAya che. 13 sarayakkhapAo subaI / sijana paDilehaI // saMthArae aNAutte / pAvasamaNiti bucar3a // 14 // (sarayakkha0) je sarajaskapAda-dhULe bharelA page sUi jAya ane zayyAnI parilekhanA na kare temaja saMstaramA paNa anAyukta asAvadhAna rahe te pApazramaNa ema kahevAya che. 14 / vyA0-punaH sa pApazramaNa ucyate, saH kaH ? yaH sarajaskapAdaH svapiti, saMstArake rajo'vaguMThinacaraNo'pramajyaiva zete, punaryaH zayyAM na pratilekhayati, zayyAM vasatimupAzrayaM na samyak pratilekhayati, na pramArjayati. punaryaH saMstarake'nAyuktaH, yadA saMstArake zete tadA paurUSomabhaNitvA'vidhinA'sAvadhAnatvena zete, sa pApazramaNa ucyate. 15 caLI te pApazrama kahevAya che ke je sarajaskapAda-paga raje bharyA hoya ema ne ema muve che, arthAt saMstArakamAM rajavALA page, kAlAkA her For Private and Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarAdhyayana sUtram // // 928 // jhATakyA vagaraja mui jAya che. tema zayyA cichAnAnI patilekhanA-nirIkSaNAdi nayI karato, zayyA vasati upAzrayamAMnA kazAMne "JE sArI rIte pramArjanAdi pratilekhanA karato nayI tathA je saMstAraka-potAnA saMthArAmAM anAyukta eTale jyAre saMthArAmAM sUve tyAre 16bhASAMtara paurUpI jANyA vinAja avidhiyI asAvadhAna rahI muve te pApazramaNa ema kaDevAya che. 14 DEadhya017 duddhdhiivigiio| AhAreI abhikkhaNaM // arae a tavokamme / pAvasamaNitti bucaI // 15 // | // 928 // (duddha0) je dRdha tathA dahinI vikRtio malAi zrIkhaMDa Adika abhIkSNa vAraMvAra AhAre che-khAya che' ane tapa,karmamA arata-a-JE NagamAvALo hoya te pApazramaNa ema kahevAya che. 15 vyA0-yo dugdhadadhinI vikRtI abhIkSNaM vAraMvAramAhArAyati, punaryastapaHkarmaNyaratastapaHkarmaNyaratiM dhatte sa pApazrama ityucyate. // 15 // je dUdha tathA dahinI vikRtio abhIkSNa vAraMvAra AhAra kare che paNa je tapaH karmamA arata arati aprIti rAkhe te papazramaNa ema kahevAya che.15 atyaMtami ya sarami / AhAreya abhikkhaNaM // coIo paDicoeI / pAvasamaNitti vuccai // 16 // (atyaMtaMmi0) vaLI je sUrya asta pAmyA pachI roja roja AhAra lIye ane koi prazna kare to tene sAmo bole te pApazramaNa kahevAya.16 vyA-punaryaH sUrye'stamite sati abhIkSNaM pratidinamAhArayati, AhAraM karoti, punaryazvoditaH preritaH san praticodayati, kenacidgItArthena zikSitaH san taM punaH pratizikSayati sa pApazramaNa ucyate. // 16 // kalAkAkhAmA For Private and Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhyapana sUtram // 929 // punarapi je mUrya AthamI gayA pachI abhIkSNa roja roja AhAra kare che, paNa koie preraNA karatAM sAmo prativAda kare, eTale koi sAro gItArtha sAdhu kaMI zIkhave to tene pote sAmo zIkhavatrA maMDe te pApazramaNa kahevAya. 16 bhASAMtara aayriypricaaii| parapAsaMDasevaI / / gANaM gaNiya dubhUe / pArasamaNitti vuccaI // 17 // 1 adhya017 (Ayariya0) AcAryano parityAga: kare ane parapAkhaMDane seve tathA gANaMgaNiya-gaNe pharanAro ane durbhUta-doSI thayelo pApa- | // 929 // zramaNa kahevAya che. 17 vyA-punarya AcAryaparityAgI, AcAryAn parityajatItyAcAryaparityAgI. AcAryA hi sarasAhAramaparebhyo glAnAdibhyo dadati, asmabhyaM ca vadati tapaH kuvaitvityAdi gurUNAM dUSaNaM datvA pRthagbhavati. punaryaH pArapAkhaMDAna sevate iti parapAkhaMDasevakaH, pareSu pAkhaMDeSu mRtuzayyAdisukhaM dRSTvA tAn sevate. punoM gANaMgaNiko bhavati, gaNAgaNaM SaNmAsAbhyaMtara eva saMkrAmatIti gANaMgaNikaH ata eva durbhUno durAcAratayA niMdanIya ityarthaH, sa pApazramaNa ucyate. // 17 // al baLI je AcArya parityAgI eTale AcAryoMne parityajanAro 'A AcAryoM sarasa AhAra Avyo hoya to te vIjA duHkhI janone ApI dIye che ane amane kahe che ke-tame to tapa karo' AvAM AvAM gurunAM dUSaNo bolI pote guruthI nokhA paDI jAya ane je para pAkhaMDane seve arthAt jemAM mRdu-vALAM zayanAsanAdi mukha sAmagrI dekhe teSAM pAkhaMDane 'seve ane je gANaMgaNika-eka gaNAmAMthI cha mahInA na thayA hoya tyAM to bIjA gaNamAM jAya, ata eva durbhuta-durAcAra thavAthI niMdanIya hoya te pApazramaNa ema kahevAya che. 17 For Private and Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarAdhyavana sUtram 1183011 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sayaM gehaM paricajja | paragehaMsi vAvaDe | nimittena ya vabaharaI / pAvasamaNitti bucaI ||18|| ( saya gehaM0) je potAnuM ghara chor3ane para gharamAM vyAvRta thAya. tathA nimitta sAmudrikAdikavaDe vyavahAra kare te pApabhramaNa kahevAya. 18 vyA0yaH punaH svayaM svakIyaM gRhaM parityajya dInAM gRhItvA pUrvamekaM tyaktvA parasyAnyasya gRhasthasya gRhe paragRha vyAmiyate, AhArArthI san tatkAryANi kurute punaryo nimitena zubhAzubhakathanena vyavaharati dravyamarjayati, athavA gRhasthAdinimittaM vyavaharati krayavikrayAdikaM kurute, sa pApazramaNa ityucyate // 18 // je potAnAM dharano parityAga karIne eTale dIkSA grahaNa karI potAnuM ghara tajyA pachI pAcho para anya gRhasvanA gharamA vyAvRta thAya arthAt AhArArthI thai tenAM kArya karyA karato hoya temaja je nimitta eTale zubhAzubha kathana karI vyavaharato hoya dravya upArjana kare che athavA gRhasthAdikane nimitte vyavahare arthAt krayavikrayAdi kare te pApazramaNa ema kahevAya che. 18 sannAiviDa jema | nicchai sAmudANiyaM / gihinisi ca bAhera pAvasamaNitti vuccaI // 19 // (sannAi0 ) svakSAti = potAnA baMdhuora Apela piMDa - bhikSAne jame ane sAmudAyika-ghaNAMne gharethI malatI bhikSA na icche tathA gRhasthAne tyAM niSadyA-palaMga vagere upara baDI bese te pApabhramaNa ema kahevAya che. 19 vyA0 yaH punaH svajJAtipiMDe svAgabaMdhubhirdatamAhAraM bhuMkte, rAgapiMDaM bhuMkte ityarthaH punaryaH sAmudAyikaM, samudAye bhavaM sAmudAyikaM gRhAd gRhAd gRhIta bhaikSyaM necchati na vAMchati, punayoM gRhiniSayAM, gRhiNo niSayA gRhiniSadyA, gRhasthasya gRhe gatvA palyaMkA dikaM vAhyatyArohayati, maMcamaMcikApIThikAdiSu tiSThatItyarthaH, sa pArazramaNa ucyata iti. 19 For Private and Personal Use Only bhASAMtara adhya017 // 930 // Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandie bhASAMtara l`ly lHly ljld mn l adhya017 // 931 // baLI je svajJAtipiMDa eTale potAnA baMdhu Adika sagAMoe dIdhela AhAra jame che. arthAt gagapiMDa eTale saMbandhI jANI uttarAdhya-JE | sAruM banAvIne Apela anna-upayoje che. tathA je sAmudAyika samudAyamA thayelaM arthAta ghara gharathI lIdhela bhikSAnane nathI pana sUtram icchato, ane gRhiniSadyA eTale gRhasthone ghare jai te gRhasthonA. palaMga vigerenA upara ArohaNa kare -mAMcA mAMcI bAjITha vigere // 931 // upara caDI bese he te pApazramaNa ema kaddevAya he. 19 | eyArise pNckusiilsbudde| ruvaMdhare muNipavarANa hiDime // eyaMsi loe vimameva grhie| na se iha neva paraMmiloe // 20 // (eyArase0) pataza AyA pAMca kuzIlothI saMvRta saMyukta tathA rUpadhara muniveSadhArI manipravaromA heTho gaNAto A lokamAM viSanI peThe niMdita thara, te ahrIMno ke paralokano raheto nathI. 20 / vya0--etAdRzo rUpadharI muniveSadhAri, sa ihAsmin loke na, tathA paraMsi parasmin loke'pi na. sa gRhastho'pi na bhavati, mAdhurapi na bhavati, ubhayato'pi bhraSTa ityarthaH. sa kIdRzaH ? paMcakuzIlasaMvRtaH, paMca ca te kuzIlAca paMcakuzIlAsnAdasaMvRtto'jiteMdriyaH, atra prAkRtatvAdakAralopaH, athavA paMcakuzIlaiH saMvRtaH sahitaH, yAdRzA jinamate paMca kuzIlAstanmadhyavatItyarthaH. yaduktaM-osano pAsattho / hoi kuzIlo taheva saMsatto // ahachaMdovi ya ee / avaMdaNijjA jiNamayaMmi // 1 // pApazramaNo'pyavaMdanIya eva. punaH kIdRzaH ? munipravarANAM pradhAnamunInAM madhye'dhaH sthitaHsa pApazramaNa etasmin loke viSamiva garhito viSamiva nidyo viSamiva tyAjya ityarthaH. 20 evo rUpadhara muniveSadhArI te A lokamAMya nahi tema paralokamAMya na samajabo-te gRhastha paNa na rayo tema sAdha paNa na thayo bllllllllllllt For Private and Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | e puruSa to ubhayano bhraSTa thayo te kevo ? paJca kuzIla saMvRtapaJcakuzIla jevo te asaMvRta=ajitendriya che, (ahIM prAkRta hovAthI |Jel ucarAdhya-36 akArano lopa thayo gaNI zakAya) athavA pAMca pakAranAM je kuzIla teNe saMvRta sahita, jevA jaina matamA kuzIla kahyA che te mAMDUno- 36 bhASAMtara yana sUtrama kayu cha ke-'avasanna, pArzvastha, kuzIla tathaiva saMsakta ane adhazchaMda A pAMca jina matane viSaye avaMdanIya kahyA che.' pApazramaNa adhya017 // 932 // paNa avaMdanIyaja che. vaLI te kevo ? munipavara-padhAna muniyonAM madhyamAM adhaHsthita te pApazramaNa A lokamAM viSa jevo garhita | // 93 arthAta viSanI peThe tyAM jAya che. 20 je bajae ee sayA u dose / se subvae hoi muNINa maJjhe / eyaMsi loe amiyaMva prahae / ArAhae logamiNaM tahA parittiyemi // 22 // (je vajae0) je ATalA doSone sadAya barje te muniyonA madhyamAM suvrata thAya. mA lokamAM amRta jevo pUjita thai A lokamAM tathA JEL paralokamAM paNa ArAdhaka thAya ema hu' bolu chu. 21 / vyA0--ya ee ityetAn doSAn sarvadA varjayet , sa suvrataH, suSTu vratAni yasya sa suvrato mahojjvalavratadhArI, sarvamuninAM madhye etasmin loke'mRtamiva pUjito bhavet, sarvamunInAmAdaraNIyaH syAta, punaH suvrataH sAdhurasmin loke, tathA paratra parabhavai'pyArAdhakaH syAdityahaM bravImi. // 21 // je A saghaLA doSone sarvadA varje te muvrata uttama jenAM vrata ke evo mahojvala vratadhArI sarva muniyonA madhyamAM A lokane viSaye amRtavat pUjita thAya, sarva muniyono AdaraNIya bane tathA e mubata sAdhu A kokane viSaye tathA pattra parabhava paNa ArA For Private and Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbabirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhya pana sUtram // 933 // dhaka thAya; ema hu~ bola iM. 21 ini pApazramaNIyamadhyayanaM matadazaM // 17 // iti zrImaduttarAdhyayana sUdhArthadIpikAyAmupAdhyAyazrIlakSmIkIrtigaNiziSyalakSmIvallabhagaNiviracitAyAM pApazravaNIyAkhyaM saptadazamadhyayanaM mNpuurnn|| zrIrastu / - ebI rIne A pApazramaNIya nAmanuM sattaramuM adhyayana pUrNa thayu. A pramANe upAdhyAya lakSmokItigaNinA ziSya lakSmIvallabhagaNi viracita zrIuttarAdhyayanamUtranI arthadipikA nAmanI dRsimAM A pApazramaNIya nAmarnu saptadaza adhyayana saMpUrNa thayu. bhASAMtara adhya018 6 // 933 // atha saMyatIyanAmaka aSTAdaza adhyayana. saptadaze'dhyayane pApasthAnakanivAraNabhuktaM, taspApasthAnanivAraNa saMyamavato bhavati, ma ca saMyamo hi bhogajayAta RdvestyAgAcca bhavati, sa ca bhogatyAgaH saMpatarAjarSi TAMtenASTAdazAdhyayanena dRDhayati, iti saptazASTAdazayoH saMbaMdhaH. sattaramA adhyayanamA pApasthAnakanuM nivAraNa kahevAmAM Avyu, te pApasthAnanivAraNa saMyamavAnne hoDa zake, te saMyama nizcaye bhogajaya tathA RddhinA tyAgayIja thAya mATe te bhoga tyAga saMyata rAjarSinA dRSTAMtacaDe A aDhAramA adhyapanathI dRDha karAya che; Ama sattaramA tathA aDhAramA adhyayananI saMgati he. kaMpille nayare rAyA / udiNNavalavANe // nAmega sajae nAma / migavvaM vaniggae // 1 // For Private and Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAMgilya nagaramA jenAM bala-caturaMga senA tathA vAhano udIrNa-saja che evo saMyata nAme rAjA hato te mRgavyA-mRgayA karavAne nIkalyo.1 uttarAdhya___ vyA0-kAMpilye nagare rAjAbhUta.kIdRzaHsa rAjA? nAmnA saMyata iti nAma prasiddhaH, puna: kozaH? udINayalavAhanaH, || bhASAMtara pana sUtram udIrNamudayaM prAptaM balaM yeSAM tAnyudIrNabalAni, udIrgavalAni vAhanAni yasya sa udIrNavalavAhanaH, athavA balaM caturaMgaM adhya018 // 934 // gajAzvarathasubhaTarUpaM, vAhanaM zivikAvesarapramukha, balaM ca vAhanaM ca balavAhane, udIrNe udayaM prApte balavAhane yasya | // 934 // ma udIyalavAhanaH ma saMyato rAjA mRgavyAmupanirgato nagarAdAkSeTake gataH, mRgalyA AkSeTaka ucyate. // 1 // JER kAMpilya nagarane viSaye rAjA hato. te kevo rAjA? nAme saMyata-saMyata nAmathI prasiddha, vaLI kevo ? udIrNa baLavAhana-udita DEI baLavALA jenAM vAhano che evo athavA bala eTale hAthI, ghoDA, ratha tathA pAyadaLa; e caturvidha senA tathA vAhana pAlakhI myAnA Adika jenAM udINa taiyAra-sajja-sadya upayoga yogya che evo; te saMpata rAjA mRgavyAne uddezIne bahAra nIkaLyo nagaranI bahAra | AkSeTaka-zikAra mATe nIkaLyo. mRgavyA AkheTaka kahevAya . 1 hayANIe gayANIe / rahANIe taheba ya // pAyattANIe mahayA / savvaA parivArie // 2 // (hayANIpa0)hayadaLa, gajadaLa, rathadaLa temaja mahoTu pAyadaLaH ema cAra prakAranAM sainyathI cArekora parivArita thaine (nokalyo.) 2 vyA-punaH kIdRzaH saMyato nRpaH ? hayAnAmanIkaM tena hayAnIkena ghoTakakaTakena, tathA punargajAnIkena kuMjarakaTakena, tathaiva rathAnIkena, punarmahatA pracureNa pAdAtyanIkena sarvataH parivAritaH sarvaparivArasahitaH // 2 // yugmam e rAjA saMyata kevo ? hayAnIka ghoDAyU~ kaTaka, gajAnIka hAthInuM kaTaka, temaja rathAnIka stharnu anauka-daLa. tathA q`t lymn fy lmshfy w lzmlk fy flkh photo For Private and Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhyapana sUtram // 935 // mahoTA=puSkaLa padAti pALAogeM anika-sainya; ema caturvidha sainyayI sarvataH parivArita thaine ( nagarana bahAra na kaLyo.)2 HE bhASAMtara miye chubhittA hygo| kaMpillujjAkhakesare // bhIe saMte mie nattha / vahei rasamucchie // 3 // (miye0) ghoDA upara caDelo rAjA kAMpilya nagaranA kesara nAmanA udyAnamAM prathamato mRgane kSobha pamADIne tathA vhIyarAvIne rasamAM adhya018 mUchita banIne zrAMta-thAkelA-te mRgane mAre che. 3 E935 // vyA0-sa saMyato nRpo haye gato'zvArUDhastatra kAMpilyodyAne kesaranAmni pUrva mRgAn kSipvA prerayitvA azvana trAsayitvA tAn mRgAn vadhyani. kIdRzaH saMyataH? rasamUrchitaH, rasasteSAmAsvAdAnubhavastra lolupa, kIdRzAn mRgAn ? bhItAn , punaH kIdRzAn ? glAni prAptAna . // // te saMyata rAjA hayagata ghoDA upara caDelo, kAMpilyapuranA kesara nAmanA udyAnamA prathama mRgane ghoDAthI bhaDakAvIne tagaDe che ane pachI te mRgano vadha kare che, rAjA kevo ? rasa mUrchita zikAranI dhunamA tallIna banelo-mRgayAnA tAnamAM lolupa thayelo, mRga kevo ? bhItatrAsa pAmelA tathA zrAMta=AlAnI pAmelA, (mRgane mAre che.)3 aha kesarami ujANe / aNagAre yodhaNe / sajjhAyajjhANasaMjutte / dhammajjhANa jhiyAya: / / / / [aha0] A kesaraudyAnamA koi tapodhana anagAra-sAdhu, svAdhyAya tathA dhyAnasaMyukta raheto dharmadhyAna- ciMtana karI rahyo che. 4 vyA0-atha mRgANAM trAsamAraNotpAdanAnaMtaraM, kesare udyAne'nagArodharmadhyAnamAjJAvicayAdikaM dhyAyati, dharmadhyAnaM ciMtayati. kathaMbhUto'nagAraH? tapodhanastapa eva dhanaM yasya sa tapodhanaH, punaH kIdRzaH? svAdhyAyadhyAnasaMyuktaH // 4 // For Private and Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhya yana sUtram // 936|| | bhASAMtara adhya018 ||936 // mRgone trAsa ApavAnuM tathA mAravArnu rAjA calAvI rahyo che temAM ema banyu ke-e kesara udyAnamAM koi anagAra sAdhu, dharmadhyAnAzAvicayAdikanuM citavana karI rahyo che. te anagAra kevo ? tapodhana=napaH eja jene dhana che evo tathA svAdhyAya ane dhyAnamA joDAyelo.4 apphoDavamaMDami / jhAyai khabiyAsave // tassAgae mie pAsaM / vahei se nagahive // 5 // [bhapphoDava0] cotarapha vRkSAdikathI gherAyelA maMDapamA jyA kSapita che Azrava jeNe evo te anagAra dhyAna kare che teno pAse AvelA eka mRgane te narAdhipe haNyo. 5 vyA-"apphoDavamaMDavaMmi" iti vRkSAdyAkArNo'phoDavaH, ma cAso maMDapazcAphoDavamaMDapastasminnaphoDavamaMDape, nAgavallIdrAkSAdibhirveSTite sthAne ityarthaH tasmin vRkSanikuMje latAveSTite so'nagAro'pphaDavamaMDape sthito dhyAna dhyAyati, dharmadhyAnaM ciMtayati. kodazaH so'nagAraH ? kSapitAzravaH, kSapitA nirUdvA AzravA yena sa kSapitAzravo niruddhapApAgamanadvAraH. atra pUrvagAthAyAmapi dhyAnaM dhyAyatItyuktaM, punarapi paduktaM tadatyaMtAdarakhyApanArtha. sa narAdhipaH saMyato bhUpastasya dharmadhyAnaparAyaNasya mAdhoH pArthe AgataM mRgaM hatisma. // 5 // __vRkSAdikavaDe cAre kora AkIrNa hoya te aphoDaba kahevAya che tevo maMDapa aphoDavamaMDapa, arthAt nAgaravela, drAkSA Adika latA mothI vITAyela sthAnamA te vRkSAnikuMjaratAveSTita maMDapamAM te anagAra-sAdhu sthita thai dhyAna karo rahela dharmadhyAna dharmaciMtana karI rahyo che; te sAdhu kevo ? kSapita=niruddha che Azrava jeNe, arthAt jeNe pApAgamana dvAra niruddha che eco, e dharmadhyAna For Private and Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie bhASAMtara adhya018 // 937 // parAyaNa sAdhunI pAse AvelA mRgane te narAdhipa-saMyata rAjAe iNyo. atra pUrva gAthAmAM 'dhyAna ciMtave ' ema kapuche pArcha / uttarAdhya-5 A gAthAmAM paNa 'dhyAyati' ema kaI te e anagArano dhyAnamA AdarAtizaya jaNAvavA mATe hovAthI punarukti nathI. 5 pana sUtram // ___aha Asagao rAyA / khippamAgamma so tahiM // hae mie u pAmittA / aNagAraM tattha pAmaI // 6 // // 937 // SEL [aha Asagao0] atha-anaMtara-azvagata-ghoDe caDelo te rAjA kSipra-zIghra tyA AvIne ita thayelA mRgane joi spAM anagarane dIThA. 6 vyA0-adhAnaMtaramazvagato'zvArUDhaH saMyato rAjA tatra tasmin latAgRhe kSipraM zIghramAgatya hataM mRgaM dRSTrA tatrAnagAraM sAdhu pazyati // 6 // atha te pachI azvagata ghoDA upara savAra thayelo saMyata rAjA tyAM te latAmaMDapane viSaye kSipa-zIghra AvIne hana thayelA mRgane joine jyAM dRSTi pherave che tyAM to anagAra-sAdhune joyA. 6 aha rApA tattha saMbhaMto / aNagAre maNAhaoM // mae u maMdapuNNerNa / rasagiddheNa citsuNA // 7 // [aharAyA0] artha tadanaMtara tyAM rAjA saMbhrAMta thai gayo ane manamA vicAra karavA lAgyo ke maMda puNya, rasA lolupa tathA ghAtakI; evA meM A anagAra jarAkamAM mArI nAkhyo hota. 7 vyA0-adhAnaMtaraM tatra tasmin sthAne sa saMyato rAjA saMbhrAMto munidarzanAhIta ityarthaH, manasyevaM ciMtayatisma, mayA maMdapuNyena nyUnabhAgyenA'nagAraH sAdhuranAhato'lpenAhato'bhUta, stokena Talita ityarthaH. mayA pApenAyaM sAdhurmArita. evAbhUdityarthaH kIdRzena mayA ? rasagRddhena mAMsAsvAdalolupena. punaH kIdRzena mayA ? cittuNA ghAtu For Private and Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarAdhya pana sUtram // 938 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kena jIvahananazIlena // 7 // atha=anaMtara te latAgrahasthAne te rAjA saMyata saMbhrAMsa-munine jAMine bhayabhIta jevo thai gayo manamAM ema ciMtana karavA lAgyo ke-meM maMda puNya=hIna bhAgye A anagAra=sAdhu anAhata karyo arthAt alpabhAve na haNyo thoDAkathIja TaLI gayo=tracI gayo, paNa pApo tathA rasamRddha=mAMsanA AsvAdanamAM lolupa ane ghAtuka= jIvahatyAmAM TevAyalA evA meM A sAdhu mArIja nAkhyo hota. 7 AsaM visajjaittA NaM / aNagArassa so nivo || viNaNaM baMdae pAe / bhagavaM ittha me khame // 8 // (Asa) te nRpe azvane mUkI dara se anagAranA pagamAM paDI vinayavaDe caMdana kayuM. (ane bolyo ke ) he bhagavan atre mane kSamA karo. 8 vyA.--sa nRpo'nagArasya vinayena pAdau vaMdate. kiM kRtvA ? azva visRjya, Namiti vAkyAlaMkAre, ghoTakaM tya punaH sa nRpa iti vakti, he bhagavan ! ittha ityatra mRgavadhe me'parAdhaM kSamastra ? aparAdhamiti padamadhyAhArya ||8|| nRpe anagAranA pAdanuM vinayathI vaMdana karyu kema karIne ? azva= ghoDAne choDI daine ('NaM' e pada, vAkyAlaMkArarUpa che.) te nRpa bolyo he bhagavan ! atra=A mRgano vadha karyo te bAbatanA mArA aparAdhane Apa kSamA karo. ahIM aparAdha padano adhyAhAra karavAno che. 8 aha mANeNa so bhayavaM / aNagAre jhANamassie / rAyANaM na paDimaMte / tao rAyA bhayaduo ||9|| [aimoNeNa.] te pachI te bhagavAn anagAra= sAdhu maunadharI dhyAnano Azraya karo beThA che tethI rAjAne kaMi pratimaMtraNa = pratyuttara na ApyuM tethI rAjA bhayaduta bhayabhrAMta ghara gayo. 9 vyA0 - atha rAjJA munezvaraNavaMdanA kRtA, tato'naMtaraM sa bhagavAn jJAnAtizayayukto'nagAraH sAdhumainina dhyAnamA For Private and Personal Use Only bhASAMtara adhya018 // 938 // Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhASAMtara adhya018 // 939 // zritaH san , piMDasthapadastharUpastharUgatItAdikaM dhyAyana , athavA dharmadhyAnamAzritaH san rAjAnaM saMyatabhUpaMprati na nimaMuttarAdhya- trayati na jalpayati: tatastasmAtkAraNAnmunerabhASaNAdvAjA bhayaduno bhayabhrAMno'bhUt, iti vakti ca. // 9 // pana sUtram jyAre rAjAe muninAM caraNa vAMdyA te pachI te bhagavan-jJAnAtizayayukta anagAra sAdhu ganADe dhyAnAMzrita thaine eTale piMDastha, // 939BE padastha; rUmastha, tathA rUpAMtIta; ityAdika dhyAna karatA, athavA dharmadhyAnaneja Azrita rahI rAnA-saMyata bhUpati pati kaMipaNa bolatA nathI. te uparathI-munie kaMi bhASaNa na karya tethI rAjA bhayadruta bhayathI bhrAMta banI Ama bolyo. 9 _saMjA o ahamassIti / bhayavaM bAharAhi me // kuddhe teeNa aNagAre / dahija narakoDie // 10 // | [sajao0] hu saMyata rAjA hUM, he bhagavan ! mArI sAthai bolo kruddha anagAra potAnA tejavaDe risamudAyate baLI nAkhe. 10 vyA-kiM vakti ? tadAha-rAjA manasyevaM jAnAtisma ayaM mAdhurmA nIcaM jJAtvA kiMcidvirUpaM tvaritaM mA kuryAta tasmAt svakIyaM nRpatvaM svanAmasahitamavAdIditi bhAvaH. he bhagavannaI saMyato rAjAsmi, iti henohe bhagavan ! me vyAhara! mAM jalpaya ? he svAmin ! bhavAdRzaH sAdhuH kruddhaH san tejasA tejolezyAdinA narakoTiM dahet, tasmAt svAminA krodho na vidheyaH // 10 // te zuM bolyo ? te kahe che. rAjAe manamA ema jANyu ke A sAdhu mane nIca jAgIne kaI utAvaLe abaDhuM na karI nAkhe tethI potArnu nAma daine bolyo. he bhagavan ! hu saMyata nAmano rAjA cha eTalA mATe mane kaho pArI sAthe bolo; he svAbhina ! tamArA je yo sAdhu kruddha thAya to potAnA tejavaDe tejolezyAnA sAmarthyathI nAkoTine dahebALI dIye. mATe svAmIe krodha na karavo. 10 For Private and Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Tag uttarAdhya na sUtram // 940 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhayaM patthivA tujhaM / abhayadAyA bhavAhi ya // aNicce jIvalogaMmi / kiM hiMsAe pasajjasi // 11 // svAre muni bolyA ke he pArthiva / tane abhaya che temaja tuM paNa abhayadAtA thaje. A anitya jIvalokamAM hiMsAmAM kema prasaka thayo ? 1 vyA0 - tadA munirAha - he pArthiva ! tubhyamabhayaM bhayaM mA bhavatu. svamapyabhayadAtA bhavAhIti bhava / ca iti pAdapUraNe. jIvAnAmabhayadAnaM dehi ? jIvAnAM hiMsAM mA kurvityarthaH he rAjannanitye jIvaloke saMsAre kimiti kimartha hiMsAyAM prasajyasi 1 prakarSeNa sajjo bhavasi ? jIvalokasthAnityatve svamapyanityo'mi. kimarthaM gavidhaM karoSItyarthaH // 11 // samaye sAdhu bolyA ke - he pArthiva ! tane abhaya ho eTale sarvathA mArAthI koi paNa prakAranuM bhayamAM DA. tema tuM pAte paNa abhayadAtA thaje ('ca' pAdapUraNArtha che) jIvone abhayadAna dete; jIvonI hiMsA mAM kara. he rAjan ! anitya jIvalokamAM=A anitya saMsAramAM zA mATe tuM hiMsAmAM prasakta thAya che ? jIvaloka anitya che te sAthe tuM paNa anitya cho to pachI prANivadha zA mATe karI rahyo cho ? 11 yA savvaM paricajja | gaMtavvamavasasma te // aNicce jIvalAMgaMmi / kiM rajjami pasajjasi // 12 // [jayA0] jyAre sarva parityAga karIne tAre avaza banIne javAnu che to anitya jIvalokamAM rAjyamAM kema prasakta thAya che! 12 vyA0--he rAjan ! yadA sarvamaMtaH purAdikaM koSThAgArabhAMDAgArAdikaM parityajyate tava paraloke gaMtavyaM vartate, kathaMbhUtasya te ? avazasya paravazasya maraNasamaye jIvo jAnAti na mriyate, paraM kiM karoti ? jIvaH paravazaH san svecchAM vinaiva mriyate yaduktaM - sabve jIvAvi icchati / jIviDaM na marijjiDaM / tena he nRpa ! taba sarve parityajya martavyamasti, For Private and Personal Use Only bhASAMtara adhya018 // 940 // Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TEL JOF nadA'nitye jIvaloke'nitye saMmAre kiMrAjye pramajasi ? prasaMga karoSi ? gRddho bhavami ? iti. // 12 // unarAdhya he rAjan ! jyAre A sarva aMtaHpura janAnA vagere, nathA koThAra bhaMDAra Adika parityajIne tAre paralAke jagarnuja che. kevA / bhASAMtara pana sUtram | thaine ? avaza-paravaza banIne-maraNa samaye jIva to ghaNe jANe ke mAre na maravU. paNa kare zuM ? jIva paravaza thai svecchA vinAja apa018 // 24 // JE mare cha. kacaM che ke-'sarve jIvo pote jIvavAne icche ke kaI maravAne koDa icchato nathI' tethI he nRpa ! tAra A sarvano parityAga // 941 // karI maravA che to pachI anitya jIvalokamA arthAt A anitya saMsAramA turAjyamAM kema prasakta thai rahyo che ? rAjyasukhamAM ad | kema kahoMTI rahyo ? kema rAjyavaibhatramA gRddhaprati Asakta rahe che ? 12 jIviyaM ceva ruvaM ca / vijjusaMgayacaMcalaM / / jattha taM mujjasi rAyaM / peca nAvabujjhasi // 13 // |JEL herAjan jemA mohI rahyo cho te jIvita tathA rUpa bane vijaLInA camakArA jevA caMcaLa che tuM pretyArtha-paraloka mATe kaMda jANato nathI.13 cyA0-he rAjan ! jIvitamAyuH, ca punA rUpaM zarIrasya sauMdarya vidyutsaMgAtacaMbalaM vartate, vidyu: saMpAnazcalanaM taddhacaMcalaM vatate. he gajan ! yatra yasminnAyuSi rUpe ca tvaM muhyase mohaM prApnoSi, pretyArtha paralokAryaca nAvavudhyase na jAnAmi. 13 he rAjan ! jIvita AyuSya tathA rUpa-zarIranu saundarya, vijaLInA saMtApa-sabAkAnA jevAM caMcala che. he rAjana ! yatra je AyuSya temaja rUpamA tu moha pAmyo ve pretyArthaparalokane arthe tu kaMha paNa mamajano nathI. 13 dArANi ya suyA ceva / mittA ya taha bAMdhavA // jIvaMtamaNujIvaMti / mayaM nANuvvayaMti ya // 14 // gharanI strIyo, suta-putro, mitro tathA bAMdhavo A sarve jIvatAnI pAchaLa jIve che paNa [egharadhaNI] mare tenI pAchaLa koi jatA nathI. 14 16 For Private and Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir n vyA-he rAjan ! dArAH striyaH, ca punaH sutA AtmajAH, punarmitrANi, tathA yAMdhavA jJAtayo bhrAtRpamukhAH, ete 'JE uttarAdhya sarve'pi jIvaMtaM manuSyamanujIvaMti, jIvato dhanavataH puruSasya pRSTe udarapUrti kurvati, tasya dravyaM bhuMjatItyarthaH. paraM taM 100 bhASAMtara yana sUtram puruSaM mRtaM nAnuvrajati, mRtasya tasya puruSasya pRSTe ke'pi na vrajaMtItyarthaH. tadA'nyad gRhAdikaM kiM punaH saha yAsthatIti ? adhya018 // 942 // ataH kRtaghnepyAdaro na vidheyaH, tasmAtparikare ko rAgaH kartavyaH ? // 14 // OG942 // he rAjan ! dArA strIyo, (ca punaH) suta putro, vaLA mitro tathA bAMdhavo bhAi bhAMDarU vagere, A saghaLAM jIvatA manuSya vAMse jIve che, arthAta jIvatA dhanavAn puruSanI pAchaLa potAno udaranirvAha kare che, tenAM dravyano upabhoga lIye che. paraMtu te puruSa mare syAre teno pAchaLa koi jatu nathI; te muelAnI bAMse koi maratu nathI, to pachI bIjuM ghara vagere zuM kaMi paNa sAye AvavAnuM ? mATe kRtaghna upara Adara naja karavo, to pachI A parikara bhoganA padArtho upara rAga zA sArUM karavo? 14 nIharaMti mayaM puttA / pIyaraM paramakkhiyA // piyarovi tahA putte / baMdhU rAyaM tavaM care // 15 // (nIharaMti0) mRta thayelA pitAne tenA putro parama duHkhita thaine kADhI jAya che, tema marelA putrone ke bandhuone pitAo bahAra kADhI jAya che mATe he rAjan ! tapane Acaro-sevo. 15 vyA he rAjan ! putrA mRtaM pitaraM nIharaMti gRhAnniSkAsayaMti. kIdRzAH putrAH? paramaduHkhitA atyaMtazokAhinAH pitaro'pi janakA api tathA tena prakAreNa putrAn mRtAniSkAsayaMti, evaM yAMdhavA yAMdhavAn mRtAnniSkAsayaMti. tasmAIt devaM jJAtvA he rAjastapazcarettapaH kurvityarthaH // 15 // tl bny'y wr ymn ln For Private and Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhASAMtara adhya018 943 // he rAjan ! putro mRta thayelA pitAne nirhare cha-gharamAMthI bahAra kADhI jAya che. kevA putro ? parama duHkhita atyaMta zokapIDita uttarAdhya- thayelA tema pitAo paNa mRta putrIne gharathI bahAra kADhI jAya che, ema bAMdhavo mRta thayelA bAMdhavone kADhI jAya che, mATe ema yana sUtram jANIne he rAjana! tu taparnu AvaraNa kara. 15 // 943 // tao teNajie dabve / dAre ya prirkkhie| kIlaMtane narA rAyaM / hatahamalaMkiyA // 16 // BA (tao0) tataH te pachI he rAjan ! te maranAre arjana karela-meLavela tathA rakSA karela dravya tathA tenI strIyothI anya naro iSTa tuSTa | banI alaMkRta thai krIDA kare che. 16 ___vyA0-tatoniHsaraNAnaMtaraM tenaiva pitrAdArjitadhanena, ca punardAreSu strISu he rAjan ! anye narAH krIDaMti, svAmini BJE mRte sati tasya dhane tasya strISu cApare manuSyA hRSTatuSTaM yathA syAttathA harSitAH saMtuSTAH saMto'laM kRtA alaMkArayuktAH | saMtazca krIDAM kurvati. kathaMbhUte dhane ? parirakSite, samastaprakAreNa caurAgnipramukhebhyo rakSite. yAvatsa jIvati tabaddha nasya strINAM ca rakSAM kurute, mRte satyanye bhujaMti, dhanastrIpramukhAH padArthAstatraiva tiSTaMti, na ca sArthe samAyAMti. ko'rthaH ? varAko jano duHkhena dravyamutpAdya yatnena rakSati, dArAnapi jIvitavyamiva rakSati, alaMkArairna raMjayati, GET sasmin mRte sati tenaiva vittana taireva dAraizca, anye hRSTAH zarIre pulakAdimataH, tuSTA AMtaraprItibhAjo'laMkRtA vibhU| pitA saMto ramaMte, yata IzI bhavasthitirasti, tato he rAjaMstapazcarettapaH kuryAditi saMbaMdhaH // 16 // tata-e mRta thayelAne gharanI bahAra kADhI gayA pachI te pitAAdike arjita=pedA karela dhanavaDe tathA strIyomA he rAjan ! lnnnnn tnng For Private and Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yana anya naro krIDA kare che. svAmI marI jAya eTale tenAM dhanamAM tathA tenI strIyo sAthai anya manuSyo harSabALA tathA saMtuSTa banI uttagadhyaalaMkRta-AbhUSaNo dhAraNa karI krIDA kare che. kebuM dhana ? parirakSitacora agni AdikathI aneka prakAre jALavelaM, jyAM mUdhI te bhASAMtara trama jAve tyAM madhI dhananI tathA khIyonI rakSA kare paNa mavA pachI anya bhogave che, dhana strI vagere padArthoM tyAMja rahe che, kaMdapaNa sAtha inaladhya018 // 944 // 8 avatu nathI. zuM kA ? vicAro manuSya duHkhe karI dravya meLavI aneka yatne karI tenI rakSA kare; svIyone paNa potAnA jIvita 1944 // JE tula gaNA tanI rakSA kare, vaLo nAnA prakAranA AbhUSaNobaDe tene rAjI kare paNa jyAre e puruSa pote marI jAya tyAre eja dravya vaDa tathA eja khAonI sAthe bIjA hRSTa-harSayukta romAMca vALA tathA tuSTa-manamAM khUba prasanna yatA, tenAja alaMkAro vaDe vibhUSita banIne rame ra krIDA kare che. jyAre saMsAranI AcI sthiti che to he rAjana tuM tapazcaryA kara.16 teNAvi jaM kayaM kammaM / suhaM vA jaDa vA'suhaM / / kammuNA teNa saMjuttA / gacchai u paraM bhavaM // 17 // teNovi.] te maranAra jIve paNa je zubha athavA azubha karma karyu hoya te karme saMyukta te jIva para bhavane viSaye jAya che. 17 vyA0-tenApi maraNAnmukhena jIvena yacchubhaM kame, athavA'zubhaM kama kRtaM bhavet , sukha duHkhaM vopArjita syAt, tena zubhAzubhalakSaNena karmaNA saMyuktaH san sa jIvaH parabhavaM gacchati, etAvatA jIvasya sA'nyatkimapi nAyAAta, svopArjitaM zubhAzubhaM karma sAthai samAgacchati // 1 // te maraNonmukha jIve je zubha karma athavA azubha karma kayu hoya, mukha athavA duHkha ja meLaghu hoya-te zubhAzubha lakSaNa karmathA B saMyukta thayelo te jIva parabhave jAya che A uparathI jaNAyUM je-jovano sAthai anya kaI paNa nanathI, mAtra pAte karelA zubhA For Private and Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarAdhya - pana sUtram // 945 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zubha karma sAtha jAya le. 17 mo namo dhammaM / aNagArasma aMnie || mahayA saMvegapanivveyaM / samAvanno narAhivo // 18 // _[soUNaM0] te anagAra=muninI samIpe dharma sAMbhaLIne te narAdhipa saMyata rAjA-mahoTA saMvega tathA nirveda-vairAgyane samApanna=prApta thayo. 18 vyAsa saMpato rAjA 'nahayA' iti mahatsaMvegA nirvidaM samApannaH, saMvegazca nirvedazca saMveganirveda, saMvego mokSAbhilASaH nirvedaH saMsArAdvignatA, ma rAjA ubhayaM prApta ityarthaH kiM kRtvA ? tasthAnagArasya sAdhoraMnike samiSe dharma zrutvA. 18 te saMyata rAjA, mahAd saMvega = mokSAbhilASa tathA nirveda= saMsArathI udvignatA A bannene prApta yayo. kema karIne ? te anagAra= sAdhunI samIpe dharmane sAMbhaLIne. 18 saMjao ca rajjaM / nikkhano jiNanAmaNe || gaddabhAlissa bhgvo| aNagArasta aMtie / / 19 / / [saMjao0] saMyata rAjA rAjyane tyajIne bhagavAn gardabhAli nAmanA anagAranI samipe jinazAsanane viSaye niSkrAMta thayA. 19 vyA0 - saMpato rAjA gaIbhAlinAmno'nagAsyAMti ke samIpe jinazAsane vItarAgadharme niHkrAMtaH samAgataH, saMsArAd gRhAcca niHsRtaH jainIM dIkSAmAzritaH, kiM kRtvA ? rAjyaM tyaktvA // 19 // sayata rAjA gardabhAli nAmanA anagAra = sAdhunI samIpe jar3a jinazAsana = vItarAga dharmane viSaye niSkrAMta thayA, arthAt gharasaMsArathI are area jainI dIkSA grahaNa karI zuM karIne ? rAjya tyajIne. 19 ciccA ra paJcaIo / khattio paribhAsaI // jahA te dIsaI rUvaM / pasannaM te tahA mago // 20 // For Private and Personal Use Only Mao Mao Mao Mao Mao bhASAMtara adhya018 // 945 // Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [cizcA0] rAjya tyajIne pratrajita thayelA kSatriya [muni] 'paribhASate -arthAt saMyata rAjAne kahe je-jema tamAraM A bAhyarUpa dIse uttarAdhya- che tema tamAkaM mana paNa prasanna ke. 20 bhASAMtara yana sUtram vyA0-atra vRddhasaMpadAyo'yamasti-sa saMyatarAjarSirgardabhAlinAmAcAryasya zipyo jAtA, pazcAdagInArtho jAtaH, adhya018 // 946 // 13E! samastamAdhvAcAravicAradakSo gurorAdezenaikAko viharannekasmin grAme ekadA samAgato'sti, tatra bhrAme kSatriyarAja 1 // 246 // pirmilitaH, sa kSatrisAdhuH saMyatamuni pratibhASate vadati. paraM sa kSatriyamuniH kIdRzo'sti ? sa hi pUrvajanmani vaimAnika AsIt, tatazcyutvaikasmin kSatriyakule samutpannaH, tatra kutazcittathAvidhanimittadarzanAdutpannajAtismRtistataH samutpannacarAgyo rAjyaM tyaktvA pravrajitaH sa kSatriyo rAjarSiranirdiSTanAmA kSatriyajAtiviziSTatvAt kSatriyamunirjAtismRti jJAnavAn , sa saMyataM muniM dRSTvA paribhASate saMgnasya jJAnaparIkSA kartu. saMyatamunimityadhyAhAra:. kiM paribhASate ? tadAha-he sAdho! yathA yena prakAreNa te tava rUpaM bAhyAkAraM dRzyate, tathA tena prakAreNa tava manaH prasannaM vikArarahitaM vartate. aMtaHkAluSye hyevaM prasannatA'saMbhavAt , // 20 // punaH kiM paribhASate ? ityAha ___ ahIM vRddha saMpradAya evo cha ke-te saMyata rAjarSi gardabhAli nAmanA AcAryano ziSya thayo pachI to te gItArtha yayA ane samasta sAdhvAcAranA vicAramA catura thai gurunA AdezathI ekalo vihAra karato eka samaye koi gAmamAM Avyo tyAM tene eka kSatriya rAjarSi malyo. te kSatriya sAdhu saMyatamuni pratye kahe che. A kSatriya muni pote pUrva janmamAM vaimAnika hato; tyAMthI cyavane. eka kSatriya kuLamAM utpanna thayo. tyAM tevU koi nimitta jovAmAM AvatAM tene pUrvajAtinuM smaraNa thavAthI vairAgya upajyu tethI rAjya For Private and Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhyapana sUtrama // 947|| bhASAMtara adhya018 // 947 // tyajIne pravajyA lIdhI. te kSatriya rAjarSi, nAmanirdeza vimAno mAtra kSatriya jAtimAM janmela hodAyI kSatriyamuni jAtismaraNa jJAnavAn kahevAyo te kSatriya muni saMyatamunine jAi tenA jJAnanI parIkSA karavA kahe che-saMyatamunine kahe he (eTalo adhyAhAra / che.) zuM kahe che ? he sAdho ! jevA prakAraceM A tamAru rUpa-vAdyAkAra dekhAya che tevAja prakAranaM tamAru mana prasanna-vikAra rahita / che, kAraNa ke aMdara kaluSatA hoya to bhAvI prasannatA saMbhave nahoM. 20 punarapi te kSatriya saMyatane zuM kahe che te darzAve che. kiM nAme kiM gutte / kassahAe va mAhaNe // kahaM paDiyarasi buddhe| kahaM viNIetti bucasi // 21 // tamAraM nAma zuM? gotra kyuM ? zA arthe brAhmaNa thA! vuddha-gurune kema paricaro cho-sevo cho? ane vinIta kema kahevAo cho! 21 __ pA0-he sAdho ! tava kiM nAma ? taba kiM gotraM? puna: "kassAe " iti kasma arthAya yA tvaM mAhanaH pravajito'si ? he sAdho! tvaM budvAn kathaM praticarasi ? tvamAcAryAn kena prakArega sevase ? punahe sAdho ! tvaM kathaM vinIta ityucyase ? ahaM tvAM pRcchAmi. // 21 // he sAdho ! tamAruM nAma ? gotra kyuM che ? baLI kyA artha prayojana pATe tame brAhmaNa pavajita thayA? he sAdho ! tame | buddha guma AcAryoMne kyA prakAre sevo cho ? vaLI he mAyo ! tame 'vinIta' ema kema kahevAbho cho ? A huM tamane puchu chu. 21 | Ama kSatriye pUcyu syAre saMyata uttara Ape : saMjao nAma nAmeNaM / nahA guttega goyamo // gahabhAlI mamAyariyA / vijAcaraNapAragA / 22 // (saMjao) nAme husaMpata nAmano tathA gotre gautama chu vidyA tathA AcaraNanA pAraga gardabhAli mArA AcArya che. 22 For Private and Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhASAMtara adhya018 // 948 // vyA0-atha kSatriyasAdhoH praznAnaMtaraM saMgatasAdhuruvAca. he sAdho ! ahaM saMyata iti nAnA'bhidhAnena nAma prasiuttarAdhya dvA'smi, tathA punarahaM gotreNa gaunamo'smi. mamAcAryA guravo gardabhAlinAmAmaH kIdRzA mama guravaH ? vidyAcaragapA- yana sUtram ragAH, vidyA ca caraNaM ca vidyAcaraNe, tayoH pAragA vidyAcaraNapAragAH. vidyA zrutajJAnaM, caraNaM cAritraM, namoH paargaa||948|| minaH, bhayamAzayaH-ahaM tairgardabhAlinAmAcA jIvaghAtAnnivartitaH, tannivRttI muktiphalamuktaMca. tatastadartha mAhano'smi. yathA tadupadezAnusArato gurut prati varAmi, tadupadezasevanAca vinIto'smoti bhAvaH // 22 // atha tadguNabahumAnaDeo'pRSTo'pi ksstriymuniraah| atha kSatriya sAdhunA prazna pachI saMyata sAdhu bolyA. he sAdho ! hu~ 'saMyata' etrA nAmathI prasiddha chu tathA huM gotrabaDhe gautama chu. pArA AcArya zuru gardabhAli nAmanA che. guru kevA cha ? vidyA eTale zrutajJAna tathA caraNa eTale cAritra, A beyanA pAragAmI a155/ bhiprAya evo che ke-e gardabhAli nAmanA AcArya mane novaghAtathI nivRtta karyoM che ane jIvaghAtanI nivRttimAMja muktiphala kahyu ke teTalA mATeja brAhmaNa sAdhu thayo chu. jema tenA upadezane anusAra gurunI paricaryA karUM chu temanAja upadezathI vinIta kahevAuM Gll cha. 22 have tenA guNomA bahumAna hovAthI pUchayA vagaraja kSatriya muni kahe che.or kiriya 1 akiriyaM raviNayaM 3 / annANaM ca mahAmuNI / / eehiM cauhiM ThANehi / meyanne kiM pabha sai // 23 // he mahAmune ! krihA, akriyA, vinaya ane ajJAna; A cAra sthAnovaDe maya-jIvAdi prameya padAthone jANanAra kutsita bhAve che.23 vyA-he saMyatamahAmune! etaizcaturbhi? sthAnaimithyAtvAdhArabhUtairhe tubhiH kRtvA meyajJAH kiM prabhAsate ? meM For Private and Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhASAMtara adhya018 pana satrama // 949 // jIvAdivastu jAnaMtIti meyajJAH padArthajJAH kutIrthyA vAdinaH kutmitaM prajalpaMte,etAvatA etaizcatubhibhihetubhirmithyAtvinaH / 479 sarve triSaSTyuttaratriMzatabhedAH [363] pAkhaTino yathAvasthitatvamajAnAnA yathAtathA pralApinaH saMti te tvayA jJAtavyAH, tAni kAni catvAri sthAnAni ? kriyA jIvAdimattArUpA 1, pazcAdakriyA jIvAdipadArthAnAmakriyA nAstitvarUpA 2, / / 949 // vinayaM sarvebhyo namaskAra kAraNaM 3, ajJAnaM sarveSAM padArthAnAmajJAnaM bhavyaM 4, ete hyekAMtavAditvena mithyAtvino jJeyAH, kutsitabhASaNaM hyeteSAM vicArasthA'mahatvAta. yato hi sarvathA sarvatra sattAyAH satvAtmatra jIvaH syAta, ajIve'pi jIvabuddhiH syAt 1, punarnAstitve Atmano nAstitve'zya pramANavAdhitatvAcca jIvAjIvayorubhayorapi sAdRzyaM nAstitvaM syAta. 2, marvatra vinaye kriyamANe nirguNe vinayasyA'zubhaphalatvAt . vinayo'pi sthAne eva kRtaH phaladaH, tasmAde. kAMta vinayo'pi na zreSTaH, 3, ajJAnaM hi muktisAdhane kAraNaM nAsti, muktAnasyaiva kAraNatvAt . heyopAdeyapadArtha5 yorapi jJAnenaiva sAdhyatvAt . jJAnaM vinA hinamapi na jAnAti, taramAdajJAnamapi na zreSThaM, 4. tasmAkriyAvAdinaH 1, 3. akriyAvAdinaH 2, vinayavAdinaH 3, ajJAnavAdinazca 4, sarve'pyete ekAMtavAdino mithyAtvinaH kutIthinaH kunsi tabhASiNo jJeyAH. eteSAM pAvaMDinAM sarve bhedAH (363) triSaSTya varatrizatapramitA bhavaMti, tatra kriyAvAdinAM 180' aphriyAvAdinAM 84, vinayavAdinA 32, ajJAnavAdinAM 67. kutsitabhASitaM hi na canata svAbhiprAyeNa' kiMtu bhagavadacasaiteSAM kutsitabhASitaM. // 23 // tadAha he saMyata mahAmuni ! A cAra sthAno ke je mithyAtvanA AdhArabhUta hetu che te vaDe karI meyajJa-jano zRM bIle cha ? meya-ji For Private and Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir ra aga018 IBE // 950 // JE vAdi vastune jANanArA yajJa-padArthajJa; kutIyavAdI kutsita bole che. A uparathI A cAra hetubaDe 363 pAkhaMDiyo vastune uttarAdhya yathAvAsthatarUpa nahIM jANanArA jamatema palApa kara che, te tamAre jANavAnA che. te cAra sthAna kyA? kriyA jIvAdi sttaaruup| pana sUtra (1), pachI a.krayA jInadi padArthonI nAstitvarUpA [2], vinaya sarvene namaskAra karavArUpa (3). ajJAna=sarva padArthornu ajJAna (4), // 950|| A cAra ekAMtavAda hAvArthI mithyAtvA jANavA. teo bhASaNa kutsita hoya che kemake te vicArasaha hotuM nathI kAraNa ke-sarvathA sarvatra sattA hoya tA sarvatra jIva hAya, ajAvAM paNa jova buddhi thAya 1, vaLo jo nAstitva mAne to AtmAnA nAstisane lAdhe JE ena pramANa bAdhitatva thatAM jAva ajIba beyarnu nAstitva sAdRzya thAya 2, sarvatra jo vinaya karAya to nirguNamAM karelA vinaya azubha phaladAyaka thAya, vinaya paNa jo sthAne ko hoya toja phaladAyaka thAya tethI vinaya paNa ekAMtapaNe zreSTha na hoya 3, ajJAna kara muktisAdhanamA kAraNa jathI, muktinuM kAraNa to jJAnaja che; kemake-"A grAhya che ke A tyAjya che" ekA viveka paNa jJAne karAne na sAdhya che. jJAna vinA potArnu hita paNa jANA zakAtuM nayI. tethI ajJAna paNa zreSTha nathI. 4, mATe kriyAvAdI 1, akriyAvAdi 2, | vinayavAdI 3, ane ajJAnavAdI 4, e sarve ekAMtavAdI mithyAtvI, kutorthI, kutsitabhASo samajavA. A pAkhaMDiyAnA 363 bheda che; temAM kriyAvAdI 180 prakAranA che, akriyAvAdo 84 prakAranA, vinayavAdo 32 prakAranA tathA ajJAnavAdI 67 makAranA cha. | A sarvenuM kutsitabhASitva mAtra hu~ nathI kaheto kiMtu bhagavAnanA vacanathA vahyu 23 ii pAukare buddhe / nAyae parinivvue // vijAcaraNasaMpanne / sacce saccaparakkame // 24 // [iha0] iti-ukta prakAre buddhastattvajJAnI, parinirvRta-zAMta svabhAva, vidyA tathA AcaraNathI saMpanna, satya tathA satya parAkramI evA UNDmAjAlA For Private and Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pana sUtrama bhASAMtara adhya018 // 951 // uttarAdhyaJgl zAnaka zrImahAvIre prakaTa karela che. 24 vyA0-ityete kriyAvAdinaH kutmitaM prabhASate, ityevaM rUpaM vacanaM buddho jJAtatatvo jJAnakA zrImahAvIraH prAdura karot prakaTIcakAra. kIdRzo jJAtakaH ? parinirdhataH, kaSAyAbhAvAta pari samaMnAcchItIbhUtaH punaH kIdRzaH ? satyaH JE matyavacanavAdI, punaH kIdRza ? satyaparAkramaH satyavIrya nahitaH // 24 // teSAM phalamAha e pramANe e vadhA kriyAvAdi vagere kutsita bhASaNa karele ebIrIte buddha=jJAta che tatva jeNe evA jJAtaka-zrI mahAvIrasvAmIe JE prakaTa kayu. kecA e jJAtaka ? pariniye / kaSAyanA abhAvane lai sarvataH zAMta yayelA. vaLI kevA ? satya-satyavacana bolanArA tathA satya parAkrama arthAt satyavIryasaMpanna. 24 teonuM phaLa kahe -- paDaMni narae ghore / je narA pAvakAriNo / divyaM ca gaI gacchati / caritA dhammamAgyiM // 20 // | [paDaMti0] je pApakArI manuSyo che tezro ghora narakamAM paDe che ane AryoM to dharma AcarIne divya gatiyeM jAya che. 25 mA0-punaH kSatriyamunirvadati, he mahAmune ! ye pApakAriNo narAH pApamasatprarUpaNaM kurvatItyevaMzIlA: pApakARE! riNo ye narA bhavaMti, te narA ghore bhISaNe narake pataMti, ca punardharma satyaprarUpaNArUpaM 'carittA' ArAdhya divyAM divaH st saMbaMdhinImuttamAM gatiM gacchaMti. kadhaM tUna dharma? 'AriyaM' Arya vItarAgokamityarthaH. atra pApamamatyavacanaM jJeyaM, dharma ca satyavacanaM jJeyaM. evaM jJAtvA bho saMyata! bhavatA satyamarUpaNApareNaiva bhAvyamityarthaH // 25 / / kathamamI pApakAriNa ityAha For Private and Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhASAMtara adhya018 1952 // baLI paNa kSatriya muni kahe he, he mahAmune ! je pApakArI naro ve-eTale asatmarUpaNa karavAnA zILabALA pApakArI manuSyo ucarAdhya- thAya -te narA ghora bhayaMkara narakamAM paDe che. paNa dharmasatyaprarUpaNArUpa dharmane AcarIne divya-svargasaMbandhinI uttama gatine pana sUtram pAme ke. kevo dharma ? Aya-vItarAge kahelo atre pApa asatya vacana samajavU ane dharma satyavacana jANavU. Ama jANIne he saMyata! // 912 // tamAre satya prarUpaNA parAyaNa rahevAna che. 25 e badhA pApakArI kema ? te kahI batAve - mAyAvuIyamayaM tu / musA bhAsA nirasthiyA / / avi saMjamamANAtti / basAmi iriyAmi ya // 26 // DEL (mAyA) A-kriyAvAdI bagerenA vacana mAyA zaThatAthI kahelA hoya che tethI te mRSAbhASArUpA tathA nirarthaka samajavAM. tethIja hu saMyamamAna-pApathI nivRtta rahI basu chu bhane iryAsamitivaDe vatuM chu. 26 vyA0-etakriyAvanayA'jJAnavAdinAM mAyAktaM, mAyayA kapaTeno mAyoktaM zAThyoktaM jJeyaM, ete sarve'pi kapaTena mRSAM bhASate ityarthaH eteSAM kriyAvAdinAM tu tasnAtkAraNAnmRSA bhASA asatyA bhASA nirathakA satyAdharahitA. api nizcayena tenaiva kAraNena he sAdho! saMyacchan pApAnina san , taSAM pAkhaMDinAmasatprarUpaNAto nivartitaH sannahaM vasAmi, niravadyopAzrayAdau tiSThAmi. atrAhaM pAkhaMDinAM vAkyarUpapApAnivRttaHsan tiSThAmItyuktaM ttasya sthirIkaraNAthai. yathAhamasatmarUpaNAto nivRttastathA tvayApi nivartitavyamityarthaH. yataH sAdhuH svayaM sAdhumArga sthito | 'paramapi sAdhumArge sthApayati ca punaheM sAdho! ahaM IriyAnIti IyayA gacchAmi, goMcayAdo bhramAmi. // 26 // ____ A kriyA vinayAjJAnavAdInAM mAyokta-kapaTavI kahelAM vacanI che. e badhAya zaThapaNAthI mRSA vacano bhASe che. e kriyAvAdA For Private and Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir PMNa bhASAMtara adhya018 // 953 // onI mRSAbhASA asatya bhASaNa nirarthaka-satyA rahita samajavA teTalAja kAraNathI he sAdho ! saMyacchan eTale pApathI nivRtta uttarAdhya- thaine vartato arthAt-te pAkhaMDIonI asatparUpaNAthI nivartita rahI hu ahIM nirdoSa upAzrayAdikamAM rahyo chu ahIM hu~ pAravaMDo onA pana sUtram vAhyarUpa pApathI nivRta thai vasuM chu, Ama je kardhA te e saMyatamunine dRDha karavA mATe arthAt jema hu~ asatprarUpaNAthI nivRtta // 953 // thayo tema tAre paNa nitta thaq. kAraNa ke sAdhu pIte sArA mArgamAM sthita thaine bIjAne paNa sAdhumArgamA sthApe. vaLI he sAdho ! / huM I-vaDe gocarIzrAdikamAM jauM chubhamuM chu. 26 Paa sabbe te viiyA majjhaM / mityAdiTTI aNAriyA // vijamANe pare loe / sammaM ANAmi appayaM // 27 // JE te sarve mArA jANelA che kete mithyAdRSTi tathA anArya che. paraloka vidyamAna hoi huM mArA AtmAne samyak prakAre jANuM chu. 27 vyA0-he sAdhA! te sarve'pi kriyA'kriyAvinayA'jJAnavAdinacatvAro'pi pAkhaMDino mayA viditA jJAtAH. ete ril catvAro'pi mithyAdRSTayo mithyAdarzanayuktAH punarete catvAro'pyanAryA anAryakarmakartAraH, samyagmArgavilupakA.. mayaite yAdRzAH saMti tAdRzA jJAtAH. punahe mune paraloke vidyamAne samyakprakArega 'appayaM' AtmAnaM svasya parasya ca jAnAmi AtmA paralokAdAgatastato'haM paralokamAtmAnaM ca samyag jAnAmi. te kutIthino'pi samyag jJAtAH, tena kunIthinAM maMga na karomi' // 27 // kathaM jAnAmItyAha he sAdho ! te badhAya kriyA akriyA vinaya ajJAnavAdIo cAre paNa pAkhaMDI o meM jANelA . e cAre mithyadRSTiA= mithya darzanayukta che, ane e cAre anArya-anAryakarma karanArA samyagmArganA vilopaka che. teo jevA che tevA meM teone jANelA che. he mune! %3D For Private and Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarAdhya - yana sUtrama // 954 // www.kobatirth.org paraloka vidyamAna hovAthI samyak prakAre huM mArA tathA paranA AtmAne jANuM huM. AtmA paralokathI Avyo che tethI huM paralokane temaja AtmAne sArI rIte jANuM huM me te kutI thione pUrI rAte jANyA tethI have e kutIrthikono saMga huM na karU~, 7 kema jAne kahe che. ahamAsa mahApANe | juimaM barisasaoyamo // jA sA pAlI mahApAlI / divvA varisamaovamA / / 28 / [ ahamAsi0] hu mahAprANa (vimAna) mAM dyutimAn varSazatopama-zata varSanA AyuSyavALA manuSyanI UpamAvALo hato. je pAlI ta mahApAlI virSa zatamA upamAvALI divyA devabhavanI-sthiti kaddevAya ke te mArI sthiti hatI. 28 Acharya Shri Kailassagarsuri Gyanmandir vyA0--he mune ! aha mahAprANe vimAne paMcame brahmaloke deva AsaM. kathaMbhUto'haM ? dhunimAn, nirvidyataM yasya sa gutimAMstejasvI. punaH kathaMbhUto'haM ? varSazatopamo varSazatajIvinaH puruSasyopamA yasyAsau varSazatopamaH ko'rthaH ? yatheha varSazatajIvIdAnIM paripUrNAyuruyate, tathAhaM tatra vimAne paripUrNAyurabhUvaM tatra yA pAlirmahApAlizca sA diyA sthitirme'bhUditi zeSaH, pAlizabdasya ko'rthaH ? pAliriva galirjIvitajaladhAraNAt, pAlizabdena bhavasthitaH kate sA ceha patyopamapramANA, mahApAliH sAgaropamapramANA sthitiH kathyate divi bhavA divyA, devasaMbaMdhinI sthitirityarthaH kathaMbhUtA pAlirmapAhAli ? varSazatopamA, varSazataiH kezoddhAra hetubhirupamIyate yA sA varSazatopamA, dvividhApi divyA bhavasthitistatrAsti paraM me mahApAlidiyAM bhavasthitirAsIdityAnnAyaH, dazasAgarAyurahamAsamityarthaH // 28 // he sune ! hUM mahAprANa vimAnane viSaye paMcama brahmalokamAM deva hato. kevo deva hato ? dyutimAn =tejastro, baLA varSazatAyama eTale so varSa jIvanArA puruSanI jene upamA devAya, arthAt-jema A lAkamAM so varSa jIvanAro damaNAM paripUrNa vALA kahe For Private and Personal Use Only bhASAMtara adhya 18 // 954 // Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhASAMtara adhya 18 vAya tema hu~ te vimAnamAM paripUrNa AyuSyavAna hato. tyAM je pAli tathA mahApAli kahevAya te divya sthiti mArI hatI. pAli uttarAdhya zabdano artha evo le ke-pAli eTale pALa, arthAt pALa jema jaLanuM dhAraNa karI rAkhe tevI AjIvitarUpI jaLanuM dhAraNa karatI yana sutram hovAthI tene pAli ebuM nAma Apela che. eTale atre poli zabdathI bhavasthiti samajavAnI che. te saMsAra sthiti palyApama pramANavALI // 155 // pAli kahevAya ane sAgaropama pramANavALI mahApAli kaDevAya, e divya deva saMbandhinI sthiti, arthAt pAli tathA mahApAli krame karI varSa zatopamA eTale so varSe eka keza- uddharaNa thAya evI rIte jenu mApa ke tevI e beya prakAranI divyAsthiti te vimAnamA che paNa mArI to e brahmalokamAM mahApAli divyA sthiti hatI, arthAt daza sAgara AyuSyavALo hu~hato. 28 se cuo bNbhlogaao| mANussaM bhavamAgao / / appaNo ya paresi ca / AuM jANe jahA tahA // 29 // | te hubrahmalokatho cyuta thai mAnuSyabhava pAmyo have hu~ mAjhaM potAnu tathA bIjAonu paNa jema che tesa AyuSya jANuchu. 29 vyA0-'se' iti so'hamityadhyAhAraH, mo'haM brahmalokAtpaMcamadevalokAccyutaH san mAnuSyaM bhavaM naramaMbandhijanma samAgatA, Atmanazca punaH pareSAM ca yathA yathAyurjIvitaM vartate tathA jAnAmi, yasya mAnavasya yena prakAreNAyurasti, tasya tena prakAreNa sarva jAnAmi, paraM viparitaM na jAnAmi, satyaM jAnAmi // 29 // te atre 'hu' eTalo adhyAhAra chete hu brahmaloka-paMcama devalokamAMthI cyuta thai mAnuSyabhava narasaMbandhi janmamA Ayo; JE mAru potAnuM temaja paranuM paNa jema AyuH jIvita varne cha tema hu~ jANuM chu; je mAnavatuM jebA prakAraceM AyuSya hoya tena te prakAre 6 sarva hujANuM chu kiMtu viparIta nathI jANato; satya jANuM chaM. 29 For Private and Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarAdhyA yana sUtra // 956 / / hatyA deare addles www.kobatirth.org saryuM che. mANA ruI ca chaMda ca / parivajjeja saMjae || aNaDDA je ya savvahA / iha vijAmaNusaMcare // 30 // fift rui0] he saMyata ! nAnA prakAranI ruci tathA chaMda manaHkalpita abhiprAya, temaja je sarvathA anartha-prayojana zUnya haoNya kI jajo, AvA vidyAne anulakSIne saMcaro-saMyama mArgamAM battoM. 30 Acharya Shri Kailassagarsuri Gyanmandir vyA0-he mune! saMgatasAdho ! nAnAruci kriyAvAdyAdimataviSayamabhilASaM parivarjayeH, ca puna chaMdaH svamanika'lpitAbhiprAyaM nAnAvidhaM parivarjayeH ca punarye'nathoM anarthahetavA ye sarvArthA azeSahiMsAdayo gamyatvAttAn parivajecairiti saMbaMdhaH ityevaMrUpAM vidyAM samyagjJAnarUpamanulakSyIkRtya se vare svaM saMyama dhvani yAyAH, ahamapIti vidyAM jJAnaM jJAtvAMgIkRtya saMyamamArge yAmIti tvayApi tathaiya saMcaritavyamiti hArda // 30 // he ! saMyata sAdho ! nAnAruci = kriyAvAdinA mataviSayaka abhilApane parivarjajo, vaLI chaMdaH svamati kalpita nAnAvidha abhiprAyAne paNa varjajo, temaja je anartha = anarthanA hetubhUta hAya tevA sarva hiMsA dakane paNa varjajo. AvA prakAranI vidyA= samyakjJAna ne anulakSIne saMcaraja-tame saMyama mArgamAM vicarajAM. hu jema vidyAjJAnanA aMgikAra karI saMyamamArgamAM vatu hu~ tama tamAre paNa saMcara, evaM hAI che. 30 pakkimAmi pariNANaM / paramaMtehi vA puNo // aho DAo ahorAyaM / ii vijjA tavaM care // 31 // (paDhikamAmi0) praznothI DuM pratinivRtta thADa huM temaja para maMtra -gRhasthionA vicArothI paNa parAGamukha chu akSe- Azcaya ke ke rAtri divasa utthita udyata rahI kokaja ema jANI tapa Acare che. 31 For Private and Personal Use Only bhASAMtara 'adhya018 1956 / / Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhASAMtara adhya018 // 957 // uttarAdhya vyA-puna: svAcAraM vakti he mune! ahaM 'pasiNANaM' iti prAkRtatvAdvibhaktivyatyayaH, praznebhyaH zubhAzubhasUcayana sUtram 38 kAMguSTAdipacchAbhyaH pratikramAmi parAGmukho bhavAmi, vAthavA punaH paramaMtrebhyaH, pratikramAmi pratinivarte, parasya gRhastha sya maMtrANi kAryAlocanAni tebhyaH paramaMtrebhyaH, eka savabhyaH parAGmukho bhavAmi. aho iti Azcarye, ahoraatrmu||957|| IBE sthito dharmapratyudyataH kazrideva mahAtmaivavidhaH syAt , iti vidanniti jAnastapazcareH, na tu praznamaMtrAdike careH // 31 // JER pharIne paNa potAno AcAra kahe che-he mune ! hu 'pasiNANa' (atre mAkRta hovAthI vibhakti vyatyaya-paMcamInA arthamAM SaSThI vibhakti che.) praznothI, eTale zubhAzubha sUcaka aMguSThAdinI pUchaparachathI pratikramyo cha-arthAt parAGmukha vinivRtta thayochu temaja paramaMtra anya gRhasthiyonA kAryonA Alocana karavA tethI paNa huM parAGmukha-vinivRtta thayo chu, aho Azcarya pAmavA jevU che, ahorAtra-rAtra dahADo utthita-dharmamA udyukta rahenAro evo koikaja mahAtmA hoya; ema jANone tapaH Acare praznamaMtrAdika na Acare 31 jaca meM pucchasi kAle / sammaM suNa ceyasA / / tAI pAukare buddhe / taM nANaM jiNasAsaNe // 32 // sAk prakAre zuddha cittathI mane je kALaviSaye tame pUcho cho te buddha puruSoe prakaTa karela ke te zAna jinazAsanamA che. 32 dhyA -atha saMyatamuninA pRSTaM, svamAyuH kathaM jAnAsi? tadA punaH kSatriyamunirAha-he saMyata! tvaM mAM AE kAle iti kAlaviSayamAyuviSayaM jJAnaM pRcchasi. kIdRzastvaM ? samyak zuddhena nirmalena cittenopalakSitaH tamiti sUtratvAttad jJAnaM buddhaH zrImahAvIraH, athavA buddhaH zrutajJAnavAn prAdurakarot . punastaJca jJAnaM zrIjinazAsane jAnIhi? For Private and Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ucarAdhyayana sUtram // 958 // nAparasmin kutrApi darzane'sti. tato'haM tatra sthitaH, tatprasAdAda buddho'smIti bhAvaH // 32 ___jyAre saMyata munie pUjyu ke tame AyuSya kema jANI zako cho ? tyAre kSatriya munie kaba ke he saMyata mune ! tage mane kAla bhASAMtara vipaye eTale AyuH saMbandhI jJAna samyak zuddha cittathI je pUchocho tezAna buddha zrImahAvIre athavA koi zruta jJAnavAn mahApuruSe adhya018 prakaTa karelu cha ane te jJAna jinazAsanA ke ema jANajo bIjA koi apara darzanAM nathI tethIja hu~temAM sthita chu ane HE958 // tenAja prasAdathI buddhajJAtataca-chu 32 kiriyaM ca rocae dhIro / akiriyaM parivajae / / dichIe dihIsaMpanna / dhamnaM cara suduccaraM // 33 // [kiriyaM0] ghora puruSa kriyAne pasaMda kare che, akriyAne barje De, dRSTi-darzanavaDe karI dRSTisaMpanna-samyakvAna yukta thAya che. tame paNa |BE suduzcara kaSTa sahI je AcarI zakAya tecA tapane Acaro. 33 vyA-dhIro'kSobhyaH kriyAM jIvasya vidyamAnatAM jIvasattAM roca rati, svayaM svasmai abhilaSayati, tathA paramsa apyabhilaSayatItyarthaH, athavA kriyAM samyaga dRSTAnarUpAM pratikramaNapratilekhanArUpAM mokSamArgasAdhanabhUnAM jJAnasahitAM kriyAM rocayati. punarakriyAM jIvasya nAstitvaM jIve jIvasyA'vidyamAnatAM parivarjayet . athavA akriyAM mithyAtvibhiH kalpitAM kaSTakriyAmajJAnakriyAM parityajet . punadhIraH pumAn dRSTyA samyagdarzanAtmikayA dRSTisaMpanno bhavati. dRSTiH samyagjJAnAtmikA buddhistayA saMpannaH sahito dRSTisaMpannaH, samyagdarzanena samyagjJAnasahita ityarthaH tasmAttvamapi samyagjJAnadarzanasahitaH san suzvaraM kartumazakyaM dharma cAritradharma carAMgIkaru? // 33 // For Private and Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhyayana sUtram // 959 // ADDDDDDDDE dhIra koiyI kSobha na pamADI zakAya te sAdhu, kriyA eTale jIvanI vidyamAnatAne roce -potAnI hayAtI cAhe , tema parane mATe paNa cAhe . athavA kriyA eTale samyak anuSThAnarUpa atikramaNa patilekhanAdirUpA mokSamArganI sAdhanabhUtA jJAnasahitA DE bhASAMtara kriyAne roce che. pote pasaMda kare he ane akriyA jIvamAM jIvanI avidhamAnatA ne parivarje che. athavA akriyA eTale mithyAtvi adhya018 yoe kalpelI kaSTakriyA ajJAnakriyAne parivarje che. vaLI te dhIra puruSa samyagdarzanAtmikA dRSTi baDe dRSTisaMpanna samyamAnAtmikA // 959 // buddhithI saMpanna bane che. mATe tame paNa samyagjJAna tathA samyakdarzana sahita thai prAkRta janothI na AcarI zakAya tevA dharma-cAritra dharmane Acaro aMgIkAra karo. 33 eyaM puNNapayaM socA / atthadhammovasohiyaM // bharahovi bhArahaM vAsaM / ciccA kAmAiM pavae // 34 // ( payaM0) artha tathA dharmavaDe upazobhita A puNyapadane suNI bharatacakrI paNa bhAratavarSa tathA kAmabhogane tyajI pravajita thayA. 34 vyA-atha kSatriyamuni? saMyatamuniprati mahApuruSANAM dhamamArgapravartitAnAM dRSTAMtena dRDhIkaroti. he mune! bharato'pi bharatanAmA cakrayapi bhArataM kSetraM SaTkhaMDarddhiM tyaktvA punaH kAmAna kAmabhogAMstyaktvA pravajito dIkSAM prapanna ityarthaH kiM kRtvA ? etatpUrvoktaM puNyapadaM, zrutvA, puNyaM ca tatpadaM ca puNyapadaM, puNyaM pavitramarthAniSkalaMka nirdUSaNaM, athavA puNyaM puNyahetubhUtaM, etAdRzaM padaM. padyate jJAyate'rthoneneti padaM sUtraM jinotamAgama, kriyAvAdyAdinAnArucivarjananivedakazabdasUcanAlakSaNaM, tat zravaNaviSayI kRtpa, athavA pUrNa padaM pUrNapadaM saMpUrNajJAnaM, padazabdena jJAnamapyucyate. kIdRzaM puNyapadaM ? arthadharmopazobhitaM, arthyate prArthyate ityarthaH, svargApavargalakSaNaH padArthaH, dharmastadupAyabhUtA, arthazca SODDOOD For Private and Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhASAMtara adhya018 // 960 // dharmadhArthadhauM, tabhyAmupazobhitamarthadhopazobhitaM. etAdRzaM jinoktaM siddhAMtamarthadharmasahitaM zrutvA yadi bharatazcakradharaH saMpUrNabharatakSetraM SakhaMDasAmrAjyaM tyaktvA dIkSA jagrAha, tadA tvayApyasmin jinoktAgame calitavyaM, mhaajn| yena yana sUtram gataH sa paMthetyuktatvAt. makalanupeSu RSabhaputrA bharatA mukhyastenAyaM mArgaH samAzrita ityarthaH // 34 // // 960 // ___ anantara jAtrayamAna saMyatamuni pratye dharmamArge pravRtta thayelA mahApuruSAMnA dRSTAMtothI kahelA arthane hada kare cha. he mune ! bharata nAmA cakravartI paNa A bharatakSetra cha khaMDanI RddhivAddhaM tyajAne temaja kAmabhogone tyajIne patrajIta yayA-dIkSA pAmyA. kema karIne ? A pUrvokta puNyapada sAMbhaLIne, puNya eTale pavitra arthAt niSkalaMka-niSaNa, athavA puNya eTale puNyanuM hetubhUta evaM pada | eTale jenAthI jJAna pamAya athavA jenAvaDe arthabodha thAya tevu pada-jinokta Agama, arthAt-kriyAvAdI vagere vividha rucinA varja| nanuM bodhaka zabda sUcanAtmaka zAstra, tene sAMbhaLIne athavA pUrNapada evo pATha mAnIye to ahoM pada zabde karI jJAna samajabuM; pUrNapada | eTale saMpUrNa jJAna. kevu jJAna ? arthadharmopazobhita=loko jenI arthanA-abhilASA kare te artha eTale svarga mokSAdi tathA dharma eTale It pUrvokta athaino upAyabhUta AvA artha tathA dharmavaDe upazobhita evA jinAMta siddhAMtane sAMbhaLI jo bharata cakrIe saMpUrNa bharatakSetra IF cha khaMDanA sAmrAjyane tyajIne dIkSA lIdhI to pachI tamAre paNa A jinAMtaM Agama mArgamA cAladhuM. 'je mAge mahAjana saMcoM el teja mArga' evaM nIti vacana che tethI jyAre sakaLa nRpatimA dukhya samaputra bharate e mArgano Azraya karyo tyAre tamAre paNa eja yogya cha. 34 For Private and Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir athAtra bharatacakriNaH kathAuttarAdhyana ayodhyAyAM nagayoM zrIRSabhadevaputraH pUrvabhava kRtamunijanavaiyAvRttyArjitacakribhogaH prathamacakrI bharatanAmAsti. nasya3 bhASAMtara yana sUtram JE navanidhAnAnAM caturdazaravAnAM dvAtriMzatmahastranarapanInAM dvisaptatisahatrapuravarAgAM SaNNavatikoTigrAmANAM caturazIti- adhya018 BE zatasahasrahayagajarathAnAM SaTgvaMDabharatasyaizvarvamanubhavataH, svasaMpatyanusAreNa sAdharmikavAtsalyaM kurvataH, svayaM kAritASTA- | // 961 // pdshirHsNsthitcturmukhyojnaayaamjinaaytnmdhysthaapitnijnijvpuHprmaannopetshriiRssbhaadicturviNshtijinprtimaa36| vaMdanArcanaM mamAcarataH zrIbharatacakrIga: paMca pUrvalakSANyatikrAMtAni. ____ ayodhyA nagarImAM zrIRSabhadevanA putra, pUrvabhavamAM karela munijanonA vaiyAvRtyavaDe cakribhoga jene prApta thayela che evA bharata JE nAme prathama cakrI thayA. temane nava nidhAna, caturdaza ratna, batrIsa hajAra narapati, bauMtera hajAra zreSTha nagaro, channu karoDa gAma, corAzI lAkha ghoDA hAthI ane ratha; AvI saMpattivALu cha khaMDa bharatanuM aizvarya bhogavatA hatA. tathA potAnI saMpattine anusAra samAna dharmavALAo prati vAtsalya karatA hatA, ane aSTApada parvatanA zikhara para eka yojana laMbAi pahoLAivALA caturasra pradezamA jinAyatana madhyamAM pote sthApita karavelI zrIRSabhAdika covIze tIrthaGkaronI te te tIrthaGkaranA zarIra pramANanI pratimAo(r) arcana tathA vaMdana karatA karatAM pAMca pUrvalakSa vyatIta thayAM. anyadA mahAvibhUtyodartitadehaH sarvAlaMkAravibhUSitaH sa bharatacako Adarzabhavane gataH, tatra svadehaM prekSamANasyAMgulIyakaM patitaM, tacca tena na jJAtaM. Adarzabhittau svadehaM pazyatA tena patitamudrikA svakarAMgujyazobhamAnA For Private and Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersuri Gyanmandir www.kabatirth.org bhASAMtara adhya018 // 1.62 // TA. tato dvitIyAMgulIto'pi mudrikAanItA sApyazobhamAnA dRSTA. tataH kramAtsarvAgAbharaNAnyuttAritAni. tadA uttarAbhya- svazarIramatIvAzobhamAnaM nirIkSya saMvegamApannazcakrI evaM ciMtituM pravRttaH, aho! AgaMtukadravyarevedaM zarAraM zobhate, yA mUna na svabhAvasuMdaraM. api caitaccharIrasaMgena suMdaramapi vastu vinazyati. utaM ca-maNunnaM asaNapANaM / vivihaM khaaimsaa||16||36 imaM / sarIrasaMgamAvannaM / savapi asuI bhave // 1 // varaM vatthaM varaM puppha / varaM gaMdhavilevaNaM // vinassae sarIreNa / Jt varaM sayaNamAmaNa // 2 // nihANaM sabbarogANaM / kayagyamathiraM imaM / / paMcAsuhabhUbhamayaM / athakapaDikammA // 3 // tata etaccharIrakRte sarvathA na yuktamanekapApakarmakaraNena manuSya janmahAraNaM. yana uktaM-lohAya nAva jaladhI bhinatti / sUtrAya baiDUryamaNi dRNAti / sacaMdanaM hyoSati bhasmaheno-yoM mAnuSatvaM nayatIMdriyArthe // 1 // ityAdikaM ciMtayatastasya bharatasya / prAptabhAvacAritrasya pravardhamAnazubhAdhyavasAyakSapakazreNiprapannasya kevalajJAnamutpannaM. eka samaye mahoTA vaibhavathI dehane sajI sarva alaMkArothI vibhUSita banI te bharatacakrI potAnA mahelamAM gayA tyAM bhIte goTha| velA mahoTA mahoTA arIsAmA potAno deha jue che tyAM eka AMgaLImAMthI vIMTI nIkaLI paDI paNa te potAnA jANyAmAM na AvI. tathApi je AMgaLI arIsAmA aDavI jovAmAM AvI ane tethI te AMgaLI zobhArahita jaNANI A joine teNe bIjI AMgaLImAthI jANI joine vIMTI kADhI nAkhI tyAre te AMgaLI paNa zobhA vinAnI jaNANI ema karatAM krame krame eka pachI eka tamAma ghareNAM utArI nAkhyAM tyAre to AMkhUya zarIra azobhAyamAna=nabharamU lAgavA mAMjyu A joine vairAgya pAmA manamAM teNe ema vicArya ke-A zarIra to AvA AgaMtuka dravyovaDeja zobhe che, A zarIra kaI svabhAvataH sundara nathI. vaLI A zarIranA saMgavaDe suMdara For Private and Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarAdhyayana sUtram // 963 // www.kobatirth.org vastu paNa vinAza pAme che. kachu che ke 'managamatuM azana pAna tathA vividha khAvAnA svAdima padArtho zarIra saMgama pAmIne sarva paNa azuci thAya che 1' 'sAraM vastra, sArAM puSpa tathA sArA gaMdha anulepana temaja zreSTha zayana tathA Asana zarIrabaDe vinaSTa thAya che 2 sarva rogAMnuM nidhAna, kRtana asthira A paMca azubha bhUtamaya zarIra che tenuM pratikarma anarthakaja ke 3' tethI A zarIrane mATe aneka pApakarma karane A manuSya janma hArI besavuM sarvathA yukta nathI kachu che ke 'je manuSya kevaLa indriyone arthe A mAnuSya janma khapAtrI nAkhe che te samudramAM vahANamAM besI loDhAM mATe vahANane mAMge che sUtra kADhI levA baihUrya maNIne toDe che, ane rAkha mATe uttama cadanane vALI nAkhe che 1' AvA AvA vicAra karatA te bharata cakrIne bhAva cAritranI prApti thatAM zubhAdhyavasAyanI vRddhI thai kSapakazreNIne prapanna thayA tethI kevaLajJAna utpanna thayuM. zakastatra samAyAtaH, kathayati ca dravyaliMgaM prapadyasva ? pena dIkSotsavaM karomi tato bharatakevalinA svamastake paMcamaSTiko locaH kRtaH, zAsanadevatayA ca rajoharaNopakaraNAni dattAni dazasahasrarAjabhiH samaM pravajito bharataH, zeSacakriNastu sahasraparivAraNa matrajitAH tataH zakreNa vaMdito'sau grAmAkaranagareSu bhraman bhavyasatvAn pratiyodhayan eka pUrvalakSaM gAva kevaliparyAyaM pAlayatvA parinirvRtaH, tatpaTTe ca zakreNAdityayazA nRpo'bhiSiktaH iti bharatAMtaH // 34 // punastadeva mahApuruSadRSTAMtena dRDhayati indra AvyA aneka ke dravyaliMgane svIkAro jethI ame dIkSotsava karIye. te pachI bharatakevaLIye potAnA mastaka upara pAMca muSTino loca karyo; zAsana devatAe tene rajoharaNAdika upakaraNo dIghAM; ane daza sahasra rAjAo sahita bharata matrajita For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 39387 bhASAMtara adhya018 // 963 // Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagersuri Gyarmandir JE thayA. zeSa cakrIo to sahasra parivAravaDe pratrajita thayA. tadanaMtara zakra indre jene baMdanA karI che evA te grAma bhAkara nagarAdikamAM Ji uttarAdhya bhramaNa karatA tathA bhavya jIvone pratibodhatA eka pUrvalakSa samaya paryaMta kevaliparyAya pALIne parinita thayA. tenA paTTa upara indre | bhASAMtara yana mUtrama Aditya yakSA nRpano abhiSeka karyo. bharata dRSTAMta. eneja pharI mahApuruSa dRSTAMtathI dRDha kare -- adhya018 // 964 // sAgarI vi sAgaraMtaM / bhArahavAsaM narAhivo // issariyaM kevalaM hicA / dayAe parinivvuo // 35 // // 964 // [sagarovi0] sagara narAdhipa paNa sAgarAMta cArekora sAgara paryaMta-bhAratavarSane tathA kevaLa-pUrNa aizvaryane tyajIne vyApaDe parinita thayA. 35/20 vyA-he mune! sagarA'pi sagaranAmA narAdhipo'pi dayayA saMyamena parinirvRtaH, karmabhyo muktaH atra narAdhipazabdena apizabdAda dvitIyazcakravartyadhikArAdanukto'pi cakrayeva gRhyate. kiM kRtvA ? bhAratavarSa bharatakSetramA garatakSetrarAjyaM tyaktvA, punaH kevalaM paripUrNamekacchatrarUpamaizvarya hitvA tyaktvA, kIdRzaM bharatavarSa ? sAgarAMtaM samudrAMtasahitaM. cullahimavatparvataM yAvadistIrNa bharatakSetrarAjyamityarthaH // 35 // atrasagaracakravartidRSTAMnA, tathAhi he mune! sagara nAmano narAdhipa paNa dayA saMyamavaDe parinirvRta karmathI mukta thayA. atre narAdhipa zande karI, api zabda sAthe Apela che tethI spaSTa nathI kahela to paNa bIjo cakravartIja samajavAno che kemake A cakravartInA adhikAranoja cAlato prasaMga che. zuM karIne te nivRta thayA ? bhAratavarSa bharatakSetra arthAt AkhA bharatakSetranuM rAjya tyajIne tathA kevaLa paripUrNa eka cchatrarUpa aizvaryane tyajIne. bhAratavarSa ke ? sAgarAMta samudrAta sahita arthAt culla ane himAlaya parvata sudhInuM vistIrNa bharatakSetra rAjya, 35 sagaracakrIna dRSTAMta kahe che: For Private and Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarAdhya yana sUtrama // 965 // www.kobatirth.org ayodhyAyAM nAkukulodbhavo jitazatrunRpo'sti, tasya bhAryA vijayAnAmnyasti sumitranAmAjitazatrusahodaro yuvarAjo vartate tasya yazomatInAmnI bhAryAsni. jitazatrurAiyA vijayAnAmnyA caturdazamahAstramasUcitaH putra prasUtaH, tasya nAmA'jina ini dattaM sa ca dvitIyatIrthakara iti, Acharya Shri Kailassagarsuri Gyanmandir ayodhyA nagarImAM ikSvAkukulamAM utpanna thayelo jitazatru nAme rAjA hato, tenI bhAryA vijayA nAmanI hatI jitazatruno sago bhAi sumitra nAmano yuvarAja tarIke bartato tenI strI yazomatI nAmanI hatI. jitazatru rAjAnI vijayA rANIne caturdaza mahAsvana jovAthI tIrthakaranA avatAranuM mUcana karato putra janamyo jenuM nAma ajita rAqhavAmAM Avyu, A ajita dvitIya tIrthaMkara kahevAyA. sumitrayuvarAjapatnyA yazomatyA sagaranAmA dvitIyazcakravartI prasUtaH tau dvAvapi yauvanaM prAptau pitRbhyAM kanyAH pariNAyinau. kiyatA kAlena jitazatrurAjJA nije rAjye'jitakumAraH, sthApitaH, sagarazva yauvarAjye sthApitaH sahodasumitrasahitena jitazatrunRpeNa dIkSA gRhItA. ajitarAjJA ca kiyatkAlaM rAjyaM paripAlya tIrthapravartana samaye svarAjye saraM sthApayitvA dIkSA gRhItA. sagarastRtpannacaturdazaratnaH sAdhitaSaTkhaMDabharanakSetro rAjyaM pAlayati. sumitra nAmaka yuvarAjanI patnI yazomatIne sagara nAge bIjo cakravartI avataryo. A banne yuvAna thayA tyAre temanA pitAye beyane kanyAo paraNAvI. keTaloka kALa bItatAM jitazatru rAjAe potAnA rAjya upara ajitakumArane abhiSikta karyA ane sagarane yuvarAja pada upare sthApita karyA; ane potAnA sahodara sumitra sahita rAjA jitazatruye dIkSA grahaNa karI. ajita rAjAye paNa keTaloka kALa rAjya paripAlana karIne tIrtha pravarttana samaye potAnA rAjya upara sagarane sthApita karI pote dIkSA kIdhI. sagara to cauda ratno For Private and Personal Use Only bhASAMtara adhya018 // 965 // Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarAdhyayana sUtram // 966 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir utpanna thavAthI cha khaMDavALA bharatakSetranuM rAjya sAdhI cakravartI thaha pRthvInaM paripAlana karavA lAgyA. tasya putrAH SaSTisahasrasaMkhyAkA jAtAH sarveSAM teSAM madhye jyeSTo janhukkumAro vartate. anyadA janhukumAreNa kathaMcitra: saMtoSitaH, sa uvAca, janhukkumAra! yattava rocate tanmArgaya ? janhuruvAca tAta mamAstyayamabhilASaH, yattAtAnujJAto'haM caturdazaratnasahito'khila bhrAtR parivRtaH pRthvIM paribhramAmi sagaracakriNA tatpratipannaM mazaste muhUrte sagaracakriNaH samIpAtsa nirgataH sabalavAhano'nekajanapadeSu bhraman prApto'STApadaparvate. sainyamadhastAnnivezya svayamaSTApadaparvatamArUDhaH, dRSTavAMstatra bharatanarendrakAritaM maNikanakamayaM caturviMzanijinapratimAdhiSTitaM stRpazatasaMgataM jinAyatanaM, tatra jinapratimA abhivaMdya janhukumAreNa maMtriNaH pRSTaM, kena sukRtavatedmatIvaramaNIyaM jinabhavanaM kAritaM ? maMtriNA kathitaM bhavatpUrvajena zrIbharatacakriNeti zrutvA janhukumAro'vadat anyaH kazcidaSTApadasadRzaH parvato'sti ? yatredRzamanyaM caityaM kArayAmaH canasRSu dikSu puruSAstadvadveSaNAya preSitAH, te sarvatra paribhramya samAyAtAH, Ucuzca svAmin IdRzaH parvataH kvApi nAsti, janhunA bhaNitaM yadyevaM vayaM kurma etasyaiva rakSAM yato'tra kSetre kAlakrameNa lubdhAH zaThAzca narA bhaviSyati. abhinava kAraNAtpUrvakRta paripAlanaM zreyaH tatatha daMDaratnaM gRhitvA samaMtato'STApadapArzveSu janhupramukhAH sarve'pi kumArAH khAtuM lagnAH tacca daMDaratnaM yojanasahasraM bhitvA prApto nAgabhavaneSu tena tAni bhinnAni dRSTvA nAgakumArAH zaraNaM gaveSayaMto gatA mAgarAjajvalanaprabhasamIpe kathitaH svabhavanavidAraNavRttAMtaH so'pi saMbhrAMta utthito'vadhinA jJAtvA krodhodhdhuraH samAgataH sagarasutasamIpaM bhaNitavAMzca bho bho kiM bhavadbhirdaDaratnena pRthvIM vidAryAsmadbhavanopadravaH kRtaH ? For Private and Personal Use Only bhASAMtara adhya018 // 966 // Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarAdhya yana sUtram // 967 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir avicArya bhavadbhiretatkRtaM yata ukta A sAgarane sATha hajAra putro thayA te sarvenA madhyamAM janhukumAra jyeSTha = sahuthI mahoTo=Dato. eka samaye jandukumAre koi prasaMga sagarane saMtuSTa karyA tethI te bolyA ke 'jandukumAra ! tane je gaye te mAgI le' janhu bolyo ke - 'tAta ! mAro evo abhilASa che ke tAnI AjJA lai cauda ratna sahita samagra bhAione sAthai lai pRthvI paribhramaNa karUM' sagara cakrIe A bAta maMjUra karI. sAru muhUrtta joine sagaracakrI pAsevI sainya tathA vAhano sahita nIkalyA. aneka dezomAM pharatA karatA aSTApada parvata pAse AvyA. sakala sainyane nIce rAkhIne pote sarva bhAione sAthai lai aSTApada upara cajyA; tyAM bharata nareMdre karAvelAM maNisuvarNamaya covIza jinapratimAoe adhiSThita tathA seMkaDo stUpasaMgata jinAyatana joyAM. jinamatimAo abhinaMdana karI jandukumAre maMtrione pUchayuM ke - 'A atyaMta ramaNIya jinabhavana kyA puNyazAliye karAvelAM che ? maMtrioka ke - ApanA pUrvaja zrIbharatavakroye A nirmANa karAvela che,' A sAMbhaLIne jandukumAra bolyA ke- 'A aSTApada parvata jevo anya koi aSTApada parvata che ? jyAM ApaNe Aja bIjuM caitya karAvIye. cAre dizAomAM zodha karavA puruSo mokalavAmAM AvyA, teo sarve bhramaNa karIne pAchA AdhyA ane bolyA ke-'svAmin ! Avo parvata kyAMya nathI' tyAre janhukumAre ka -- ' jo ema hoya to ApaNe A parvatanI rakSA karIye. kAraNa ke A kSetramAM kAle karI lobhI tathA zaTha puruSo thAze mATe navu karAvavAnA karatAM pUrve karelAnuM paripAlana vizeSa zreyaskara che; Ama vicArI daMDa ratna hAthamAM lai janhu bagere sarveya kumAro aSTApadane paDakhe cAre tarapha khodavA lAgyA. e daMDaratnavaDe yojana sahasra bhedI nAgabhavaneM pahoMcyA potAnAM sthAna bhedAtAM jor3a nAgakumAro zaraNa gotatA gayA jvalanaprabhanAganI samIpe potAnA bhavano For Private and Personal Use Only bhASAMtara adhya018 | // 967 // Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarAdhya yana sUtram // 968 / / www.kobatirth.org vidArI nAkhyAno vadhoya vRttAMta kahI dekhADyo. e sAMbhaLIne jvalanaprabha nAga saMbhramamAM ubho yaha avadhijJAnathI jANI kothI ghUMghato sagarasRta samIpe AvIne bolyo- aho ! tame daMDaratnavaDe A zuM pRthvIne vidArI amArAM bhavanone upadrava karavA mAMDyo che ? Atame vagara vicArye sAhasa AdaryuM che. kahela che ke Acharya Shri Kailassagarsuri Gyanmandir appavahAe nRNaM / hor3a balaM uttaNANa bhuvarNami / NiyapakkhabaleNaM civiya / paDar3a payaMgo paIvaMmi // 1 // tato nAgarAjopazamananimittaM janhunA bhaNitaM bho nAgarAja ! kuru prasAdaM, upasaMhara krodhasaMbharaM, kSamasvAsmadaparAdhamekaM, nAsmAbhirbhavatAmupadravanimittametatkRtaM, kiMtvaSTApadacaityarakSArthameSA parikhA kRtA, na punarevaM kariSyAmaH tata upazAMtakopo jvalanaprabhaH svasthAnaM gataH jandukumAreNa bhrAtRRNAM pura evaM bhaNitaM, eSA parikhA durladhyApi jalavirahitA na zobhate, tata imAM nIreNa pUrayAmaH tato daMDaratnena gaMgA bhitvA janhunA jalamAnItaM bhRtA ca parikhA, tajjalaM nAgabhavaneSu prAptaM. jalapravAhasaMtrastaM nAganAginIprakaramitastataH praNazyataM prekSya pradattAvadhijJAnopayogaH kopAnalajvAlAmAlAkulo jvalanaprabha evamaciMtayat, yadaho ! eteSAM janhukumArAdInAM mahApApAnAM mayaikavAramaparAdhaH kSAMtaH, punaradhikataramupadravaH kRtaH, tato darzayAmyeSAmavinayaphalaM. iti dhyAtvA jvalanaprabheNa tadvadhArthI nayanaviSA mahAphaNinaH preSitAH, taiH parikhAjalAMtarnirgatya nayanaiste kumArAH pralokitAH, bhamarAzIbhUtAzca sarve'pi sagarasutAH tathAbhUtAMstAna vIkSya sainye hAhAravo jAtaH, maMtriNoktamete tu tIrtharakSAM kurvato'vazyabhAvitaye mAmavasthAM prAptAH sadgatAveva gatA bhaviSyatIti kiM zocyate ? atastvaritamitaH prayANaM kriyate, gamyate ca mahArAjacakrisamIpaM. For Private and Personal Use Only bhASAMtara adhya018 // 968 // Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhASAMtara gentina adhya0 uttarAdhya ____ A bhuvanamA utavaLIyAmonuM baLa varUte Atmavadhane mATeja thai paDe che. pataMga potAnI pAMkhonA baLavaDeja padIpamA praveza kare | che'-AvA nAganA vacana sAMbhaLI nAgarAjane zAMta karavA mATe janhukumAre kaI ke-he nAgarAja! Apa prasanna thai krodhane zamAvo; yana sUtra 1301 amAro eka aparAdha kSamA karo. ame A kaMi Apane upadrava karavA karelu nathI kiMtu aSTApadanAM caityonA rakSaNArtha A parikhA // 969 // E (khAi) karI. have pharI ame ema karIzu nahi. A sAMaLI jeno kopa upazAMta thayo che evo e jvalabha nAgarAja potAne sthAne | gayo, janhukumAre potAnA bhAio AgaLa ema kA ke-'A khAi joke durladhyakoithI oLaMgI na zakAya tevI-che to paNa pANI vinA na zobhe, mATe e khAine pANIthI bharI daie tadanaMtara daMDaratna batI gaMgAne bhedI janhukumAre jaLa lAvI khAine bharI dIdhI gaMgAno pravAha to khAi bharAtAM uparathI vahIne nAgabhavane pahoMcyo. jaLa pravAhathI trAsa pAmI nAga nAginI samudAya Ama tema Joi bhAga nAza karavA lAgyo te joine pAcho jvalanaprabhanAgarAja avadhijJAnanA upayogathI janhukumArAdikanuM kRtya jANI koSAgninI nALAothI gherAyelo-'are A janhukumArAdika mahApApIono ekavAra aparAdha meM kSamA karyo chatAM pharIvAra adhikatara upadrava teoe koM? have to mAre teonA avinayana phaLa teone dekhADarbuja joie' Ama vicArI jvalanapama nAgarAje teonA vadhane mATe netramA jene viSa rahelaM chai evA keTalAeka mahAnAgo mokalyA. te nAgoe e khAinA jaLanI aMdaranA mArge tyAM jaha | bahAra nIkaLI e badhA kumArone netrothI joyA ke sarve kumAro viSAgniIthI baLIne rAkhanA DhagalA thai gayA. sarva kumArone bhasmIREL bhUta thayelA joine sainyamAM hAhAkAra thai rahyo. maMtrie kahyu-A badhA to tirtharakSA karatAM avazya bhAvIne lIdhe A avasthAne pAmyA, paNa te sarva sadgatineja pAmyA haze tethI teono zoka zuM karavo ? mATe have to ahIMthI turata prayANa karavU ane mahArAja A For Private and Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir DE cakrInI samIpe jarbu ucita che. uttarAdhya-36 sarvasainyena maMtrivacanamaMgIkRtaM, tatastvaritaprayANakaraNena kramAtmAptaM svapurasamIpe. tataH sAmaMtAmAtyAdibhirevaM bhASAMtara yana sUtram vicAritaM samastaputravadhodaMtaH kathaM cakriNo vaktuM pAryate ? te sarve dagdhAH, kyaM cAkSatAMgA: samAyAtA etadapi prakrAma DEadhya018 // 970 // trapAkaraM. tataH sarve'pi vayaM pravizAmo'gnI. evaM vicArayatAM teSAM puraH samAyAta eko dvijaH tenedamuktaM, bho vIrAH! // 970 // kimedhamAkulIbhUtAH ? muMcata viSAdaM, yataH maMsAre na kiMcitsukha, duHkhamatyaMtamadbhutamasti. bhaNitaM ca sarva sainye maMtrItuM vacana svIkArI tyAMcI tarata prayANa karI krame karI potAnA nagaranI samIpe AvI pahoMcyA. tyAre sAmaMta tathA amAtya Adika bheLA maLI vicAryu ke-'samasta putranA vadhano vRttAMta cakrInI AgaLa kema kahI zakAya?' te sarve baLI muA ane ApaNe AbAda zarIravALA pAchA AvyA; e paNa ApaNane zaramAvanAruM che tethI ApaNe sarve agnimAM praveza karIe.' Ama jyAM vicAra kare che teTalAmA eka brAhmaNa AgaLa AvIne polyo ke-'he vIro! Ama Akula kema thAo cho ? kheda choTI yo: kAraNake A saMsAramA eva' adbhuta sukha ke duHkha kaMi cheja nahiM kayuche ke kAlami aNAie / jIvANaM vivihakammavasagANaM // taM natthi saMvihANaM / jaM saMsAre na saMbhava // 1 // ahaM sagaracakriNaH putravadhavyatikaraM kathayiSyAmi. sAmaMtAdibhistadvacaH pratipannaM. tataH sa dijo mRtaM bAlakaM kare dhRtvA maSTo'smIti vadan sagaracakrigrahadvAre gataH, cakriNA tasya vilApazabdaH zrutaH. cakriNA sa dvija AkAritaH, kena muSTossIti cakriNA pRSTaH sa pAha, deva ! eka eva me sutaH sarpaNa daSTo mRtaH, etad duHkhenAhaM vilapAmIti, he karuNAsAgara! Wondean For Private and Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |YER BEbhASAMtara tvamenaM jIvaya ? asminnavamare matra maMtrisAmaMtA prAptAH, cakriNaM praNamya copaviSTA, sadAnI cakriNA rAjavaidhamAkAryava- 152 uttara.dhya mukta, enaM nirviSaM kuru? vaiyena tu cakrisutamaraNaM zrutavatoMktaM, rAjan ! yasmin kule ko'pi na mRtastaskulAGkasma yayeSa yana sUtram | Anayati tadainamahaM jIvayAmi... adhya018 // 971|| ."A anaMtakALamA vividha karmane vasaMgata thayelA jIvone ebu kai paNa saMvidhAna (banAva) nathI ke je saMsArayAM.na saMbhave." 971 // mATe tameM muMjhAbho mAM hu~ sagaracakrIne putravadhano vRttAMta kahI AvIza; sAmaMtAdike A vacama mAnya kayu. te pachI te brAhmaNa eka muelA cALakane hAthamA lai 'hAya re huM muTTho' Ama pokAra karato sagara cakrInA gRhadvAra AgaLa gayo. cakrIye brAhmaNanA vilApa zabdo sAMbhaLIne tene potA pAse bolAvyo ane 'keNe tAruM muSTa coyu=? Ama pUcyu. tyAre prAhmaNa bolyo ke-'he deva ! A mArA ekanA eka putrane sarSa Dasyo ane marI gayo, A duHkhathI hu~ vilApa karuM I.he karuNAsAgara ! tame Ane jIvato karo.' Aja avasare tyAM maMtrI sAmaMta vagere AvyA ane cakrIne praNAma karIne beThA, A TANe cakrIye rAjavaidyane bolAvIne kA ke-'A bAlakane nirviSa karo.' vaidhe prathamathI cakrimA punonA maraNa khabara jANyA hatA tethI kaI ke-'he rAjan ! jenA kuLmAM koi paNa | mubhI na hoya tenA kuLathI jo A brAhmaNa bhasma lai Ave to A bALaka ne jIvato karI dauM.' dvijena gRhe gRhe praznapUrvakaM bhasma mAgita. gRhamanuSyAH svamAtRpitRbhrAtRduhitRpramukhakuTuMyamaraNAnyAcakhyuH. dvija cakrisamIpe samAgatyovAca, nAsti vaidyopadiSTatAdRzabhasmopalabdhiA, sarvagRhe kuTuMbamanuSyamaraNasadbhAvAt . cakriNoktaM Tell yadyevaM tatki svaputraM zocasi? sarva sAdhAraNamidaM maraNaM. uktaM ca-kiM asthi koi bhuvaNe / jassa jAyAI neva yAyAI / / For Private and Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir JE ICE niyakammapariNaIe / jammamaraNAI saMsAre // 1 // tato bho brAhmaNa! mA mada? zokaM muMca ? AtmahitaM kArya citaya? 30 uttarAdhya-36 yAvatvamapyevaM mRtyusiMhena na kavalIkriyase. vipreNa bhaNitaM, deva ! ahamapi jAnAmyevaM, paraM putramaMtareNa saMprati meM bhASAMtara yana sUtra kulakSayaH, tenAhamatIvaduHkhitaH, tvaM tu duHkhitAnAthavatsalo'pratihatapratApazcAsi, tato me dehi putrajIvitadAnena manu- adhya018 // 972 // vyabhikSA ? cakriNA bhaNitaM bhadra ! idamazakyapratikAraM. uktaM ca // 972 // brAhmaNa ghare ghara pUchI vaLyo ane bhasma mAgyu paNa koi ghara mA, bApa, bhAi, bena, dIkarI vagere kuTuMbIjananA maraNa vinAnu kyAthI maLe ? tethI cakrI samIpe AvI brAhmaNa bolyo ke-vaidye kA tevU bhasma kyAMyathI maLI zake tema nathI. sarva kuTuMbomAM manupyonA maraNa thayelA che. cakrIe kahyu ke-jo ema che to pachI potAnA putrano zoka zA mATe kare che ? A maraNa to sarva sAdhAraNa che. kA che ke-"A bhuvanane viSaye koi ebuM che ke je janmyuche paNa gayu nathI ? A saMsAramA potapotAnA karmanA pariNAme janma maraNa thayAja kare che 1" mATe he brahmaNa! rudana karo mA, zoka karavo mUkI gho, AtmAnu hita thAya evaM kArya vicAro, jyAM madhI tamane potAne mRtyu siMhe koLIyo nathI ko. brAhmaNe kaDyu-deva ! huM paNa ema jANu cha paNa putra vinA A TANe mAro BEN kuLa kSaya thavA beTho ke tethI huM atyaMta duHkhita hUM. tame to duHkhita tathA anAtha pati vatsala bhAvavALA cho temaja apratihata pratApacALA cho tethI A mArA putrane jIvitadAna ApI mane manuSya bhikSA Apo. cakrIye kayu ke-he bhadra! Ano pratikAra azakya che. kayu cha ke sIyaMti savvasacAI / ettha na kammaMti maMta taMtAI / kadiThThapaharagaMsi / vihipi kiM porusaM kuNaI ||shaa tataH parityajya zokaM kuru paralokahitaM ? mUkhaM eva hRte naSTe mRte karoti zokaM. vipreNa bhaNitaM mahArAja! satyametat, na For Private and Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhASAMtara adhya0 // 973 // uttarAdhya-du kAryo'tra janakena zokaH, tatastvamapi mA kArSIH zoka, asaMbhAvanIyaM bhavataH zokakAraNaM jAtaM. saMbhrAtena cakrigA yana sUtram pRSTaM bho vipra! kIdRzaM mama zokakAraNa jAtaM! vipreNa bhaNitaM deva! tava SaSTisahasrAH putrAH kAlaM gatAH. idaM zrutvA RE| cakrI vajrapahArAhata iva naSTacetanaH siMhAsanAnipatito mUrchinaH, sevakairUpacarinazca. mU vasAne ca zokAturamanA // 973 // IJ6// muktakalakaMThena saroda, evaM vilApAMzca cakAra, hA putrAH! hA hRdayadayitAH! hA baMdhuvallabhAH! hA zubhasvabhAva! hA vinItAH! hA sakalaguNanidhayaH kathaM mAmanAthaM muktvA yUyaM gatAH? yuSmadvirahAttasya mama darzanaM dadata? hA nideya | pApa vidhe! ekapadenaiva sarvAstAna bAlakAn saMharatastava kiM pUrNa jAtaM? hA niSThurahRdaya! anayatamaraNasaMtaptaM svaM kiM na satakhaMDaM bhavasi ? evaM vilapamAnazcakrI tena vipreNa bhaNitaH mahArAja ! svaM mama saMpatyevamupadiSTavAn , svayaM | ca kathaM zokaM gacchasIti ? uktaMca. "sarva prANIo sIdAya che emAM maMtra taMtra vigere kaMI kAma AvatA nathI adRSTane AdhIna padArthamA vidhi paNa zuM pauruSa parAkrama karekarI zake ? 1" mATe zokano parityAga karIne kaMi paralokahita karo. kaMi vastu koi harI jAya, naSTa thAya athavA kI marI jAya tyAre mUrkha hoya teja zoka kare, AvAM cakrInAM vacana sAMbhaLI brAhmaNa bolyo ke-'he mahArAja! Ape kA te satya che Ama pitAye zoka naja karavo joie. mATe tame paNa zoka na karazo. namane paNa nahiM dhAreluM zokanuM kAraNa yayuM che. saMbhrAMta thai cakrIye pucyu-'he viSa! mane zuM zokanuM kAraNa banyu ke ? brAhmaNe kayu-deva! tamArA sATha hajAra putro kAladharmane pAmyA che' Alu sAMbhaLatAM to cakrI jANe vacaprahArathI haNAyA hoya tema naSTa cetana thai siMhAsana uparathI mUrchA khAi paDI gayA, sevakoye upacAra For Private and Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kubatirth.org uttarAdhyayana sUtram 58 // 974|| karavAthI mUrchA utarI eTale zokAtura mana thai mukta kaMThe rovA lAgyA. 'hA putro! hA hRdaya priya ! baMdhuvallabha ! zubhasvabhAvavALA! hA vinIta ! hA sakalaguNanidhAnarUpa putro ! mane anAtha karI choDAne tame kema gayA ? tamArA virahathI pIDita evA mane darzana dIyo, TRE bhASAMtara are nirdaya pApa vidhe ! ekadama badhA bALakono saMhAra karIne tAruM zuM pUru thavAnuM hatu ? he niSThura hRdaya ! asahya putramaraNanA Mac adhya018 saMtApathI tArA seMkaDo kaTakA kema nathI thai jatA ?' Ama vilApa karatA cakrone brAhmaNe kayu ke-'mahArAja ! hamaNAja tame mane | // 974 // upadeza detA hatA ane tame pote Ama zokavaza kema thAo cho ? kA ke paravasaNami suheNaM / saMsArAsArattaM kahai loo // NiyabaMdhujaNaviNAse / savvassavi calai dhIrattaM // 1 // ekaputrasyApi maraNaM dussahaM, kiM punaH SaSTisahasraputrANAM ? tathApi satpuruSA vyasanaM sahate, pRthivyeva vajranipAtaM sahate, nApara iti. ato'valaMbasva sudhIratvaM? alamatra vilapitena. yata uktaM-soyaMtANaM vi no tANaM / kammabaMdho u kevlo|| to paMDiyA na soyaMti / jANatA.bhavarUvayaM // 1 // evamAdivacanavinyAsaivipreNa svasthI kRto rAjA, bhaNitAca tenaiva sAmaMtamaMtriNaH, vadaMtu yathAvRttaM SaSTisahasraputramaraNavyatikaraM. tairuktaH sakalo'pi tavyatikaraH, pradhAnapurUSaiH sarvairapi rAjA dhIratAM nItaH, ucitakRtyaM kRtavAn . "pArakAnA vyasanandaHkha prasaMge saMsAranI asAratA sarva loka sukhethI kahe he paNa jyAre nijavandhujanano vinAza thAya tyAre sana dhIratva calita thai jAya che. 1" eka putranuM maraNa duHsaha thAya to pachI sATha hajAra putronuM to kaheja zuM ? tathApi tatpuruSo duHkhone sahana kare che. vajranipAtanA AMcakAne pRthivIja sahI zake apara sahana na karI zake mATe dhIratvane avalaMbI For Private and Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarAdhyapana sUtram // 975 / / www.kobatirth.org have vilApa karavAnuM rahevA dyo. kA che ke zokathI kaI trANa-rakSaNa nayI maLa pratyuta kevaLa karmabandha thAya che tethI bhavasA ranuM svarUpa jANanArA paMDita puruSo zoka karatAja nathI. 1' AvAM vacano saMbhaLAvIne ebrAhmaNe rAjAne jarA svastha karI maMtrione gar maraNano banyo hoya tetro tamAma vRttAMta rAjAne kahI saMbhaLAvo, te maMtribhoe jyAre saghaLo vRttAMta kI saMbhAvya ane pradhAnAdika puruSoe rAjAne dhIratA ApI eTale rAjAe saghaLaM ucita kRtya ka. Acharya Shri Kailassagarsuri Gyanmandir atrAMtare'STApadAsannavAsino janAH praNataziraskAzcakriNo evaM kathayaMti, yathA deva! yo yuSmadIyasutairaSTApadarakSagaMgApavAha AnItaH, sa AsannannAmanagarANyupadravati, taM bhavAnnivArayatu devaH anyasya kasyApi tannivAraNazatirnAstIti cakriNA svapautro bhagIrathirbhaNitaH, vatsa ! nAgarAjamanujJApya daMDaratnena gaMgApravAhaM naya samudra ? tato bhaSTApadmataH, aSTamabhaktena nAgarAja ArAdhitaH samAgato bhagati, kiM te saMvAdayAmi ? praNAmapUrva bhagIrathanA bhaNitaM tava prasAdenAmuM gaMgApravAhamudadhiM nayami, aSTApadAsannalokAnAM mahAnupadravo'stIti. nAgarAjena bhaNitaM vigatabhayastvaM kuru svasamIhitaM ? nivArayiSyAmyahaM bharatanivAsino nAgAn iti bhaNitvA nAgarAjaH svasthAnaM gataH. bhagIrathinApi kRtA nAgAnAM balikusumAdibhiH pUjA, tatprabhRti loko nAgavaliM karoti. bhagIrathaDena gaMgApravAhamAkarSan bhaMjaMzca bahUn sthalazailapravAhAn prAptaH pUrvasamudraM tatrAvatAritA gaMgA, tatra nAgAnAM balipUjA vihitA, yatra gaMgA sAgare pravAhitA, tatra gaMgAsAgaratIrthaM jAtaM. gaMgA janhunA'nIteti jAhnavI, bhagIrathinA nIteti bhAgIrathI. bhagIrathastadA militairnAgaiH pUjito gato'yodhyAM pUjitazcakriNA tuSTena sthApitaH svarAjye. sagaracakrava For Private and Personal Use Only bhASAMtara adhya018 // 975 // Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhyayana sUtram // 976 // bhASAMtara adhya018 // 976 // lqd qmn bnqly flft l nh l nnllnnllthlth@ tinA zrIajitanAthasamIpe dIkSA gRhItA, krameNa ca karmakSayaM kRtvA sagaraH siddhaH. ___A arasAmAja aSTApada samIpe rahenArA janoe AvI cakrAne praNAma karo kA ke-'deva! ApanA putroe aSTApadanI rakSA karavA mATe gaMgAco je pravAha ANyo che te najadIkanA gAma nagara vigeremAM upadrava kare che, te Apa nivAro. e nivAravAmAM bIjA koinI zakti nathI. A bakhate cakrIe potAnA pautra bhagIrathane kA ke-'vatsa nAgarAjanI anujJA lai daMDaratnavaDe gaMgAnA pravAhane samudramA lai jAo. te pachI e bhagIratha aSTApada samIpe gayA. abhakta (bata)baDe nAgarAja ArAdhyA. tyAre nAgarAja pratyakSa AvIne bolyA ke-'kaho | tamAre mATe karavAnache ? tyAre praNAma karI bhagIrathe kahyu ke-tamArA prasAdathI hu~ A gaMgApavAhane samudre lai jAuM. aSTApada pAsenAM lokone mahAna upadrava thAya che. nAgarAje kayu-nirbhaya thaine tame je dhAryu hoya te sukhethI karo. bharatanivAsI nAgone hu~ nivArIza,' ATalaM bolIne nAgarAja svasthAne gayA. rAjA bhagIrathe paNa nAgone balipuSpAdikavaDe pUjI prasanna karyA, tyArathI loko nAga bali vagere kare che. bhagIratha paNa daMDavaDe gaMgApravAhane AkarSI bace AvatA ghaNA sthala zailapavAhone bhAMgato pUrvasamudrane pahoMcyo. tyAM gaMgAne utAryA ane tyAM paNa nAgonI balipUjA karI. je ThekANe gaMgA sAgaramA pravAhita thayA te gaMgAsAgaratIrtha kahevANu. gaMgAne janhu lAvyo tethI jAnhavI kahevANA ane bhagIraye samudramA meLavyAM tethI bhAgIrathi kahevANA. bhagIrathi paNa tyAM maLelA nAgoe pUjita thai pote ayodhyA gayA. cakrIe prasanna thai sanmAnIne bhagIrathIne potAnA rAjya upara sthApita karyA ane sagaracakravartIe pote ajItanAthanI samIpe jai dIkSA gRhaNa karI, krame krame karma kSaya karI sagara siddha thayA. anyadA bhagIrathinA rAjJA kazcidatizayajJAnI pRSTaH, bhagavan ! kiM kAraNaM ? yajanhupramukhAH SaSTisahasrA bhrAtaraH For Private and Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbabirth.org Acharya Shri Kailassagersuri Gyanmandir JE bhASAMtara BE adhya018 // 977 // uttarAdhya- samakAlaM maraNaM prAptAH? jJAninA bhaNitaM, mahArAja! ekadA mahAna saMghazcaityavaMdanArtha sammetaparvate prasthitaH, yana sUtram araNyamullaMghyAtimagrAma prAptaH, tannivAminA sarveNAnAryajanenAtyaMtamupadruno durvacanena vastrAnadhanaharaNAdinA ca, tatpa // 977|| tyayaM nagrAmavAsilokairazubhaM karma baddhaM. tadAnImekena prakRtibhadrakeNa kuMbhakAreNoktaM, mopadravatema tIrthayAtrAgataM janaM, itarasyApi niraparAdhastha pariklezanaM mahApApasya heturbhavati, kiMpunaretasya dhArmikajanasya ? yato yadyetasya saMghasya svAgatapatipattiM kartuM na zaktAstadopadravaM tu rakSateti bhaNitvA kuMbhakAreNa nivAritaH sa grAmajanaH saMcastato gataH. anyadA tagrAmanivAsinaikena nareNa rAjasanniveze caurya kRtaM. tato rAjaniyuktaH puruSaiH sa grAmo dvArapidhAnapUrvakaM jvAlitaH. tadA sa kuMbhakAra: sAdhupramidhyA tato niSkAsito'nyasmin grAme gataH tatra SaSTimahara janA dagdhAH, utpannA virATaviSayeMtimagrAme kodravitvena. tAH krodravya ekatra puMjIbhUtAH sthitAH saMti. tavaMkaH karI samAyAtaH taccaraNena tAH sarvA api marditAH. tato mRtAste nAnAvidhAsu duHkhAcurAsu yoniSu suciraM paribhramyAnaMtarabhace kiMcicchubhakA~ga jya sagaracakrisutatvenotpannAH, SaSTisahasrapramANA api te tatkarmazeSavazena tAdRzaM maraNavyasanaM prAptAH so'pi | kuMbhakArastadA svAyuHkSaye mRtvA ekasmin sanniveSe dhanasamRddho vaNigjAtaH, tatra kRtasukRto mRtvA narapatiH saMjAta:. 3 natra zubhAnubandhena zubhakarmodayena pratipanno muAnadharmaH. zuddhaM ca paripAlya tato mRtvA suralokaM gataH, nataicyutastvaM JEIL janhusuto jAtaH. idaM bhagIrathiH zrutvA saMvegamupAgatastamatizyajJAninaM natvA gataH svabhavanaM. idaM ca bhagIrathipRcchA saMvidhAnakaM prasaMgata ukta. iti sagaradRSTAMtaH. 2. // 35 // For Private and Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarAdhya - yana sUtram // 978 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir eka vakhate bhagIrathIye eka atizaya jJAnIne pUchayu ke 'he bhagavana ! A janhupramukha sATha hajAra bhAio ekaja kALe maraNa pAmyA tenuM kAraNa zuM haze ?' tyAre te jJAnIe kachu' ke 'mahArAja ! eka samaye mahoTo saMgha caityavaMdanArthe saMmetaparvata bhaNI cAlyo, araNya oLaMgIne chele gAme pahoMcyo. te gAmamAM rahenArA sarva anArya jAti janoe atyaMta kaneDyo, durvacano kalA ane basna dhana tathA annAdika tamAma vastu harI gayA. Ama karIne e gAmavAsI lokoe azubha karma bAMdhyu. A vakhate eka bhadra prakRtivALA kuMbhAre ka ke A tIrthayAtrA jatA janone upadrava mA karo. anya koi niraparAdha janane duHkha devuM e mahA pApanu nimitta thAya to AvA dhArmika janAMne kleza kema devAya ? kadAca tame A saMgha svAgata athavA teonI khAtara baradAzta na karI zako to kaMDa nahiM paNa teone upadrava bandha rAkho = ( ma karo) Ama boLIne te kuMbhAre sarve grAma janane nivAryA, eTale saMgha to gayo. eka bahate emanyu ke e gAmamA rahenArA eka manuSye rAjAnA mahelamAM corI karI tyAre rAjaniyukta janoye e gAma daravAjA bandha karIne saLagAyuM te vakhte pelo kuMbhAra sArA mANasa tarIke prasiddha hato tethI tene kADhI melyo te bIje gAma jato rahyo, A bakhate e gAmamAM sATha hajAra manuSyo dagdha thayA te vadhA virATa dezamAM cheDe AvelA gAmamAM kodrava (dhAnya) rUpe utpanna thayA. e kodrava eka sthaLe DhagalArUpe paDela hatA tyAM eka hAthI Avyo tenA caraNavaDe badhAya kodrava marddita yaha mRta thayA te nAnA prakAranI bahu duHkhacALI yoniomAM ghaNaka kALa sUdhI paribhramaNa karI anaMtara bhavamAM kaMDa sukRta karma upArjana karI A bhavamAM sagaracakrInA putrarUpe utpanna thayA. sATha hajAra saMkhyAnA pramANavALA paNa te sarve kaMi karmazeSane vaza thatAM tevA maraNavyasanane pAmyA pelo kuMbhAra paNa tenuM AyuH kSINa thatAM marIne koi eka pradezamAM dhana samRddha vaNik avataryo. tyAM sukRta karI marIne rAjA thayo tyAM paNa pAchaLanA zubha For Private and Personal Use Only lfnn lns bhASAMtara adhya018 // 978 // Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaltirth.org Acharya Shri Kailassagarsuri Gyanmandie anubandhane lIdhe zubha karmano udaya thatAM munidharma svIkAryoM zuddha AcAra pAlA maraNa pAmIne suraloke gayo. tyAMthI cyuta thaine uttarAdhya tuM janhuno putra bhagIrathi thayo cho. A sAMbhaLIne bhagIrathi rAmA saMvegane pAmyA ame e atizaya jJAnIne praNAma karI potAne bhavane BE bhASAMtara yana sUtram gayA. A bhagIrathine prazna tathA uttararUpa saMvidhAnaka prasaMgathI kA A pramANe sagara dRSTAMta nirUpaNa karavAmAM Avyu'. 35 JE adhya018 // 979 // caittA bhAraha vAsa / cakkavaTTI mahadie / paJcajamAbhuvagao / maghavaM nAma mahAyaso // 36 // // 979 // HEL [cAttA0] bhAratavarSane tyajIne mahoTI RddhivALo mahAyazasvI maghavA nAmanA cakravattIM pravajyA pAmyA. 36 vyA0-punarmaghavanAmA tRtIyacakravartI bhArataM kSetraM tyaktvA pravrajyA dIkSAmabhyagatazcAritraM prAptaH kIdRzo maghavA? mahardikazcaturdazaratnanavanidhAnadhArako vaikriyaddhidhArI vA. punaH kIdRzaH ? mahAyazA vistIrNakItiH // 36 / / maghavA nAmanA zrIjA cakravartI bhArata kSetrano tyAga karIne pratrajyA-dIkSAne abhyugata thayA arthAt cAritrane prApta thayA. kevA maghavA ? maharddhika-caturdazaratna tathA navanidhAnanA dhAraka, athavA vaikriya RddhidhArI tathA mahAyazA=vistIrNa kIrtimAn. 36 atra bhaghavAkhyasya cakriNo dRSTAMta:ihaiva bharatakSetre zrAvastyA nagaryA samudravijayasya rAjJo bhadrAdevyAH kukSau caturdazamahAsvapnasacito maghavanAmA cakrI samutpannaH sa ca yauvanastho janakena vitIrNarAjyaH krameNa prasAdhitabharatakSetrastRtIyazcakravartI jAtaH. suciraM rAjyamanubhavatastasthAnyadA bhavaviraktatA jAtA. sa evaM bhAvayituM pravRttaH, ye'tra pratibaMdhahetavo ramaNIyAH padArthAste'sthirA, uktaM ca-hiyaicchiyA u dArA / suA viNIyA maNoramA bhogA // viulA lacchI deho / nirAmaoM For Private and Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie bhASAMtara adhya018 // 980 // dIhajIvittaM // 1 // bhavapaDibaMdhanimittaM / egAivatthu na varaM sabaMpi // kahavayadiNAvamANe / sumiNobhoguvya na hi uttarAdhya kiMci // 2 // tato'haM dharmakarmaNyudyama karomi, dharma eva bhavAMtarAnugAmI. evamAdikaM paribhAvya putranihitarAjyo maghavA yana sUtram | cakrI prabajitaH. kAlakrameNa vividhatapazcarena kAlaM kRtvA sanatkumAre kalpe gataH. iti maghavadRSTAMtaH. // 980 // atre maghavAkhya cakrIna dRSTAMta kahevAya cha:-A bharata kSetramAMja zrAvasti nagarImA samudravijaya nAmanA rAjAne bhadrAdevI | nAmanI rANInI kUkhe caturdaza mahAsvamamUcita maghava nAme cakrI janmyA. te jyAre yuvAvasthAne prApta thayA tyAre pitAe tene rAjya sopyu ane kramekarI bharatakSetranu prasAdhana karI cakravartI banyA. lAMbA samaya paryaMta rAjya mukhAnubhava karatAM eka bakhate tene bhava-saMsArathI viraktatA upajI. tenA manamA ema lAgavA mAMDyu ke-ahIM pratibaMdha hetubhUta ramaNIya padArthoM che te badhAya asthira che. koche ke-'manavAMchita strIyo, vinayavAna putro, managamatA bhogo, vipula lakSmI, nirAmayambhIroga deha tathA dIrgha jIvita 1, A saghallu bhava matibandhana nimitta hetubhUta che. e sarve paNa zreSTha nathI, kedalAka divasone aMte svamanA bhoga jevU kazuMi nathI, 2, mATe hu~ dharmakarmamA udyama karUM, kemake bhavAMtaramA dharmaja pAchaLa AvavAno che. AtrA AvA vicAra karI putrane rAna sauMpI maghavA cakrI prabajita thayA. kAla krame vividha tapa AcarI mRta thaine sanatkumArakalpamAM deva thayA. 36 iti maghava dRSTAMtaH / / saNaMkumAro maNussiMdo / cakkavaTTI mahadie // puttaM rajje ThaviuttANaM / sovirAyA tavaM care // 37 // Sal [saNakumAro0] manuSyendra, mahoTI RddhivALo, sanatkumAra cakravartI, putrane rAjya para sthApIne te rAjApa paNa tapa Acayu. 37 vyA0--punaH sanatkumAro manuSyeMdrazcaturthacakrI, so'pi tapazcAritraM samAcaredityarthaH kiM kRtvA ? putra rAjye AdSUNDER For Private and Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie REL sthApayitvA. saca kIdRzaH 1 mahardikaH // 37 // uttarAdhya vaLI sanatkumAra manuSyendra, caturtha cakravarti yayA teNe paNa tapaH cAritranu AcaraNa kayu. kema karIne ? putrane rAjya upara yana sUtram sthApIne. te kevA mahardika mahoTI RddhivALA. // 37 // // 981 // atra sanaskumAra dRSTAMta:astyatra bharata kSetre kurujaMgalajana pade hastinAgapuraM nAma nagaraM. tatrAzvaseno nAma rAjA. tasya bharyA sahadevInAnI. tayoH putrazcaturdazasvapnasUcitazcaturthazcakravartI sanatkumAge nAmA. tasya sUrikAliMdItanayena mahendrasiMhena paramamitreNa samaM kalAcAryasamIpe sarvakalAbhyAso jAtaH sanatkumAro yauvanamanuprAptaH. anyadA vasaMtasamaye'nekarAjaputrana| garalokasahitaH sanatkumAraH krIDArthamudyAne gataH tatrAzcakrIDAM kartu sarve kumArA azvArUDhAH svaM svamazvaM khelayaMti. | sanatkumAro'pi jaladhikallolAbhidhAnaM turaMgamArUDhaH mamakAlaM sarvaiH kumAraH saha. tato viparItazikSitena kumArAzcana tathA gatiH kRtA, yathA'parakumArAzvAH prAk patitAH, sa kumArAzvastvadRzyIbhUtaH. jJAtavRttAno gajA maparikarastatpRSTe calitaH.asminnavamare pracaMDavAyuvAtuM lagnaH, tena turaMgapadamArgo bhagnaH mahendrasiMho rAjAjJA mArgayitvonmArgeNaiva kumAramArgaNAya lagnaH, praviSTo bhISaNAM mahATavI. tatra bhramatastasya varSamekamatikrAMtaM. ekasmin divase gataH stokaM bhUmibhAMgaM yAvata, tAvadekaM mahatsaro dRSTavAn , tatra kamalaparimalamAghAtavAn . zrutavAMzca madhuragInaveNuravaM, yAvanmahendrasiMho'gre gacchati, tAvattaruNIgaNamadhyasaMsthitaM sanatkumAraM dRSTavAn . vismatamanA mahendrasiMhazciMtayati, kiM mayaiSa bhASAMtara adhya018 | // 981 // eanwr For Private and Personal Use Only M Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhya bhASAMtara adhya018 yana sUtram // 982 // // 982 // | vibhramo dRzyate ? kiM vA satya evAyaM sanatkumAraH ? yAvadevaM ciMtayanmahendrasiMhastiSTati tAvatpaThinamidaM caMdinA jaya AsaseNa nahayala-mayaMka kurubhuvaNalaggaNe khaMbha // jaya tihubhaNanAha saNa-kumAra jaya laddhamAhappa // 1 // tato mahendrasiMhaH sanatkumAro'yamiti nizcitavana . atre sanatkumAranuM dRSTAMta kahe che:-A bharata kSetramA kurujAMgala dezane viSaye hastinAgapura nAmarnu nagara che, temAM azvasena nAme rAjA hato. tenI sahadevI nAme bhAryA hatI, A beyano putra caturdazasvapnamucita cakravartI cotho sanatkumAra nAmano thayo, A | sanatkumAre mUrikAlindInA putra mahendrasiMha nAmanA paramamitranI sAye kalAcArya samIpe sakala kalAbhono abhyAsa karyo. samaya pItatAM sanatkumAra yuvAvasthAne prApta thayo. eka samaye vasaMtaRtumA aneka rAja putro nayA nagara lokone sAthe lai sanatkumAra krIDA karavAne udyAnamAM gayA tyA azvakrIDA karavA sarve kumAro ghoDesvAra thai pota potAnA ghoDAne khelAvavA lAgyA. sanatkumAra paNa jaladhikallola nAmanA potAnA ghoDA upara caDhI sarva kumAronI sAthe doDAvatA hatA teTalAmA viparIta zikSA pAmelA kumAranA ghoDAye evI gati lodhI ke apara kumaronA ghoDA AgaLa paDyA rahyA ane kumArano ghoDo to adRzya thai gayo. rAjAne khabara thayA tyAre potAnA parikara sahita tenI pAchaLa cAlyA. A TANe pracaMDa vAyu vAvA lAgyo tethI ghoDano mArga bhagna thayo tyAre sAthe AvelA mahendrasiM rAjAnI AjJA mAgI ADadhaDa mArge kumAranI zodha karato bhayaMkara mahATavImAM peTho, temAM bhaTakatAM tene eka varSa vItyu. eka divase jyAM thoDoka bhUmibhAga jAya che tyAM to eka mahodaM sarovara dIrcha, tyAM teNe kamalono parimala sUMghyo tathA veNunAdayuta madhura gIta sAMbhaLyU. jyAM mahendrasiMha AgaLa vadhe che tyAMto paNanA ToLAnA madhyamAM AvelA sanatkumArane joyo. manamA For Private and Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarAbhyayana sUtram // 983 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vismaya pAmI maheMdrasiMha vicAra karavA lAgyo ke-'bhuM Ate kai hu vibhrama jou hUM ? ke Ate satya sanatkumAra che ? jyAM Ama madrasiMha ciMtana kare che teTalAmAM to eka baMdijane gavAtI - 'azvasena rUSI nabhastalanA mRgAMka caMdra ! kuruvaMzarUpI bhuvanamAM lAgelA staMbha ! tribhuvananAtha ! labdha ke mAhAtmya jeNe evA he kumAra ! tame jaya pamo jaya pAmo 1' A stuti sAMbhaLI te upasthI A sanatkumAra che evo nizcaya thayo. atha prakAmaM pramuditamana! mahendrasihaH sanatkumAreNa dUrAdAgacchan dRSTaH manatkumAro'pyutthAyAbhimukhamAyayau. mahendrasiMhaH sanatkumArapAdayoH patitaH sanatkumAreNa samutthApito gADhamAliMgitazca dvAvapi pramudinamanaskau vidyA| gharadattAne upaviSTau vidyAdharalokazca tayoH pArzve upaviSTaH athAnaMdajalapUritanayena sanatkumAreNa bhaNitaM, mitra ! namra tvamasyAmaravyAmAgataH ? kathaM cAtra sthito'haM tvayA jJAtaH ? kiM ca karoti madirahe mama pitA mAtA ca? kathitaH sarvo vRttAMto mahendrasiMhena tato maheMdrasiMho varavilAsinIbhirmarditaH snApitazca bhojanaM dvAbhyAM mapameva kRtaM. bhojanAvasAne ca mahendrasiMhena sanatkumAraH pRSTaH, kumAra ! tadA tvaM turaMgameNApahRnaH ka ganaH ? ka sthitazca? kuna etAdRzI RddhistvayA prAptA ? sanatkumAreNa ciMtitaM na yuktaM nijacaritrakathanaM mukhena, iti saMjJinA svayaM pari gItA khecarendraputrI vipulamatInAmnI svapriyasanatkumAravRttAMtaM svavidyAbalena kathayituM pravRttA - nadAnoM kumAro bhavadAdiSu pazyatsu turaMgameNApahRto mahATavyAM praviSTaH, dvitIyadine'pi tathaiva dhAvato'zvasya madhyAhnasamayo jAtaH kSudhApipAsAkulitena zrAMtenAzvena niSkAsitA jihA, kumArastata uttIrNaH so'zvastadAnImeva mRtaH For Private and Personal Use Only bhASAMtara adhya018 // 983 // Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhASAMtara adhya018 // 984 // AthI harSayukta manavALA maheMdrasiMhane dUrathI Avato joi sanatkumAra paNa ubhA thai sAmA AbyA. mahendrasiMha sanatkumAranA uttarAdhya-56 pagamA pajyo, sanatkumAre tene uThAvIne dRDha AliMgana Apyu. beya jaNa manamA ghaNo harSa pAmyA ane vidyAdhare ApelA Asana upara pana sUtram beThA. bIjA vidyAdhara loko e bannenI bAjumAM besI gayA. tadanaMtara AnaMdAzruthI pUrita netravALA sanatkumAre pUchyu ke-'he mitra ! // 984 tame ekalAja A aTavImAM kema AvI caDyA ? ane 'hu atre chu' e tame kema jANyuM ? vaLI mArA viyogA mArA mAtA pitA zuM kare che ?' Ama pUchatAM maheMdrasiMhe saghaLo vRttAMta kahI saMbhaLAve te pahelA mahendrasiMhane vilAsinIoe khUba aMge mardana karI navarAvyA te pachI banneye bhojana sAthe kayu. bhojana thai rahyA pachI mahendrasiMhe sanatkumArane pujyu-te vakhate tamane ghoDo kyA lai gayo ? pachI tame kyA sthiti karo ? ane A badhI samRddhi tamane kema maLI ?' sanatkumAre vicArya ke potAnucaritra potAne mukhe kahe, yogya nahIM tethI teNe pote paraNelI khecarendra vidyAranI putrI vipulamatIne AMkhathI izAro karyo eTale teNe potAnA miya sanatkumArano vRttAMta potAnI vidyAnA baLathI kahevA mAMDayo,-te vakhate tame vadhA dekhatAM kumArane ghoDo vegathI mahoTI aTavImA lai gayo ane bIje divase paNa tevIja rIte ghoDo doDyo jato hato tyAM madhyaha samaya thayo. bhUkha tarasathI Akula tathA ati zrAMta | thayeko ghoDo jIbha bahAra kADhI ubho rahyo kumAra ghoDA uparathI utarI paDayA ke teja kSaNe ghoDo paDIne marI gayo. kumArastataH pAdAbhyAmeva calitaH tRSAkrAMtazca sarvatra jalaM gaveSayannapi na prApa. tato dIrghAdhvazrameNa sukumAratvena cAtyaMtamAkulIbhUto dUradezasthitaM saptacchadaM vRkSaM pazyan tadabhimukhaM dhAvana kiyatkAlAnaMtaraM tatra prAptaH. chAyAyAmupaviSTaH patitazca locane bhrAmayitvA kumAraH, atrAvasare kumArapuNyAnubhAvena vanavAsinA yakSeNa jalamAnItaM, fy lsyslTlqnTlqlymy@ fy ltqlyd lfybnyfy@ lf llh ln lfnn lHlylh stlyf j l`ln `n lf` `n khlthdf lmly n`qdt yfy ar For Private and Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersuri Gyanmandie uttarAdhya yana sUtram // 985 // 3 bhASAMtara adhya018 // 985 // zizirazItala jalena sarvAgaM siktaH, AzvAsitazca. labdhacetanena kumAraNa jalaM pItaM, pRSTaM ca kastvaM ? kuto vAnItaM jalamidaM ? tena bhaNitamahaM yakSo'tra nivAsI, salilaM cedaM mAnasarovarAdAnItaM. kumAreNoktaM yadi mAM nadarzayami, tadA tatra mAnasarovare prakSAlayAmi madvapuH, yena tattApo'nayani, tat zrutvA yakSeNa karatalasaMpuTe gRhItvA ma nIno mAnasarovaraM. tatra vyasanApatito'yamiti kRtvA kruddhena vaitAtyavAminA'sinayakSega mamaM kumArasya yuddhaM jAtaM. tathAdi pachI to page cAlatA kumAra tarasyA thayA, bahu gotatAM paNa jaLato na maLyu. sukumAra zarIre lAMcI paMtha karavAnA zramayI kumAra atyaMta Akula thayA. cAre kora najara karatAM dUradezasthita saptacchada (sAtavaNa) no vRkSa dITho te tApha doDatAM keTalIka vAre tyAM pahoMcyA ane chAMyAmAM beThA, tyAM AMkho pheravIne kumAra paDI gayA. A avasare kumAranA koi puNyaprabhAve eka vanavAsI yakSa jaLa lai Avyo, zItaLa jaLavatI sarva aMga soMcyuM ane AzvAsanA karI tethI sAvadha thai kumAre jaLapAna karyu ane pUchayu ke-" tame koNa cho ? tathA A jaLa kyAthI lAvyA ?" teNe kayu-" huA sthAnamA rahenAro yakSa chu A jaLa mAna sarovarathI lAvyo." kumAre kaDDA-"jo mane te sarovara dekhaDo to hu~ tyAM A mArka zarIra prakSAlita karuM to mane A sApa maTe." te sAMbhako-yakSa teno hAtha potAnA hAthe jhAlIne mAnasarovara upara lai gayo. tyAM vaitAdhyaparvatamA rahenAra asitAkSa nAmano yakSa ke je sanatkumAranA pUrvabhavano vairI hato teNe kumArane vyasana duHkhamAM paDelA jANI krodhAMdha thai kumAranI sAthe yuddha karavA mAMDyu. ghakSaNa prathamaM moTitatamaH pracaMDaH pavano muktaH, tena nabhaHsthalaM bahuladhUlyAMdhakAritaM. tato vimuktAhAmA jvaranajvAlApiMgalakezA pizAcA muktAH, kumArastairmanAga na bhItiM gataH. tato nayanajvAlAsphuliMgavarSibhirnAgapAzaH For Private and Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yana sUtram bhASAMtara adhya018 | // 986 // kumAro yakSeNa yaddhaH, jIrNarajjubaMdhanAnIva tAMtroTayatisma kumAraH. tataH karAsphAlanapUrva muSTimudasya yakSaH samAyAtaH, uttarAdhya tAvatA muSTiprahAreNa kumArastaM khaDIkRtavAn . punaryakSaH svastho bhUtvA gurumatsareNa kumAraM ghanamahAreNa hatavAn . tatpra hArAtaH kumArazminnamUladruma iva bhUmau nipatitaH. tato yakSeNa dUramutkSipya girivaraH kumArasyopari kSiptaH. tena dRddh||986|| pIDitAMgo'sau nizcetano jAtaH. atha kiyatkAlAnaMtaraM labdhasaMjJaH kumArastena samaM bAhuyuddhaM cakAra. kumAreNa karamudUrAhato yakSaH pracaNDavAtAhatacUta iva tathA bhUmau nipatito yathA mRta iva dRzyate, paraM daivatvAtma na mRtaH, ArArTi kurvANaH sa yakSastathA naSTo yathA punarna dRSTaH. kautukAnnamasyAgatavidyAdharaiH puSpavRSTirmuktA uktaM ca jito yakSaH kumAreNeti. prathama to te yakSe, moTA jhADane ukheDI nAkhe evo pavana mukyo, tethI AkhaM AkAza dhULayI aMdhakArita thai gayu te pachI aTTahAsya karatA agninI jvAlA jevA pIMgaLA kezavALA pizAco mokalyA, paNa kumAra te pizAcothI jarAya bhaya na pAmyA. te ra pachI netramAthI jvALAnA taNakhA varSatA nAgonA pAzavaDe yakSe kumArane bAMdhyA tene hAthI jema junI soMdarIne toDe tema kumAre te JE pAzane troDI nAkhyA tyAre khabhI ThokI yakSa mUThI ugAmIne sAmo Avyo ke kumAre tene muSTipahAravaDe bhagna karI nAkhyo. vaLI IF te yakSa svastha thaine atimatsarathI hAthamA mahoTo ghaNa lai tenAvaDe kumArapara prahAra karyo te prahArathI pIDita thayelo kumAra, mULa | chedAtAM vRkSa jema te pRthvI para paDI gayo. A vakhate yakSe eka parvata ghaNe uMce uchALIne kumAra upara pheMkyo tethI tenAM aMgo bahu pIDAvAthI kumAra cetanarahita jevo yaha gayo. keTalIka dhAre saMjJA AvatAM kumAra uThIne e yakSanI sAthe bAhuyuddhamAM maMDANA. kumAre potAnA kararUpI mudgaranA pahArathI yakSane evo iNyo ke te pracaMDa vAyuvaDe AghAta pAmelA AmravRkSanI peThe pRthvIpara marI gayA lTqm ltdwl fy ndy l`ly llt`wn khy fn mqlt lqy PRESIDEO For Private and Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir lmlk uttarAdhyayana sUtram // 987|| lnql bhASAMtara adhya018 // 987 // wzyr`t kh byn dyn `bdlqblt`wn m` nSn` qn` qnh bnt ltfqyt jevo thai paDI gayo, paNa devayoni hovAthI mubhI nahI kiMtu arerATI karato te yakSa evo to jIva laine nATho ke te pharI naja dekhANo. kautukathI yuddha jovA AvelA vidyAdharoe AkAzamAthI puSpavRSTi mukI ane kA ke-kumAre yakSane jItyo. tato mAnasasarasi yatheSTaM snAtvottIrNaH kumAro yAvatstokaM bhUmibhAgaM gatastAva tatra banamadhyagatA aSTau vidyAdharaputrIdRSTavAn . tAbhirapyasau snigdhadRSTyA vilokita:. kumAreNa ciMtitametAH kunaH mamAyAtAH maMti? pRcchAmyAmAM svarUpamiti pRSTaM kumAreNa tAsAM mamIpe gatvA madhuravANyA, kuno bhavaMtya AgatAH ? kimarthamenacchUnyamaraNyamalaM kRtaM? tAbhirbhaNitaM mahAbhAga ! ito nAtidare piyasaMgamAbhidhAnAsmAkaM puryasti, tvamapitatraivAgacchani bhaNita: kiMkarIdazitamArgastAmA nagarI prAptaH. kaMcukipuruSai rAjabhuvanaM nItaH, dRSTazca tannagarasvAminA bhAnuvegarAjJA, abhyutthAnAdinA satkRtazca. uktaM rAjJA mahAbhAga ! tvametAmAM mamASTakanyAno baro bhava ? pUrva yAtrAyAnenAcirmAlinAnA muninaivamAdiSTaM yo'sitAkSaM yakSa jeSyati sa etAmAM bhartA bhaviSyati. natastvametAH pariNayeti nRpeNote kunArega tatheni pranipanaM. rAjJA mahAmahaHpUrvakaM vivAhaH kRtaH, kaMkaNa kumArakare yaddhaM, suptazca tAbhiH sArdha ratibhavane kumAraH palyakopari. nidrA vigame cAtmAnaM bhUmau pazyati.kimetaditi ciMtitavAMzca, karabaddhaM kaMkaNaM ca na pazyati. nataH vinnamanAH kumArasto gaMtuM pravRttA. araNyamadhye ca girivarazikhare maNimayastaMbhapatiSTitaM dinabhavanaM dRSTaM. kumAreNa ciMtitamidamapIMdrajAlapAyaM bhaviSyatIti. tadAsanne yAvaDhUMtu pravRttaH kumArastAvattadbhavanAMtaH karaNasvareNa rudaMtyA ekasthA nAryAH zabdaM zrutavAn . te pachI mAnasarovaramAM yatheSTa snAna karI bahAra AvI thoDoka pradeza AgaLa cAle che tyAM banamadhye AvelI ATha vidyAdhara j ll lsn@ mn For Private and Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhyayana sUtram // 988 // bhASAMtara adhya018 // 988 // putrIone dIThI. A kanyAoye kumAra tarapha snehA dRSTithI joyuM tyAre kumAre vicArya ke " A kyAMdhI Avela che ? temanuM svarUpa pUrcha " Ama dhArIne kumAre teonI pAse jai madhuravANIthI pUchyu ke-tame badhI kyAthI Avo cho ? ane A zUnya zaraNyane zA mATe zobhAbyu cha ?' teoe kA ke-" he mahAbhAga ! ahIMthI thAI dUra priyasaMgamA nAmanI amArI nivAsasthAnabhUta nagarI hai, name paNa tyAM Avo " ATalaM vAlI eka dAsIne cIdhyu te dAsIe mArga dekhADyo tethI kumAra te nagarImAM gayA. tyAM nAMjara loko tene rAjabhavanamA lai gayA. te nagarInA svAmI bhAnuvega rAjAe tene dIThA, abhyutthAna Adika satkAra karI rAjAe kA ke-"he mahAbhAga ! tame A mArI ATha kanyAonA vara thAo, kAraNa ke pUrva atre AvelA eka aciaulI nAmanA munie bhaviSyavANIthI kA hatuM ke-je asitAkSa yakSane jItaze te A AThe kanyAono bhartA thaze. mATe have A AThane tame paraNo" kumAre tema karavA svIkAyu eTale rAjAe mahoTA utsavapUrvaka vivAha karyo. kumArane hAthe kaMkaNa baMdhana kayu ane paraNIne kumAra te rAtre e AThene sAthe lai ratibhavanamA palaMga para mRtA, rAtramA nidrA uDI ne jue che to pote pRthvI upara paDela che. 'A zuM thayu' ema citavana karatA hAtha tarapha najara kare che to hAthe bAMdhelu kaMkaNa na dIDhuM. AthI ati khedayukta manathI kumAre tyAMthI cAlavA mAMDathu teTalAmAM pAsenA bhavananI aMdara karuNa svare rotI koi nArIno svara sAMbhaLyo. praviSTastadbhavanAMtaH saptamabhUmimArUDhaH rUdaMtyA tatraikayA kanyayA bhaNitaM, kurujanapadaHbhasnalamRgAMkasanatkumAra ! tvaM bhavAMtare'pi mama bhA bhUyA iti vAraMvAraM bhaNaMti, punargAda rodituM pravRttA. tato rudatyaiva tayAsanaM dattaM. tatropavizya kumArastAM pRSTavAn . sanatkumAreNa saha tava kA saMbaMdha: yena tvaM tamevaM smarasi. sA prAha mama sa manorathamAtreNa bhA. For Private and Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir EHI BET GE uttarAdhya yana sUtram // 989 // 1 bhASAMtara adhya018 // 989 // kathamiti kumAreNokte mA prAha, ahaM hi sAketapurasvAmisurathanAmanareMdrabhAyAMcaMdrayazAputryasmi, anyadAhaM yauvanaM prAptA, pitrA ca matkRte'nekarAjakumAracitrapaTarUpANi dUtairAnIya darzitAni. ekamapi citrapaTarUpaM mama na rocate. ekadA sanatkumAracakripaTarUpaM dUtairAnIya me darzitaM, tadatyaMtaM me ruruce. mohitA cAhaM tadrUpameva dhyAyanI svagRhe niSTAmi. tAvadahamekena vidyAdharakumAreNa kuTTimatalAdihAnItA. sa vidyAvikurvite'smin dhavalagRhe mAM muktvA kApi gatazra. sA kanyA yAvadevaM jalpati, tAvattanAzanivegasuttena vanavegena vidyAdhareNa tatrA gatya manatkumAra utikSapto gaganamaMDale. sA ca kanyA hAhAravaM kurvANA mU parAdhInA nipatitA pRthivIpIThe. gharanI aMdara praveza karI sAtamI bhoMye caDyA tyAM rotI evI eka kanyA 'kurudezarUpI AkAzanA caMdra ! sanatkumAra ! tame bIjA bhavamA paNa mAga bhartI thajo' Ama vAraMvAra bolatI hayAphATa te rotI hatI. rotAM rotAMja teNIe Asana Apyu tenApara besIne kumAre pUchyu ke-'sanatkumAra sAthe tamAre zo saMbaMdha ? jethI tame tene Ama yAda karo cho?' te bolI ke-te to mArA manoratha | mAtrathI bhartI che. kumAra kahe he-'kevI rIte' te bolI ke-'husAketapuranA svAmI suratha nAmanA narendranI caMdrayazA rANIthI janmelI putrI chaM. jyAre hu~ yauvanAvasthAne prApta thai tyAre mArA pitAe mAre mATe aneka rAjakumAronA citrapaTarUpa dUtadvArA maMgAvI mane dekhAvyAM temAMnA eke citrapaTarUpa mane gamyAM nahiM tevAmAM dIye sanatkumArana citrapaTarUpa lAvIne mane batAbyu te mane atyaMta gamyu, tyArathI tenA rUpamAM mohita thayelI huM hamezAM tenAja rUparnu dhyAna dharatI svagRhamA rahetI tevAmA eka vidyAdharakumAre mane mArA sthAnamAthI upADhI lAvIne ahIM rAkhI che te vidyAdhara kumAra potAnI vidyAnA vaLe vikurvita A dhavala gRhamAM mane mUkIne For Private and Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir lk llt lbnt bhASAMtara adhya018 // 990 // 3E | koNa jANe kyA jato rahyo. AvI rIte e kanyA jyAM vAta karI rahI che teTala mAM to te azaniveganA putra bajavega vidyAdhare tyAM uttarAdhya-30 | AvIne sanatkumArane upADI AkAzamAM uchAlyA. A joi te kanyA hAhAkAra karatI mUrchAparAdhIna thai pRthvI upara paDI gai. yana sUtram tAvadAkAzamArgAdAgatya sanatkumAreNa sa vidyAdharo muSTiprahAreNa vyApAditaH, sanatkumAreNa tasyai svavRttAMtaH // 990 // kathitaH, pariNItA ca sA sunaMdAbhidhAnA kanyA, sAsya strIratnaM bhaviSyati. stokavelAyAM tatra vajravegavidyAdharabha ginI saMdhyAvalI samAgatA. bhrAtaraM vyApAditaM dRSTvA kopamupAgatA. punarapIdaM naimittikaM vacaH smRtipathamAgataM, yathA tava bhrAtRvadhakastava bhartA bhaviSyatIti matvA kumArasyaivaM vijJapti cakAra. ahamiha tvA vivAhArthamAyAtAsmIti. sa. natkumAreNa sA tatraiva pariNItA, teTalI vAramA to AkAzamArgamAMthI nIce AvIne sanatkumAre te vidyAdharane eka muSTinA pahArathI mArI nAkhyo ane potAno 2 saghaLo vRttAMta kahI te sunandA nAmanI kanyAne paraNyA, AgaLa upara e sunandA sanatkumAranI strIomAM mukhya ratnarUpA gaNAze. JE | thoDI vAramA tyAM vajravega vidyAdharanI vhena saMdhyAvalI AvI potAnA bhAine marelo joi prathama to jarA kupita thai paNa teja kSaNe PET teNIne pUrva koi daivajJe kahelaM-'tArA bhAino vadhaka tAro bhartA thaze' A vacana yAda AvatAM kumArane vijJapti karavA lAgI keII ahIM ApanI sAthe vivAha karavAja AvelI chu' sanatkumAre teNIne tyAMja paraNI. __ atrAMtare sanatkumArasamIpe dvau vidyAdharanRpau samAyAto. tAbhyAM praNAmapUrva kumArasyaivaM bhaNitaM, deva ! azanive38] gavidyAdharo vidyAbalajJAtaputramaraNavRttAMtastvayA samaM yodhdhumAyAti. atazcaMdravegabhAnuvegAbhyAmAvAM haricaMdracaMdrasenAbhi For Private and Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie // 99 | dhAno nijaputro preSito, rahasi saMnAhazca preSitaH. AvAmasmapitarau ca bhavatsevArtha saMprAptAH. tadanaMtara tatra samAgato uttarAdhya caMdravegabhAnuvegau sanatkumArasya sAhAyyAya. saMdhyAvalyA prajJaptividyA dattA. caMdravegabhAnuvegasahitaH sanatkumAraH bhASAMtara pana sUtram | saMghAmAbhimukhaM calitaH, tAvatA'zanivegaH sainyavRttaH samAyAtaH tena samaM prathama caMdrayegabhAnuvegI po'dhuM pravRttI. 50 adhya018 // 991 // JI] cirakAla yuddhaM kRtvA tayoryalaM bhagna, tataH svayamutthitaH sanatkumAraH, tenAzanivegena samaM ghoraM yuddhamArabdhaM. prathama maho ragAstraM kumArasyAbhimukhaM muktaM, tacca kumAreNa garuDAstre vinihataM. punastenAgneyaM zastraM muktaM, tatkumAreNa varUNAstreNa nihataM.punastena vAyavyAstraM muktaM,kumAreNa zelastreNa pratihataM tato gRhItadhanurvANAnmuMcan kumArastaM nirjIvamiva cakAra, eTalAmA sanatkumAnI samIpe ve vidyAdhararAjAo AvyA temaNe praNAma karIne kA ke-'he deva! azanivega vidyAdhara potAnI | vidyAnA baLathI tenA putrano maraNavRttAMta jANI tamArI sAthe yuddha karavA Ave che. e kAraNathI caMdravega tathA bhAnuvega banneye tenA putra haricaMdra tathA caMdrasena nAmanA apane bene mokalyA che te sAthe chAnI rIte sainyAdi taiyArI paNa mokalI che. ame ve bhAio tathA amArA beyanA pitAo ApanI sevA mATe hAjara thayA chaie. pachI caMdravega bhAnuvega gheya sanatkumArane sahAya karavA AvI pahoMcyA. saMdhyAvalIe sanatkumArane prajJapti vidyA ApI ane caMdravega tathA bhAnuvega veyane sAthe lai sanatkumAra yuddha karavA cAlyA, teTalI vAramA azanivega senyayukta sAme Abyo tenI sAthe prathama to caMdravega tathA bhAnuvege yuddhAraMbha karyo, ghaNA vakhata sudhI yuddha karatAM B e beyarnu baLa bhagna thayu te TANe sanatkumAra pote uThyA teNe te azaniveganI sAthe ghora yuddha Adaryu. azanivege prathama bhayaMkara mahoragAstra (nAgAstra) sanatkumAra sAme nAkhyaM tene kumAre garuDAstravaDe haThAcyu. pharI teNe agneyAstra mUkyuM te kumAre vAruNAstrabaDe wwwmamawammawamananews For Private and Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhyayana sUtram // 992 // l`lmy fyl l ll haNyu. vaLI teNe vAyavyAstra mRtyu tene kumAre zailAsne karIne pratihata kayu. tadanantara kumAre dhanuSa uThAvI bANanI dRSTithI tene nijIva jevo karI nAkhyo. DETbhASAMtara punagRhItakaravAlA sanatkumAreNa chinnadakSiNakaraH sa kRtaH. tato dvitIyakareNa bAhuyuddhamicchatastasyAbhimukhamA- adhya018 yAtasya kumAreNa cakreNa zirarichannaM tadAnImazanivegavidyAdharalakSmIranekavidyAdharaiH sahitA sanatkumAre saMkrAMtA. // 992 // tato'zanivegaM hatvA caMdravegAdividyAdharaparivRtaH sanatkumAro nabhomArgAdvidyAdhararathena samuttIrya tadAvAse punarAyAtaH, dRSTastatra harSitAbhyAM sunaMdAsaMdhyAvalIbhyAM, uktaM ca tAbhyAmAryaputra ! svAgataM, atra ca samastavidyAdharaiH sanatkumArasya rAjyAbhiSekaH kRtaH. sukhenAtra vidyAdhararAjasevitaH sanatkumArastiSTati. anyadA caMdravega vijJaptaH sanatkumAro yathA deva ! mama pUrvamacirmAlimuninaivamAdiSTaM, yathedaM tava kanyAzataM bhAnuvegasya cASTakanyA yaH pariNeSyati so'vazyaM sanatkumAranAmA caturthazcakrI bhaviSyatiya itomAsamadhye mAnasarovare sameSyati, tatra vyasanApatita sarasi snAtamasitAkSo yakSaH pUrvabhavavairI drakSyati.sa pUrvabhavarI kathamiti sanatkumAreNa pRSTe caMdravego munimukhazrutaM tatpUrvabhavavRttAMtaM prAha pAcho hAthamAM khaDga lai sanatkumAre teno jamaNo hAtha chedI nAkhyo tyAre te eka hAthe bAhuyuddha karavA sAme Avato hato teTakAmAM to kumAre cakravaDe tenuM mastaka chedhu te TANe azanivega vidyAdharanI lakSmI aneka vidyAdhara sahita sanatkumAramA saMkrAMta thai. AvI rIte azanivegane haNI caMdravega prabhRti vidyAdhara sahita sanatkumAra AkAzamArge vidyAdharasthavaDe potAnA AvAsamAM AvIne utaryA. A vakhate sunaMdA tathA saMdhyAvaLI banne harSa pAmIne bolyAM ke-Aryaputra ! Apa bhale padhAryA. A TANe badhA vidyAdharoe R lfyf llkfy mnqbh `dlt Gramr For Private and Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhya yana sUtram // 993 // bhASAMtara adhya018 // 993 // bheLA maLI sanatkumArano rAjyAbhiSeka kayoM, evI rIte vidyAdhararAje sevita sanatkumAra ahIM mukhe sthiti karIne rakhA. eka samaye sanatkumArane caMdravege vijJapti karIke-'he deva! mane pUrve ArciaulI muniye ema karjAtuM ke-'A tArI zata kanyAo temaja bhAnuveganI ATha kanyAo je paraNaze te sanatkumAra nAmano avazya caturtha cakravartI thaze je AjathI eka mAsanI aMdara mAnasasarovara upara Avaze tyAM vyasanamAM AvI paDelA te sanatkumAra sarovaramAM nhAze tene tenA pUrva bhavano vairI asItAkSa nAmano yakSa dekhaze........ahiM vace sanatkumAre pUchayu ke te pUrvabhavano vairI kema? tyAre caMdravege, muninA mukhathI sAMbhaLelo tenA pUrva bhavano vRttAMta kaho dekhAyo.____ asti kAMcanapuraM nAma nagaraM, tatra vikramayazonAmarAjA, tasya paMcazatAnyataHpuryo vartate. tatra nAgadattanAmA sArthavAho'sti, tasya rUpalAvaNyasaubhAgyayauvanaguNaiHsurasuMdarIbhyo'dhikA viSNuzrInAma bhAryAsti mAnyadA vikramayazorAjJA dRSTA, madanAtureNa tena svAMtaHpure kSiptA. tato nAgadattastaciMtayonmattIbhUta evaM vilapati, hA caMdranane ! ka ganA ? darzanaM me dehIti vilapana kAlaM nayati. vikramayazogajA tu muktasakalarAjyakAryo'gaNitajanApavAdastayA viSNupriyA sahAtyaMtaM ratiprasaktaH kAlaM nayati. paMcazatAMtaHpurINAM nAmApi na gRhNAti. anyadA tAbhiH kArmaNAdiyogena viSNuzrIyApAditA. tato rAjA tasyA maraNenAtyataM zokAttoM'zrujalabhRtanayano nAgadatta ivonmattIbhUto vISNuzrIkalevaraM vahisAtkartuM na dadAti. tato maMtribhirnRpaH kathamapi vaMcayitvA'raNye tatkalevaraM tyaktaM. rAjA ca tatkalevaramapazyan parihatAnapAnabhojanaH sthitaH. maMtribhirvicAritameSa tatkalevaradarzanamaMtareNa mariSyatItyaraNye nItvA rAjJastakalevaraM darzitaM. rAjJA tadAnIM tatkalevaraM galatpUtinivahaM niryakRmijAlaM vAyasakarSitanayanayugalaM caMDakhagatuMDakhaMDitaM durabhigaMdhaM For Private and Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhya yana sUtram // 994 // bhASAMtara adhya018 // 994 // prekSyevamAtmAnaM niMdituM prArabdhaM. eka kAMcanapura nAme nagaramAM vikramayazA nAme rAjA rAja karato hato. tene pAMcaso rANIo hato. e nagarImAM nAgadatta nAme | eka zeThIyo hato tene rupa, lAvaNya, yauvana tathA sadguNothI surasundarIthI paNa adhika evI viSNuzrI nAmanI bhAryA hatI. A strI eka vakhate rAjA vikramayazAe dIThI kAmAtura rAjAe tene teDAvIne potAnA janAnAmAM vesADI dIdhI. tyAre nAgadattane ciMtAmAM vihaLa jevo canI vilApa karavA lAgyo-'he caMdrAnane ! tukyAM jatI rahI? mane darzana deM' Ama vilApa karato kALa kADhato hato. rAjA vikramayazA to saghaLAM rAjyakArya choDI daine temaja lokaniMdAne paNa na gaNakAratAM te viSNuzrInI sAthe atyanta ratyAsakta rahI kALa gALavA lAgyo. ane potAnI pAMcaso rANIomAMthI koineM nAma sarakhupaNa leto nathI. eka bakhate badhI rANIoe maLI kAmaNa prayogavaDe e viSNuzrIne mArI nAkhI tyAre teNInA maraNathI ati zokapIDita thayelo tathA jenA netramAMthI azrudhArA bahe ke evo nAgadatta jevo unmatta thaine e viSNuzrInuM zaba khoLAmAM lai beTho ane agnidAha karavA deto nahoto tethI maMtrAora koi yuktithI rAjAnI najara cukAbI e viSNuzrItuM kalevara araNyamA pheMkI dIdhuM. rAjAe te kalevara na joyuM tyAre anna pANI tyajyAM, maMtriyoe vicAyu ke-A rAjA jo e kalevara nahiM dekhe to maraNa pAmaze tethI tene araNyamA jyAM te kaTevara nAkhI dodhuM hatu tyAM lai jaine e kalevara dekhADyu. rAjA jue che to te kalevara saDo gaye lu, aMdarathI durgayo drava Tapake che, vaLo jemA kIDA kadabade che ane khare che, banne AMkho kAgaDAoe TholIne virUpa karI nAkhelu, tathA pracaMDa godhAdi pakSionI cAMcavatI cuyAyeludurgadha mAratu najare dIDhuM. A zava joineja rAjAe potAnA AtmAnI niMdA karavA mAMDI. lllllllllllllllllllllln For Private and Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie | bhASAMtara uttarAdhyayana sUtram // 995 // adhya018 // 995 // re jIva ! yasya kRte tvayA kuzIlajAtiyazolajjAH parityaktAH, tasyedRzyavasthA jAtA. tato verAgyamArga prApto rAjA rAjyaM rASTraM puramaMtaHpuraM svajanavarga ca parihatya savatAcAryasamIpe niSkAMta: tanazcatRrthaSaSTASTamAdivicitratapaHkarmabhirAtmAnaM bhAvayan prAMte saMlekhanAM kRtvA sanatkumAradevaloke gataH. tatazcyuto ratnapure zreSTisuno jinadhamo jAtaH sa ca jinavacanabhAvitamanAH sampatvamUlaM dvAdazavidha zrAvakadharma pAlayan jineMdrapUjArataH kAlaM gamayati. / itazca sa nAgadattaH priyAvighaHkhito bhrAMtacitta AtadhyAnaparikSipnazarIro bhUtvA yahutiryagyoniSu bhrAMtvA tataH siM| hapure nagare'gnizarmanAmA dvijo jAtaH, kAlena tridaMDivrataM gRhItvA dvimAmakSapaNarato ratnapuramAgataH. tatra harivAhano nAma rAjA tApasabhaktaH, tena tapasvyAgataH zrutaH, pAraNakadine rAjJA nimaMtritaHma gRhamAgana: atrAMnare ma jinadharmanAmA zrAvakastatrAgataH taM dRSTvA pUrvabhavajAtavairAnubhavena roSAruNalocanena muninaivamuktaM rAjJaH, yadA tvaM mAM bhojayasi tadAsya zreSTinaH pRSTau sthAlaM vinyasya mA bhojaya ! anyathA nAhaM bhokSye. rAjJoktamasau zreSTI mahAna vartate, tato'parasya puruSasya pRSTau tvaM bhojanaM kuru ? sa prAhaitaspa pRSTAveva bhojanaM kariSye, nAparasyeti. rAjJA nApamAnurAgeNa tatpra| tipannaM. rAjJo vacanAt zreSTinA pRSTau sthAlamAropitaM, tApasena tatpRSTau dAhapUrvakaM bhojanaM kRtaM. zreSTinA pUrvabhavaduSkarmaphalaM mamopasthitamiti manyamAnena tatsamyak soDhamiti. sthAlIdAhena tatpRSTau kSataM jAtaM. tataH sa tApasastathA bhuktvA svasthAne gataH, zraSTyapi svagRhe gatvA svakuTuMbavarga pratiyodhya jainadIkSAM jagrAha. se jIva ! jene kAje teM kuLa, zILa, jAti, yaza tathA lajjA paNa tyajyAM tenI AvI dazA ? A uparathI tene vairAgya yatAM te For Private and Personal use only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhASAMtara adhya018 // 996 // rAjA candrayazAe rAjya, rASTra, pura, aMtaHpura, svajanavarga, ityAdika tamAmano tyAga karI sutratAcArya samIpe jA tyAM caturtha, SaSTha, uttarAdhya aSTama; Adika vicitra tapaHkarmAvaDe AtmAne bhAvita karI mAMte saMlekhanA karI sanatkumAra devalokane pAmyo tyAMthI cyuta yaha ratnayana sUtram puramA jinadharma nAmano zreSThiputra thayo. te jinavacanothI bhAvita manavALo samyaktvanA mULabhUta bAdazavidha zrAvakadharmarnu pAlana karato // 996 // hamezA jinendrapUjAmAM parAyaNa rahI kALa gALato. ahIM te nAgadatta potAnI miyA viSNuzrIne rAjA lai gayo tethI strIvirahathI duHkhita thai bhrAMta cittavALo ArcadhyAnathI zarIranu kSapaNa karI ghaNIka pazu pakSi yoniomAM bhaTakyo. aMte siMhapura nagaramA agnizarmA nAmano brAhmaNa thayo. kALe tridaMDi vrata grahaNa karI dvimAsopavAsa vrata karato ratnapuramA Avyo tyAM harivAhana nAme rAjA ito te tApasono parama bhakta hato teNe A tapasvI AvyA sAMbhaLI tene pAraNA dine nimaMtraNa ApI bolAvyA. jyAre rAjAne tyAM A tapasvI pAraNA karavA AvyA tyAM jinadharma nAmano zrAvaka ke je nAgadattazeThanI strI viSNuzrIne balAt harInAra vikramayazA rAjAno avatAra hato te AvI caDyo tene jotAMja pAraNA karavA AvelA tapasvInA manamA pUrvabhavanA vairanuM smaraNa thAM roSathI raktanetravALA te tapasvIe rAjAne kayu ke-jo tAre mane jamADavo hoya to A zreSTinI pITha upara thALa rAkhIne mane jamADa to hU~ | jamIza anyathA jamIza nahi. g2ajAe kabu-A to mahoTA zeThIyA che kaho to bIjA koi mANasanI pIThapara thALa rAkhI bhojana karo. te tapasvI bolyo ke-'enIja pITha para bhojana karIza, bIjA koinI pIThapara nahIM. tapasvInA AgrahathI rAjAe kabula kayu ane | rAjAnA vacana uparathI jinadharma zeThe paNa svIkArya ane potAnI poTha upara thALa mUkAvyo. thALamAM uno baLavaLato ddhapAka bharelo Paa hato te thALa pITha upara mUkatAM Akho vAMso dAsyo tenI balatarA zeThe sahana karI ane tapasvI jamyA-zeThe pUrva bhavanA duSkarmana For Private and Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarAdhya yana sUtram // 997 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir phaLa mAnI duHkha sa paNa vAMso baLI javAthI kSata thai AyuM. tApasa to jamIne potAne sthAne gayo, zeThe paNa potAne ghare jai kuTuMbIne vadhI vAta samajAvIne pote jainadIkSA grahaNa karI. to nagarAnnirgato girizikhare gatvA'nazana muJcaMcAra pUrvadigabhimukhaM mAmA yAvatkAyotsargeNa sthitaH evaM zeSAsvapi dikSu tataH pRSTikSate kAkazivAdibhirbhakSitaH samyak tatpoDAM sahamAno mRtvA maudharme kalpe iMdro jAtaH, sa tApaso'pi tasyaiva vAhanamairAvaNo jAtaH tatazcyuto'tha sa airAvaNo naratiryakSu bhrAMtvA'sitAkSI jAtaH zakro'pi tatazcyutvA hastinAgapure sanatkumArazcakrI jAta: evamasinAkSayakSasya bhavatA saha vairakAraNamiti muninokte mayA tavAMtaravAsanimittaM bhAnuvegaM visarjayitvA priyasaMgamapurInivezapUrvaM tava bhAnuvega kanyAH pariNAyitAH, mukto mayaiva kAraNena tvaM tane, evaM kariSyAma iti vicArya tajJa vidyAdharAstatkRtavaMtaH tato vijJapayAmi deva ! manyasva me kanyAzatapANigrahaNaM ? tA api tatra bhavanmukhakamalaM pazyaMti evaM bhavatviti kumAreNokta caMdravegaH kumAreNa sama svanagare gataH, tatra kumAreNa kanyAzataM pariNItaM. punaratrAgatazca dazottareNa kanyAzatena saha bhogAn bhuMkte kumAraH. pInagaramAthI nIkalI gayA ane parvata zikhara upara jar3ane anazana vrata Acaryu. ardha mAsa pUrva dizA bhaNI jor3a kAyotsargathI sthita thA. ema bIjI dizAoMma paNa karIne pIThanA vraNa=yArAM=mAM kAgaDA tathA ziyALa vagere prANIyo bhakSaNa kare tenI pIDA samyak sahana karI mRta thayo, te saudharma kalpamAM iMdra thayo, te tApasa paNa te indranuja vAhana airAvaNa hAthI thayo. tyAMthI vyavIne airAvaNa keTalIka nara tathA tiryakra ['pazu pakSi Adika ] yoniomAM bhramaNa karI asitAkSa yakSa thayo, ane indra paNa vyavIne For Private and Personal Use Only bhASAMtara adhya018 // 997 // Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www bath.org Acharya Shri Kailassagarsuri Gyanmandie bhASAMtara adhya018 // 998 // hastinAgapuramA sanatkumAra cakro thayo, Ama asitAkSa yakSanI sAthe tamArA pUrva bhavanAM vaignu kAraNa banela. AvI rIte munie uttarAdhya kAtyAre--meM tamArA mATe bhAnuvegane mokalI piyasaMgamapurImA lAvI bhAnuvege tamane kanyAo paraNAvI te banamA tamAre mATe meMja yana sUtrama | makelo hato. 'ema karazuM evA vicAra karIne vidyAdharoe tyAre tema kayu. tethI he deva ! Apane hu~ vijJApana karUM cha ke-mArI // 998 // so kanyAbhAnu pANI grahaNa mAnya karo. te paNa ApanuM mukhakamaLa joi rahI che.' kumAre 'bhale ema karaguM' Ama kahI aMgIkAra darzAvyo ke teja kSaNe caMdravega kumArane sAthe lai potAne nagara gayA ane tyAM kumArane potAno ekaso kanyAbho paraNAvo te pachI ekasodaza:kanyAone sAthe lai kumAra atre AvI nAnA prakAranA bhogo bhogave che. adya punarevamuktaM kumAreNa gadhAdya gaMtavya yatrAsmAbhiryakSo jitaH. mAMpatamabAyAnasya kumAramya puraH prekSagaM kuvatI. nAmasmAkaM kumArapatnInAM bhavadarzanaM jAtamini. atrAMtare ratigRhazayAna utthinA kumArI mahendrasiMhena samaM didyAdharaparivRto vaitAyauM gataH, avasaraM labdhvA mahendrasiMhena vijJapnaM, kumAra! tava jananIjanako tvvirhaatto duHkhera kAlaM gamayataH, tatastaddarzanapramAdaH kriyatAM. iti mahendrasiMhava banAnaMtarameva mahatA gaganasthitavidyAdharavimAnahyagajAdivAhanArUDhavidyAdharavRMdasaMdohena hastinAgapure prAptaH kumAraHAnaMditAzca jananIjanakanAgarajanAH tato mahatyAvibhRtyA'zvasenarAjJA sanatkumAraH svarAjye'bhiSiktaH. mahendrAmihazca senApatiH kRtaH. jananojanakAbhyAM sthavirANAmanike pravrajyAM gRhItvA svakAryamanuSTitaM. sanatkumAro'pi pravardhamAnakozabalasAro rAjyamanupAlayati. utpannAni caturdaza ratnAni navanidhayazca. kRtA ca teSAM pUjA. tadanaMtaraM cakraratnadarzitamArgo magadhavaradAmamabhAsAsiMdhukhaMDaprapAtAdikrameNa paORDC For Private and Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bharanakSetraM mAdhitavAna, uttarAdhya-BE JE bhASAMtara yana sUtram Aje vaLI kumAra ema bolyA ke-'jyAM ApaNe yakSane jItyo tyAM javAna che' hamaNA atre AvelA kumAranI AgaLa ame emanI saghaLI patnIo maLI prekSaNa (nAvaprayoga) karatA hatA tyA tamArudarzana thayu. eTalAmA ratigRha zayyAthI uThIne kumAra mahendrasiMhanI JE adhya018 ||999 / / sAthe vidyAdhara paricArita thai vaitADhya parvata upara gayA. tyAM abasara meLavI maheMdrasiMhe kumArane vijJapti karIke-'he kumAra ! tamArAM // 999 // mAtA pitA tamArA viyogathI pIDita banI duHkhathI kALa gALe che, mATe teonA darzana levA marajI karo. Abu maheMdrasiMharnu vacana sAMbhaLatAM vetana AkAzamA rahelA aneka vimAna hAthI ghoDA Adika vAhana upara caDhelA mahoTA vidyAdhara samudAyane sAthe lai hastinAgapuramA kumAra AvyA ane mAtApitAnA tathA nagarajanone AnaMdita karyA. tadanantara mahoTI samRddhisahita rAjA azvasene sanatkumArane potAnA rAjyapada upara abhiSikta karyA. ane maheMdrasiMhane senAdhipati karyA. kumAranA mAtA tathA pitAe sthavIronI samIpe jai pravajyA-dIkSA-gRhaNa karI potAnuM parama kartavyAnuSThAna kayu. sanatkumAra paNa dinapratidina khajAno tathA sainyanI vRddhi karato rAjyanuM pAlana karavA lAgyo. caturdaza ratna tathA navanidhi utpanna thayA tenI pUjA karI te pachI cakraratne darzAvelA mAgeM magadha, varadAma, prabhAsa, siMdhukhaMDa tathA prapAta Adi krame karI bharatakSetrane sAdhyu. evaM sanatkumAro hastinAgapure cakravartipadavoM pAlayan yatheSTaM sukhAni bhukte. zake gAvadhijJAnaprayogAttaM pUrvabhave svapadAdhirUDhaM jJAtvA mahatA harSeNa vaizramaNo'nujJAtaH, sanatkumArastha rAjyAbhiSekaM kuru ? imaM ca hAraM, vanamAlAM, chatraM, | mukuTa, cAmarayugalaM, kuMDalayugaM, dRSyayugaM, siMhAsanaM, pAdapIThaM ca prAbhRtaM kuru ? zakreNa tava vRttAMta' pRSTo'stIti For Private and Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhyayana sUtram bhASAMtara adhya018 RE1000 // // 1000 brUyAH. vaizramaNo'pi zakradattaM gRhItvA gajapuranagare samAgatya tatpAbhRtaM cakriNaH puro muktavAn . zakravacanaM coktavAniti. punaH zakreNa tilottamAraMbhe devAMgane tatra tadabhiSekakaraNAya preSite. cakriNo'nujJAM gRhItvA vikurvitayojanapramANamaNipIThopari racitamaNimaMDapAMtaH sthApIte maNisiMhAsane kumAraM nivezya kanakakalazAhRtakSIrodajaladhArAbhidhavalagItAni gAyaMto devIdevA abhyasiMcana . raMbhAtilottamAdidevyastadAnIM nRtyaM kurvati. mahAmahotsavena kumAramabhiSicya vaizramaNAdayaH svargalokaM jagmuH. cakyUpi bhogAn bhujan kAlaM gamayati. AvIrIte sanatkumAra hastinAgapurane viSaye cakravartI padavInuM pAlana karato yatheSTa mukhA bhogavato hato. indre avadhijJAnanA prayogathI te sanatkumAra pUrvabhavamAM potAnA (indranA) pada upara ArUDha hato e bAta jANIne mahoTA hapaMthI vaizramaNane anujJA ApI ke-sanatkumArane rAjyAbhiSeka karo ane AhAra, vanamALA, chatra, mukuTa, cAmarayugma, kuMDaLayugala, dRSya (taMbu) joTo, siMhAsana, pAdapITha ane divya pozAka; A saghaLu tene najarANu [bheTa] karo, ane kahejo ke-'zake tamAro vRttAMta pUchayo che.' vaizramaNe paNa iMdre dIdhelA sarva padArtho laine gajapura nagara AvIne te tamAma upAyana (bheTa) nI vastuo cakrInI AgaLa mRkI dIdhI. tathA indre kahelAM vacano kahyAM. vaLI indre tilottamA tathA raMbhA A ve apsarAo tyAM tenA abhiSeka karavA mokalI hatI. A avasare vaizramaNe vikurvita yojana pramANanA maNipITha upara racelA maMDapanI aMdara sthApita maNisiMhAsana upara kumArane besADIne suvarNakalazo bharIne lAvelA kSIrasAgaranA jaLanI dhArAovaDe ghoLa gIta gAtI devIyoe tathA devoe abhiSeka karyo. raMbhA tilottamA Adika devAMganAo tyAM nRtya karavA lAgI. Ama mahoTA utsavathI kumArano abhiSeka karI vaizramaNAdika svargaloke gayA. cakrI paNa bhoga For Private and Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sri Kalassagersal Gyarmande bhASAMtara adhya018 // 1001 // uttarAga. bhogavatAM kAla nirmamana karavA lAgyA. yana sUtram anyadA sudharmAsabhAyAM saudhamataH siMhAmane'nekadevadevIsevinaH sthito'sti, atrAMtare ekaIzAnakalpadevaH sodh||1001|| maMdrapAce AgataH, tastha dehapabhayA mabhAsthitadevadehaprabhAbharaH marvato maSTaH, Adityodaye caMdragrahAya iva ni:prabhA: sarve surA jAtA, tasmin ! punaH svasthAne gate devaiH saudharmendraH pRSTaH, svAmin ! kena kAraNenAsya devasyezI prabhA jAtAsti? zakraH pAhAnena pUrvabhathe AcAmlavardhamAna sapo'khaMDaM kRtaM, tatprabhAvAdasya dehe prabhedRzI jAnAsti. devaiH punariMdraH pRSTaH, anyo'pi kazcidohazo dIptimAnasti na vA ? indreNa bhaNitaM yathA hastinAgapure kuruvaMze'sti manatkumAranAmA cakrI, tasya rUpaM marvadevebhyo'pyadhikamasti. idaM zakravaco'zradadhAnI vijayavaijayaMtI devau brAhmaNarUpAvAgato, pranihAreNa muktadvArau gRhAMtaH praviSTau rAjasamIpaM gato. dRSTazca tailAbhyaMgaM kurthan rAjA, BatIvavismitau devI zakravarNitarUpAdhikarUpaM taM pazyaMtau tau rAjJA pRSTI, kimartha bhavaMtAvatrAyAtau ? tau bhagato DE deva ! bhavadrUpaM tribhuvane paryate. tadarzanArtha kautukenAvAmanAyAto. tato'tirUpagarvitena rAjJA tAvuko, bho bho viau! yuvAbhyAM kiM mabUpaM dRSTaM ? stokakAlaM pratIkSethAH, yAvadahamAsthAnasabhAyAmupavizAmi. evama stviti procya nirgatau dvijau. cakrayapi zIghraM majanaM kRtvA sarvAGgopAGgaGgAraM dadhat sabhAyAM siMhAsane upaviSTaH, JAkAritau dvijo, tAbhyAM tadA cakrirUpaM dRSTvA viSaNNAbhyAM bhaNitamaho! manuSyANAM rUpalAyaNyayauvanAni kSaNadRSTa naSThAni. tayobijaporesaddhacaH zrutvA cakriNA bhaNitaM, bho! kimevaM bhalo viSaNNau mama zarIraM niMdataH? tAbhyAM bhaNitaM For Private and Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarAdhyapana sUtram // 1002 / / 3 bhASAMtara adhya018 // 1002 // marneDoDIOHD kh khl lllllllllk mahArAja ! devAnAM rUpayauvanatejAMsi prathamavayasaH samArabhya SaNmAsazeSAyuHsamayaM yAvadvasthitAni bhavaMti, yAvajjIvaM na hIyaMte. bhavatAM zarIre tvAzcarya dRzyate, yattava rUpalAvaNyAdikaM sAMpratameva dRSTaM naSTaM. rAjJA bhaNitaM kathamevaM bhavadbhyAM jJAtaM ? tAbhyAM zakraprazaMsAdikaH sarvo'pi vRttAMtaH kathitaH. eka samaye mudharmA sabhAmAM saudharmeMdra siMhAsana upara aneka devadevIoe sevA karAtA sthita che tyAM eka izAna kalpadeva saudha| maiMdra pAse Avyo tenA dehanI prabhAthI sabhAsthita devonI dehaprabhA sarvataH naSTa thai, mUrya ugatAM caMdrAdikanI peThe sarva devo niHprabha | thai gayA. te pAchA potAne sthAne gayA tyAre devoe saudharmendrane pUchyu ke-'he svAmin ! A devanI AvI prabhA kyA kAraNathI thayelI che ? indre kA ke-eNe pUrva bhavamA AcAmlabarddhamAna akhaMDa tapa kayu che tenA prabhAvathI tenA dehanI AvI prabhA thai che. tyAre devoe pharIthI indrane pUchayu ke-"enA jebo dIptimAna koi anya paNa che ke nahIM" tyAre indre uttaramA kA ke-"hastinAgapurane viSaye kuruvaMzI sanatkumAra nAmano cakrI che tenuM rupa sarva degenA karatAM paNa adhika che." A indranA vacanamA azradvA karatA vijaya tathA baijayaMta e ve devo brAhmaNa- rupa dhAraNa karI hastinAgapura AvyA. rAjabhavananA pratIhAra dvArathI khasI gayela hatA eTale te banne rAjagRhanI aMdara praviSTa thayA. ane rAjasamIpe AvI ubhA. to zarIre tela coLAvatA rAjAne joi atyaMta vismaya pAmyA ane paraspara bolyA ke-indre varNavyu hatu tenAthI paNa A rAjAnu rUpa adhika che. rAjAye teone pUchayu ke-'Apa banne zA mATe atre AbyAcho ? tyAre devo bolyA ke-ApanA rupanAM tribhuvanamA vakhANa sAMbhaLI te jovAnA kautukathI ame beya atre AnyA chaie. rAjAnA manamA potAnA rupano garva Avyo tethI te bolyo ke-'he vimo! tamoe mAru rupa | joyu ? thoDo For Private and Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhya pana mRtrama bhASAMtara adhya018 // 1003 // // 1003 // 4 samaya thobho to hu~ mArI A sthAna sabhAmAM AvI besuM tyAre jojo.' 'bhale ema karazuM Ama bolI banne brAhmaNo nIkalI gayA. cakrI paNa jhaTa snAna karI sarva aMga tathA upAMgamAM AbhUSaNo dhAraNa karI sabhAmAM AvI siMhAsana upara beThA. banne brAhmaNone bolAvyA. A brAhmaNarUpadhArI devo sabhAmAM AvI cakrInuM rUpa joi atikhinna thai bolyA ke-'aho! manuSyonA rUpa, lAvaNya tathA yauvana kSaNavAramA dRSTa naSTa jevA hoya che.' brAhmaNonA AvAM vacana sAMbhaLI cakrI bolyA ke-' he brAhmaNo ! tame Ama khinna thaine kama mArA zarIrane niMdo cho? te bolyA ke-'he mahArAja ! devanAM rupa yauvana tathA teja prathama bayathI mAMDIne cha mAsa AyuSya zepa | rahe tyAM sudhI jevA ne tevA rahe che. jIvatAM sudhI hIna thatAM nathI, tamArA zarIramAMto Azcarya dekhAya che ke je tamAru rUpa lAvaNyAdika ame je hamaNAja joyu hatU te kSaNamAM dRSTa naSTathai gayu. rAjAe kA ke-'tame ema kema jANya? tyAre brAhmaNoe indra karelI prazaMsA Adika saghaLo vRttAMta kahyo. cakriNA tu keyUrAdivibhUSitaM yAhayugalaM pazyatA, hArAdivibhUSitamapi svavakSaHsthalaM vivarNamupalakSya ciMtitamaho! anityatA saMsArasya ! amAratA zarIrasya ! etAvanmAtreNApi kAlena maccharIrasya yauvanatejAMsi naSTAni. ayukto'smin bhave praniyandhaH, zarIramoho'jJAnaM, rUpayauvanAbhimAno mukhatvaM, bhogAsevanamunmA::,parigraho graha iva, nadenatmarya vyutsRjya paralokahitaM saMyama gRhAmIti vicArya cakriNA putraH svarAjye'bhiSiktaH, svayaM saMyamagrahaNAyagedyatA jAtA. tadAnIM tAbhyAM devAbhyAM bhaNitaM-aNucariyaM dhIra tume / cariyaM niyayasma pubbaparisasma // bhrhmhaanrvddnno| tihuaNavikvAyakittissa // 1 // ityAyuktvA devau gato. cakcyapi tadAnImeva sarva parigrahaM parityajya viratAcArya samIpe pravrajitaH. tataH strIratnapramukhANi sarvaratnAni, zeSAzca ramaNyaH, sarve'pi nareMdrAH sarvasainyalokA nava nidhayazca n lnnly `bsynth lkl lsnn lylt For Private and Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhya bhASAMtara adhya018 pana sUtrama // 1004 // Bilu1004 // SaNmAsAn yAvattanmArgAnulagnAstena saMyaminA siMhAvalokananyAyena dRSTyApi na vilokitA.. SaSTamaktena bhikSAnimittaM gocarapraviSTasya prathamamevA'jAtakaM tasya gRhasthena datta. dvitIyadivase ca SaSTameva kRtaM. pAraNake pratinIrasAhArukaraNAttasyaite rogAH prAdurbhUtA:-kaMDaH 1, jvaraH 2, kAsaH 3, zvAsaH 4, svarabhaMgaH 5, akSidukhaM 6, udarabyathA 7, etAH sapta vyAdhayaH saptazatavarSANi yAvadabhyAsitAH. cakroe to bAjubaMdha kaDAM vagerethI zaNagArelA potAnA be bAhu tathA hAra vagerethI vibhUSita vakSaHsthaLa cheka vivarNa jevA jANI vicArya ke-'aho ! saMsAranI anityatA tathA zarIranI asAratA kevI che ? ATalIja bAramA mArA zarIranAM rUpa yauvana tathA teja naSTa thai gayA. A bhavamA pratibandhAsakta yavu ayukta che. zarIrano moha mAtra ajJAna ke rUpa yauvanAdikanaM abhimAna kevala mUrkhatA che bhoga sevA e eka unmAdaja ke. parigraha rAkhavo e to jhUDa vaLagyA jevU che. mATe e badhuM paDatuMmakIne paralokana hita karanAra saMyama gRhaNa karUM.' Ama vicArI cakrIe potAnA putrane rAjyapada upara abhiSikta ko ane pote saMyama grahaNa karavA udyata yayA. tyAre te banne devo bolyA ke-'he dhIra bharatakhaMDanA mahAnarapati tribhuvanamA vikhyAta kIrtivAlA tame pUrva puruSonu niyata carita Acaro cho te tame ThIka dhAryu' Ama bolIne te devo cAlatA thayA. cakrI paNa teja vakhate sarva parigrahano tyAga karI virata AcAryanI samIpe jai pravajita thayA. tyAre strIratna pramukha sarva ratno tathA bAkInI ramaNIyo, sarve narendro, sarva sainyanA loko, nava nidhio cha mAsa sudhI tenA mArge pAchala lAgyA paNa tenA sAme cakrIe siMhAvalokana sarakhI paNa dRSTi na karI. SaSTha bhakta niyamathI bhikSA nimitta gocara praviSTa yatAM prathama tene eka gRhasthe bakarInI chAsa ApI. bIje divase pAchu SaSTha vrata kayu. pAraNAmAM mAMta tAkata For Private and Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir bhASAMtara adhya018 // 1005 // norasa AhAra karatAM tene zarIramAM-kaM-caLa, jvara, kAsa-khAMsI, zvAsa-dama, svarabhaMga-sAda besI javo, AMkhanuM duHkha, udara. uttarAdhya vyathA peTapIDA; A sAta vyAdhi bhI utpanna thayA, tene teNe sAtaso varSa sudhI kaMi paNa upAya na karatA sahana karyA. pana satram ugratapaH kurvatastasya AmarSISadhI 1, khalauSadhI 2, vi DauSadhI 3, jallauSadhI 4, sarvoSadhI 5, prabhRtayo labdhayaH // 1005 // saMpannAH. tathApyasau svazarIrapratIkAraM na karoti. punaH zakreNakadaivaM sa prazaMsitaH, aho ! pazyatu devAH sanatkumArastha dhIratvaM ! vyAdhikadarthito'pyayaM na svayaM svavapuHpratIkAraM kArayati. etadiMdravacanamazradhAnau tAveva devau vaidyarUpeNa tasya muneH samIpe samAyAtI, bhaNitavaMtau ca bhagavaMstava vapuSyAvAM pratIkAraM kurvaH. sanatkumArastadAnIM tRSNIka eva sthitaH, punastAbhyAM bhaNitaM, paraM tathaiva muni maunabhAgjAtaH, puna: punastathaiva tau bhaNataH,tadA muninA bhaNitaM, bhavatI kiM zarIramyAdhispheTako? kiMvA karmavyAdhispheTako tAbhyAM bhaNitamAvAM zarIravyAdhispheTako. tadAnIM sanatkumAramuninA svamukhadhUtkRtena dharSitA svAMgulI kanakavarNA darzitA.bhaNitaM cAhaM svayameva zarIravyAdhi spheTayAmi,yadi me sahanazaktina syAttadeti. yuvA yadi saMsAravyAdhispheTanasamI tadA taM spheTayethAH? devI vismitamanaskau prakaTitasvarUpAvevamUcatuH, bhagavaMstvameva saMsAravyAdhispheTanamamartho'si. AvAbhyAM tu zakravacanamazraddadhAnAbhyAmihAgatya tvaM parIkSitaH, yAdRzaH zakreNa varNitastAdRza eva svamasItyuktvA praNamya ca tI svasthAnaM gato. bhagavAn sanatkumArastu kumAratve pazcAzadUrSasahasrANi, mAMDalikatve paMcAzadvarSasahasrANi, cakravartitve varSalakSa, zrAmaNye ca varSalakSamekaM paripAlya sammeta zailazikharaM gataH tatra zilAtale AlocanAvidhAnapUrva mAsikena bhaktena kAlaM kRtvA sanatkumArakalpe devatvenotpannaH. EEN For Private and Personal Use Only Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhASAMtara adhya018 1006 // tatazcyuto mahAvidehe varSe setsyati. iti sanatkumAradRSTAMtaH. 4. // 37 // uttarAdhya ugra tapa karatAM tene-AmA~Sadhi, khelauSadhi, vibhuDauSadhi, jallauSadhi, sarvoSadhi; ityAdika labdhiyo prApta thai. tathApi teNe yana sUtram potAnA zarIrano pratikAra (upAya) naja koM. tyAre ekadA indre devasabhAmAM tenI prazaMsA karI ke-aho ! devA ! sanatkumAranuM dhii||1006|| ratva to juo; vyAdhithI pIDita chatAM paNa pote potAnA zarIrano kaMI paNa pratikAra (upAya) karato nathI, tema koi pAse karAvato paNa nathI. AQ indranuM vacana sAMbhaLI temAM zraddhA na rAkhanArA te prathamanAja be devo vaidyarUpa dhAraNa karI te muninI samIpe AvyA, Jel ane gholyA ke-'he bhagavan ! tamArA zarIramAM ame vyAdhiono pratikAra karIe ? A sAMbhaLIne sanatkumAra to cupacupa beThA rahyA tyAre pharI te devoe pUrvavat kayu-to paNa muni to mauna sevI rahyA. jyAre vAraMvAra te devoe kahevA mAMDyu tyAre munie kahyu ketame zuM zarIranA vyAdhine maTADanArA cho ke karmavyAdhine pheDanArA cho ? tyAre te be devo bolyA ke-ame to zarIravyAdhine pheDanArA chaie.' A sAMbhaLI sanatkumAra munie kharajI pAkI gayelI potAnI AMgaLI pItAnA mukhanA thukathI ghasIne teja kSaNe kAMcanavarNI karI dekhADI ane kA ke-mArAmAM sahanazakti na hoya to hu~ mArA zarIranA vyAdhione to Ama maTADI zakuMchaM. paNa jo tame saMsArarUpI vyAdhine pheDI zakatA ho to te pheDI dyo.' banne devo A vacanathI vismita thaine potAnAM svarUpa prakaTa karIne bolyA ke-'he bhagavan ! tame poteja saMsAravyAdhi pheDavAmAM samartha cho, amoye to indranA vacanamAM zraddhA na AvavAthI ahIM AvIne samArI parIkSA karI. indre jevA varNavyA tevAja tame cho' ATaluM bolI magAma karIne banne potAne sthAne gayA. bhagavAn sanatkumAra to kumArapaNAmAM paMcAza hajAra varSa, mAMDalikapaNAmAM paMcAza hajAra varSa, cakravartipaNAmAM eka lAkha varSa tathA zramaNapaNAmAMsAdhu For Private and Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagersuri Gyanmandi y uttarAdhyayana sUtram // 1007|| bhASAMtara adhya018 // 1007 // rby` qlyl@ ltlyh wn qlql dazAmAM-eka lAkha varSaH ema kula praNa lAkha varSa paripAlana karI sametazailanA zikhara upara gayA tyA zilAtala upare AlocanA vidhAnapUrvaka mAsika bhaktavaDe kALa karI sanatkumAra kalpane viSaye deva mAve utpanna thayA. tyAMthI cyavIne mahAvideha varSamAMsiddhi pAmaze. A pramANe sanatkumAra dRSTAMta kahevAmAM Avyu. caittA bhArahaM vAsaM / cakkavaTTI mahaDio // saMtI maMtikare loe / patto gai maNuttaraM // 38 // | (caittA0) mahoTI RddhivALA tathA lokamAM zAMti karanArA cakravarti zAMti-zAMtinAtha, bhAratavarSane tyajIne anuttama gati pAmyA. 38 vyA0-punaH zAMtiH zAMtinAthaH prastAvAtpaMcamazcakrI anuttarAM gatiM prApto mokSa prAptaH, kathaMbhUtaH zAMniH? loke zAMtikaraH, zAMti karotIti zAMtikaraH, iti vizeSaNena tIrtha dUratvaM pratipAditaM. SoDazastIrthakaraH zAMtinAyo mokSa jagAmetyarthaH. kiM kRtvA ? bhArataM bAsaM tyaktvA, bharatasyedaM bhArata, bharatakSetrasaMbaMdhivAsamiti rAjyavAsaM. kIdRzaH zAMtiH ? cakravartI mahaddhikaH, ityanena zAMtecakravartitvaM tArthakaratvaM ca pratipAditaM. // 38 // punaH zAMti zAMtinAtha, ( cakravartIno prastAva cAle che nethI A pAMcamA cakravartI ) anuttara gatine prApta thayA mokSe gayA. zAMti kevA ? lokamAM zAMti karanArA, A vizeSaNathI tenu tIrthaGkarapaNu pratipAdana karyu soLamAM tIrthaGkara zAMtinAtha mokSe gayA ema artha jaNAbyo. kema karIne ? bhArata bharatakSetra saMbaMdhi vAsa=rAjyavAsane tyajone. kevA zAMti ? mahoTI RddhivALA; A vizeSaNathI cakravartItva tathA tIrthaGkaratva pratipAdana kayu. 38 atra zAMtinAthadRSTAMta:-ihaiva jaMbuddhIpe bharatakSene vaitAvyaparvate rathanapuracakravAlaM nAma nagaramasti. tatra rAjA'mi For Private and Personal Use Only Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhyayana sUtram // 1008 // bhASAMtara adhya018 // 1008 // llllh ln mqT llllllh wfq lm f`l@ llll tatejAH parivasati, tasya sutArAnAni bhaginI vartate. sA ca potanAdhipatinA zrIvijayarAjJA pariNItA. anyadA amitatejo rAjA potanapure zrIvijayasutArAdarzanArtha gataH, prekSate ca pramuditamucitapatAkaM sarvamapi puraM, vizeSatazca rAjakulaM. tato visminalocano'mitatejo rAjA gaganatalAduttIrNaH, gatazca rAjabhuvana, abhyutthAnAdinA saskRtaH zrIvijayena, kRtamucitaM karaNIyaM. upaviSTaH siMhAsane'mitatejA rAjA papraccha nagarotsavakAraNaM. zrIvijayaH prAha, yatheno'STame divase madaMtike eko naimittikaH samAyAtaH, madanujJAte siMhAsane copaviSTaH pRSTazca mayA kimAgamanaprayojanaM ? tatastena bhaNitaM, mahArAja! mayA nimittavalokitaM, yathA potanAdhipaterupari ito divasAtsaptame divase madhyAhnasamaye vimutpativyati, idaM ca karNakaTukaM vacaH zrutvA maMtriNA bhaNitaM, tadAnIM tavopari kiM patiSyati ? tenoktaM mA kupyata? yathA mayopalabdhaM nimittaM tathA bhavatAM kathita na cAtra mama ko'pi bhAvadoSo'sti. mamopari tasmin divase hiraNyavRSTiH patiSyatiH mayA bhaNitaM tvayaitannimittaMka paThitaM? tena bhaNitaM tripRSTavAsudevabhrAtRacalabaladevadIkSAsamaye pitrA samaM mayApi pravrajyA gRhItA. tatrAnekazAstradhyayanaM kurvatA mayASTAMganimittamapyathItaM. tatA prAptayauvanaH pUrvadattakanyAyA bhrAtRbhirutpatrAjitaH. karmapariNativazena sA mayA pariNItA. tena mayA sarvajJapraNItanimitAnusAreNa pralokitaM, yathA saptame divase potanAdhipaterupari vigutyAto bhaviSyati. evaM tena naimittikenokta ekena maMtriNA bhaNitaM, yathA mahArAja! samudramadhye vAhanAMtarbhavadbhiH saptadivasAn yAvat stheyaM, tatra viguna parAbhavati. anyena bhaMtriNA bhaNitaM devayogo'nyathA katuM na tIryate. yata ukta sa For Private and Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra utarAdhya pana sUtram // 1009 // www.kobatirth.org ahiM zAMtinAthanuM dRSTAMta kahe hama jaMpA bharatakSetra ne viSaye vaitADhya parvata upare sthanUpuracakravAla nAmanuM nagara che tyAM AmatatejAH nAmano rAjA rAjya karato hato. tenI sutArA nAmI vhena hatI te potanAdhipati zrIvijaya rAjAne pagNAvI hatI. eka samaye rAjA amitatejA potAnI bahena sutArA tathA kahanevI zrIvijaya rAjAne maLavA potanapura gayA, tyAM nagaramAM sarvatra dhvajA patAkA caDAvelA hatA ane AkhaM nagara pramudita dIhUM, rAjakuLamAM to viSeSa utsava jerbu joyu. rAjA amitatejA vismayayukta netrI A joi gaganatalathI utarIne rAjabhuvane gayA. zrIvijayarAmAe abhyutthAna=uThIne sAmA AvAre mAnathI satkArapUrvaka ucita AvakAra Apyo, siMhAsana upara beThA tyAre amitatejA rAjAe zrIvijayarAjane namaranA utsavanuM kAraNa pUchayuM zrIvijaya rAjA bolyA ke 'AjathI ATha divasa pahelA mArI pAse eka naimittika=nimitta uparathI bhaviSya bhAMkhanAra= Avyo hato tene meM siMhAsana upara besADI AvavAnuM prayojana pUchayuM tyAre teNe kachu ke- 'he mahArAja ! meM kaMha nimitta uparathI jAyuM kepotanapuranA adhipati upara AjathI sAtame divase madhya samaye vIjaLI paDaze.' AvuM kAnane kaDadhuM lAge tevu vacana sAMbhaLI mArA maMtrIe tene kAMke - ' te vakhate tArA upara zuM paDaze ?' tyAre A naimittika bolyo ke- 'kopa mA karo. meM to jevu N nimitta jAyuM tamArI AgaLa, mAre tamArA upara kaMda paNa bhAvadoSa nathI, mAruM pucho cho to te divase mArA upara to suvarNanI dRSTi paDaze.' meM lene ka ke Ayu nimitta tame kyAM jANyu ? tyAre te bolyA ke tripRSTha bAsudeva tathA acaLa vaLadevanA dIkSA samaye pitAnI sAthe meM paNa patrajyA grahaNa karI. tyAM aneka zAstronA adhyayana karatAM huM aSTAMganimitta zAstra paNa bhaNyo. tadanaMtara mane yauvana prApta tha u tyAre mane pUrve ASelI kanyAnA bhAioye prabrajyA choDAvI ane mArA karmanA pariNAmane vaza thai hUM te kanyAne For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir bhASAMtara adhya018 // 1009 // Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhya-10 adhya018 yana mRtra // 1010 // paraNyo. meM je sarvajJapraNItanimitta zAstrane anusAre joyu tethI mArA jANavAmAM Avyu ke AjathI sAtame divase madhyAhna samaye pota- JE napuranA adhipati upara vidyutpAta thaze.' Ama te naimittike kaMdhu tyAre mAro eka mantrI bolyo ke-' mahArAja! Ape sAta divasa bhASAMtara mudhI vahANamA samudranI aMdara sthiti karavI kAraNa ke samudramA vIjaLI na paDe.' tyAre bIjo maMtrI bolyo ke-'daivayoga anyathA koi karI zakatuM nathI kA che ke: // 1010 // dhArijai iMto sAgarovi / kallolabhinnakulaselo // na hu annajammanimmizra--suhAsuho kammapariNAmo // 1 // apareNa maMtriNA bhaNitaM, potanAdhipatervadho'nena samAdiSTaH, na punaH zrIvija parAjJaH. saptamadivasAna yAvadaparaH ko'pi potanAdhipanividhIyate. sarvairapyuktamayamupAyaH sAdhuH. mayoktaM majIvitarakSAkRte'parajIvavadhaH kathaM kriyate ? sarvairuktaM tahi yakSapratimAyA rAjyAbhiSekaH kriyate. evaM maMtrayitvA sarvairapi yakSapratimA potanapurarAjye'bhiSiktA. saptadivasAn yAvanmayA pauSadhAgAre gatvA pauSadhA eva kRtA.. saptamadivasamadhyAhnasamaye gaganamArge'kasprAnmeghaH, samutpannaH, sphuritA vidyallatA, itastataH paribhramya yakSapratimA vinAzitA. aSTame kise cAhaM pauSadhazAlAto nirgatya kSemeNa svabhuvane samAyAtA, taM naimittikaM ca kanakaratnAdibhiH pUjitavAn, punarahaM nAgarikaiH potanarAjye'bhiSiktaH. tadidamasminnagare mahotsavakAraNamiti zrIvijayenokte'mitatejAH prAha avisaMvA nimittaM, zobhano rakSaNopAya ityuktvA'mitatejo rAjA svasthAnaM gatavAn . potAnA mojArthI kUlazelone bhedI nAkhe evA sAgaramAM dhAraNa karAya tathApi abhya janma nirmita karmano zubhA zubha pariNAma For Private and Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhASAMtara adhya018 // 1011 // - na phare. 1 baLI aparamaMtrIe kayu ke-'potanapuranA adhipatino vadha ANe karo paNa kaMI zrIvijaya rAjAno vadha kahyo to ApaNe uttarAdhya-4 AjathI sAta divasane mATe koi apara potanAdhipati banAvye, A upAya sarvee pasaMda ko paNa rAjA kahe-mArA jIvitanI rakSA pana sUtram // karavA mATe anya jIvano vadha kema karAya ? tyAre maMtrIe kA ke-yAre ApaNe sAta divasane mATe rAjagAdI upara yakSanI prti||1011|| mAno abhiSeka karIe to kema ? A sane rucI tethI sarve maLI potanapura rAjya upara yakSa pratimAno sAta divasa mATe abhiSeka kayA ane pauSadhAgAramA jai meM sAte pauSadha karyA sAtame divase madhyAhna TANe AkAzamA akasmAta vAdaLAM gherANAM ane vijaLI camakavA mAMDI Ama tema sabAkA yatAM yakSapratimA upara paDI tethI yakSapatimA vinAza pApI, AThame divase hu~ pauSadhazAlAmAMthI nIkaLI khemakuzaLa svabhavane Acyo ane te naimittikane bolAcI suvarNa ratna AdikathI tenI pUjA karI vidAya koM, nAgarika jinoe pharIthI mAro potana rAjya upara abhiSeka karyo te Aje A nagaramA mahotsavana kAraNa che Ama zrI vijaya rAnA bolI rahyA te pachI amitatejA rAjA bolyA ke-nimitta paNa jarAya phera na paDe te, hatuM ane rakSaNano upAya paNa adbhuta golyo. Ama kahIne rAjA amita tejA potAne sthAne gayA. ___anyadA zrIvijayarAjA sunArayA samaM bane raMtuM gataH. sunArayA tatra kanakamRgo dRSTaH, zrIvijayasyoktaM svAmin ! mamainaM mRgamAnIya dehi ? mama krIDArtha bhaviSyati tataH zrIvijayarAjA tadgrahaNArtha svayameva pradhAvitaH, naSTo mRgaH, tatpRSThiM rAjA na tyajati. kiyaMtI bhuvaM gatvotpatito mRgaH, nAvatA sunArA kurkuTamarpaNa daSTA: pUccakAra. ahaM kurkuTasarpaNa daSTA, hA priya ! mAM trAyasveti zrutvA zrIvijayastvarita pazcAdAyAtaH. tAvatA sutArA paMcatvamupAgatA. rAjA ca qntn ll`ml lmthl nh mn lfnnt ltll For Private and Personal Use Only Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kilassagersuri Gyarmandie uttarAdhya pana sUtram // 1012 // bhASAMtara adhya018 // 1.12 // zokaparavazastayA samaM citAyAM praviSTA, uddIpto jvalanaH, tAvatA stokavelAyAM samAgatau dvau vidyAdharau, tatraikena salilamabhimaMtrya citA sikkA, vaitAlinI vidyA naSTA, rAjA svastho jAto vabhANa ca kimidamiti. vidyAdharAbhyAM bhaNitamAvAmamitatejasaH svakIyo jinavaMdananimittamAkAzamArge bhramaMtAvazanighoSavidyAdhareNApahiyamANAyAH sutArAyA AkraMdazabdaM zrutavato, tanmocanArthamAvAbhyAM yuddhamArabdhaM, tataH sutArayA ca proktamalaM yuddhena, yathA mahArAjaH zrIvijayo vaitAlinIvidyAmAhito jIvitaM na parityajati tathA taddyAne gatvA zIghraM kuruta ? tata AvAmihAyAtI, dRSTastvaM | vaitAlinyA samaM citArUDhaH, abhimaMtrya jalena siktA citA, naSTA sA duSTavainAlinI, svasthAvasthastvamutthitaH, ityapahanAM sutArAM jJAtvA viSaNNa: zrIvijayo rAjA bhaNitazca tAbhyAM rAjan ! khedaM mA kuru ? sa pApaH kayAsyatItyAdivacanaiH zrIvijayarAjAnamAzvAsya tau vidyAdharAvamitatejaHsamIpaM gato. eka vakhate zrIvijaya rAjA sutArA rANIne sAthe lai vanamA ramavA gayA tyAM mRtArAe kanakano mRga dITho tyAre mutArAe rAjAne kaba ka-he svAmina ! A mRga mane lAcI Apo e mRga mane krIDA arthe upayogI thaze. tyAre zrIvijayarAjA e mRgane pakaDavA pote dovvA paNa mRga to bhAgI gayA, rAjAe tenI puMTha pakaDI. keTalIka bhUmi jaine mRga upaDI gayo. ahIM sutArAne kurkuTa jAtanA sarpa daMza ko tyAre sutArAe bUma pADI ke-'hA priyatama mane bacAvo.' pA rADa sAMbhaLI zrIvijaya rAjA tarata pAchA Ave che tyAM to sutArA maraNa pAmI. rAjA zoka paravaza banI tenI sAye cittAmA praviSTa thayo. cittAmA agni prajvalita thAya che tyAM Tuka samayamAM ve vidyAdhara AvI nIkalyA temAMnA eke jaLa abhimaMtrita karIne citA upara chAMvyu ke betAlinI vidyA naSTa thai ane rAjA For Private and Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyarmande J bhASAMtara adhya018 // 1013 // svastha thai bAlyA ke-'A thayu ? vidyAdharoe kaI ke-ame beya amitatejA rAjAnA potAnA Abhyatara jana chaie, jinavaMdana uttarAdhya nimitte AkAzamArge jatA hatA tyA mutArAne azanighoSa vidyAdhara harI jato hato te sutArAnI bamarANa ame sAMbhaLI tethI teNine yana sUtram 139| makAcavA ame yuddha mAMDayuM tyAMto sutAraeja kayu ke yuddha nathI karavAnu, paNa zrIvijayarAjA vaitAlinI vidyAthI mohita banIne // 1.13 // jIvita tyAga karavA tatpara thayA ke to tame te udyAnamA jai te rAjA jIvita na tyaje tema tarata karo. tethI ame beya ahIM AvyA tyAM tamane vaitAlinI sAye citArUDha joyA. jaLa abhimaMtrita karI citA upara chAMTayu ke dRSTA vaitAlinI naSTa thai. ane tame svastha avasthAyukta uThyA.' mutArAnu apaharaNa sAMbhaLI rAjA zrIvijaya kheda karavA lAgyo tene pelA ce vidyAdharoe kayu ke-'he rAjan ! kheda mA karo. e pApI kyA jabAno che' ityAdika vacanovaDe zrIvijaya rAjAne AzvAsana ApI te ceya vidyAdharo amitatejA rAjAnI samIpe jai pahoMcyA. - tato'mitatejaHpreSitavidyAdhararacitavimAnaH sa zrIvijayo'pyamitatejaHsamIpaM gataH amitatejaHzrIvijayAbhyAM sasainyAbhyAM gatvA tannagaraM veSTitaM, azanighoSAMtike dUtaH preSitaH, tayorAgamanaM zrutvAzanighoSo naSTaH, utpannakevalasthAcalasya ca samIpe gataH, amitatejaHzrIvijayAvapi tatpRSTau tatrAyAto. sarve'pi gatamatsarA dharma zRNvaMti, ekena vidyAdhareNa sutArApi tatrAnItA. labdhAvasareNAzanighoSeNa bhaNitaM, na mayA dRSTabhAvena sutArApahRtA. kiM tu vidyA sAdhayitvA gacchatA mayeyaM dRSTA, pUrvasnehenemA tyaktuM na zaknomoti vaitAlinyA vidyayA zrIvijayaM mohayitvA sunArAM gRhItvA svanagare gataH, nAsyAH zIlabhaMgamakArSa. tathApi mamAtrArthe yo'parAdhaH sa kSaMtavya ityAkAmitatejasA bha For Private and Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarAdhya - yana sUtram // 1014 // www.kobatirth.org NitaM bhagavan ! kiM punaH kAraNaM ? etasyAsyAM sneho'bhUta. tato'valakevalI kathayati, magadhadeze'balagrAme dharaNIjaTA mAma vipraH, tasya kapilanAma ceTI, tasyAH putraH kapilo nAma tena karNazravaNamAtreNa vidyA zikSitA, gatazca dezAMtare ratnapuraM nAma nagaraM tatra kasyacidupAdhyAyasya maThe gataH, upAdhyAyena pRSTaH kastvaM ? kuta AgataH ? kapilenokana calagrAme dharaNIjaTaviprasutaH kapilanAmAhaM vidyArthI atrAyAtastava samIpamiti, Acharya Shri Kailassagarsuri Gyanmandir tadanaMtara amitatejA rAjAe mokalelA vidyAdhara racita vimAnamAM besI zrIvijaya rAjA paNa amitatejA rAjAnI samIpe gayA. pota potAnA sainyo sAthai lai amitatejA tathA zrIvijaya bane rAjAye jaine azanighoSanA nagarane vero ghAlyo bhane azanighoSa pAse dUta mokalyo. telAmAM A ve rAjAnA AvavAnA khabara sAMbhaLI azanighoSa nATho te jene kevaLa jJAna utpanna thayela che evA acaLanI samIpe gayo, tenI pAchaLa paDelA amitatejA tathA zrIvijaya paNa tyAM jar3a pahoMcyA A sarve matsara rahita thai dharma zravaNa kare che telAmA eka vidyAdhara sutArAne paNa tyAM lar3a Avyo avasara meLavI azaniyoSa bolyo ke 'meM kaI duSTa bhAvathI sutArAM apaharaNa nathIka kiMtu vidyA sAdhIne jatAM meM ene dIThI; pUrvanA snehane chai ene huM tyajI na zakyo tethI vaitAlinI vidyAvaDe zrIvijayane mohita karI sutArAne chaine mAre potAne nagara Avyo meM tenA zILano bhaMga nathI karyo, tathApi A viSayamAM mAro je aparAdha thayo hoya te kSamA karo.' A badhuM sAMbhaLI amitatejA rAjA bolyA ke- 'he bhagavana ! Ano emAM sneha thayo te kAraNa zuM ?' tyAre acaLa kevaLI bolyA ke--'magadha dezanA acaLa gAmamAM dharaNIjaTa mAmano brAhmaNa to tene kapilA nAmanI dAsI hatI tenAthI eka kapila nAme putra utpanna thayo. te kAnathI sAMbhaLI sAMbhaLIne sarva vidyAo grahaNa karI zIkhI gayo, te For Private and Personal Use Only bhASAMtara adhya018 | // 1014 // Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarAdhya yana sUtram // 1015 / www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dezAMtare pharato ratnapura nAmanA nagaramAM jar3a caDyo. tyA kAi upAdhyAyanA maThamAM gayo, upAdhyAye pUchayuM ke tame koNa cho ane |kyAMcI Avo cho ? kapila bolyo ke- acala gAmanA dharaNIjaTa viprano kapila nAmano huM suta hu~, ane atre ApanI pAse vidyArthI tarIke Avyo huM. upAdhyAyena sabahunAnaM svagRhe rakSitaH vidyAmadhyApya svaputra tasya dattA satyabhAmAnAnI, anyadA varSAkAle ma kapilo rAtrau svatrANi kakSAyAM kRtvA varSatyeva meghe svagRhadvAre samAyAtaH satyabhAmA cArya snimivo bhaviSya| tIti citayatyaparANi vastrANi gRhItvA gRhadvAre sanmukhamAyAnA. kapilena tasyA uktamasti mama prabhAvo yena vastrANi stiti tAvatA vidyutprakAze tayA sa nagno dRSTaH jJAnaM cArya nagna evaM samAyAtaH, vastrANi kakSAyAM ca nihita vAnityavazyamayaM hInakula iti mA kapile maMdasnehA jAtA. anyadA dharaNIjaTo viprastatra kapilasamIpe samAyAtaH satyabhAmA ca pitRputrayorviruddhamAcAraM dRSTvA paramArtha pRSTo rIjanaH tena yathArtha kathitaM tatyabhAmA bhogebhyo nirviNNA, pravrajyAgrahaga nimittaM pRSThaH kapilaH na catyeSa kapilaH, tadeyaM gatA tannivAmizrISeNarAjJaH samIpaM vabhANa ca bho rAjan ! mAM kapilamamI ? yenAhaM dIkSAM gRhNAmi, rAzA kapilasyokaM, kapilo na manyate rAjJA punastasyA uktaM tAvatvaM mama gRhe tiSTa / yAvatkapilaM bodhayAmIti anyadA ma rAjA svaputrau gaNikAnimittaM yudhyamAnau dRSTrA vairAgyeNa viSaM bhakSitavAn tataH siMhanaMditA'bhinaMdinAnAmnyau zrISeNanRpasya bhArye kapilasya bhAryAM satyabhAmA ca viSaprayogeNa kAlaM gatAH. For Private and Personal Use Only Guang Ming bhASAMtara adhya018 // 1015 // Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhyayana sUtram 6 // 1.16 // upAdhyAye ghaNA mAnathI tene potAne ghare rAkhyo ane vidyA bhaNAvI potAnI putrI satyabhAmA nAmanI tene paraNAvI. eka samaye varSAMkALamAM barasate meye e kapila potAnA vasro bagalamAM ghAlI pAtAnA gharanA bAraNe AdhI ubho satyabhAmAe jANyaM je enAM vasro bhIjyA haze tethI korAM vastra hAthamA lai dvAra AgaLa sAmI AvI kapile kayu mArA prabhAvathI vastro bhIMjyA nathI. 17 adhya018 eTalAmAM vIjaLI jhavakatAM satyabhAmAe kapilane nagna joi lIyo ane jANI gai ke A nagnaja AvyA ane vastro kAkhamA rAkhI // 1016 // kIdhA hovAthI na bhIjANA. A uparathI e khInA manamAM Avyu ke A hIna kuLano hovo joie nahi to nagna na thAya. A banAva pachI satyabhAmA kapilamA jarA maMda snehavALI thavA lAgI. eka kALe e kapilanA pitA dharaNIjaTa vipra tyAM AcI nIkaLyA syAre pitA putrano viruddha AcAra joi dharaNIjaTa viprane kharI hakIkata pUchI teNe vadhI bAvata hatI te pramANe kahI te sAMbhaLI satyabhAmA udvigna thai kAmabhogathI kaMTALI pravrajyAgrahaNa karavA mATe kapilane pUchyu paNa kapile rajA na ApI tyAre te nagaranA nivAsI zrISeNa rAjA pAse jaine satyabhAmAe kA ke-'he rAjan ! mane kapila samIpethI choDAvo, jethI hu~ dIkSA grahaNa karUM.' rAjAe kapilane bolAvIne kA paNa kapila mAnyo nahi tyAre zrISeNa rAjAe satyabhAmAne pharIthI kahyu ke-hu~ kapilane samajAvU teTalAdivasa sudhI tuM mArA gharamA rahe eka samaye rAjAe potAnA be putro eka gaNikA nimitta yuddha karatA joine kaMTALIne viSa khAdhute sAthe siMhanaMditA tathA abhinaMditA nAmanI tenI beya rANIo ane kapilanI bhAryA satyabhAmA paNa viSa khAine kALadharma pAmyA. catvAro'pyamI jIvA devakuruSu yugalatvenotpannAH, tataH saudharma kalpe gatAH. tataicyutvA zrISaNajIvA'mitatejA jAtaH, abhinaMditAjIvaH zrIvijayo jAtaH, satyabhAmAjIvaH sutArA jAtA, sa kapilajIvastiryagbhaveSu cirakAlaM For Private and Personal Use Only Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhya yana sUtram // 1017 // l`dt llylyh DDDDDDDDDDDD blhylyn lynfsn llnsn bhrAMtvA kacittathAvidhamanuSTAnaM kRtvA'zanighoSaH samutpannaH sutArAM ca satyabhAmAbrAhmaNIjIvaM dRSTvA pUrvasnehenApahRtya gataH. punarapyamitatejasA pRSTaM, bhagavanahaM kiM bhavyo'bhavyo vA acalakevalinA kathitaM tvaM bhavya itaca navame bhave bhASAMtara tIrthakaro bhaviSyasi, eSo'pi zrIvijayastava gaNadharI bhaviSyati. tata etadAkAmitateja:zrIvijayanRpAvacalakeva- adhya018 linaM vaMditvA gatau svasthAnaM. BE||1017 // A cAre jIvo devakuru pradezamAM yugalarUpe avataryA tyAMthI saudharma kalpamAM gayAM ane te sthAnethI cyuta thai zrISeNa jIva amitatejA thayo, abhinaMditA jIva zrIvijaya thayo, satyabhAmA jIva sutArA thayo, ane kapila jIva ghaNAka kALa paryaMta tiryaka bhavamA bhramaNa karI kyAMka tevu kaMDa anuSThAna karI azanighoSa utpanna thayo, ane sutArAne satyabhAmA brAhmaNI jIva jANIne pUrva bhavanA snehane lai apaharaNa karI gayo, pharIne paNa jyAre amitatejAe pUchyu ke-bhagavan ! bhavya ke abhavya ? tyAre acaLakevaLIe kahyu ke-tu bhavya cho 'A bhavathI navame bhave tuM tIrthakara thaiza ane A zrIvijaya rAjA paNa tAro gaNadhara thaze.' tadanaMtara A tamAma vRttAMta zravaNa karIne amitatejA tathA zrIvijaya banne rAjAo acaLa kevaLIne vaMdana karI svasthAne gayA. anyadAmitatejaHzrIvijayAbhyAmudyAnagatAbhyAM cAraNazramaNAbhyAmavadhijJAnena jJAtvokta, yathA SaviMzatidinAni bhavatoyorapyAyuH. tatastAbhyAM merau gatvA kRto'TAhikAmahotsavaH, svasvarAjye ca gatvA svasvaputrAvabhiSicya jaganaMdanamunisamIpe saMyamamAdAya pAdapopagamanamanazanaM vihitaM. vidhinA kAlaM kRtvA prANate kalpe viMzatisAgaropamAyurdevatvenotpannau. tatazcyutAviheva jaMbudvIpe pUrvavidehe ramaNIvijaye zItAyA mahAnadyA dakSiNakule subhagAyAM nagaryA For Private and Personal Use Only Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarAdhya yana sUtram // 1018 // 199 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir premasAgarasya rAjJo vasuMdharA'naMgasuMryormahAgarbhe krameNa kumAratvenotpannau. amitatejojIvo'parAjitanAmA zrIvijayarathasinanAmA jAtaH tatrApi pratizatrudamitAriM vyApAdya krameNa baladevatva vAsudevatvamApannau tayozca pitA pravrajyAvidhAnena mRtvA surakumArendratvenotpannaH anaMtavIryastu kAlaM kRtvA dvicatvAriMzatsahasravarSAyurnArikaH prathamapUthivyAmutpannaH camarastu putrasnehena tatra gatvA vedanopazamaM cakAra. so'pi saMvignaH samyak sahate. aparAjito baladevo bhrAtRvirahaduHkhito nikSiptaputrarAjyo jagaddharagaNadharasamIpe niSkrAMtaH. ekasamaye rAjA amitatejA tathA zravijaya udyAnamAM gayA tyAM ve cAraNa zramaNa beThelA temaNe avadhi jJAnavaDe jANIne kachu ke- AjathI chavIza divasa tamArA beyanuM AyuSya che. A sAMbhaLI banne rAjAoe meru parvata upara jai aSTAhnika mahotsava karyo ane potapotAnA rAjyamAM jai potAnA putrone rAjyabhiSeka karI jaganaMdana muninI samIpe jai saMyama grahaNa karI pAdapopagamana nAmanuM anazana vrata lai vidhivaDe kALa karI prANata kalpamAM vIza sAgaropama dhyAyuSyavALA deva thaine utpanna thayA. tyAMthI cyuta thaine ahIMja jaMbUdropane viSaye pUrva videhamAM ramaNI vijaya pradezamAM zItA mahAnadInA dakSiNa tIra upara subhagA nAmanI nagarImA premasAgara rAjAnI vasuMdharA tathA anaMgasuMdarI nAmanI ve rANIyonA garbhamAM krame karI kumAra thaine avataryA. temAM amitatejA jIva aparAjita nAme thayo tathA zrIvijaya jIva anaMtavIrya nAme thayo A banne pratizatru tathA damitArine mArIne kramethI caladevatva tathA vAsu | devatvane pAmyA e beyanA pitAto pavrajyA vidhAne marI jaine asurakumArendrarupe utpanna thayA. anaMtavIryato kALa karIne betAlIza hajAra varSA AyuSyAko prathama pRthivImAM nArakarUpe utpanna thayo, camara to putrasnehathI tyAM jai vedanopazama karyo te paNa saMki For Private and Personal Use Only bhASAMtara adhya018 // 1018 // Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie uttarAdhyayana sUtram // 1019 // thai samyaka sahana karato hato, aparAjita baladeva bhAinA birahathI duHkhita thai putra upara rAjyano bojo nAkhIne jagaddhara gaNadhara | pAse jaDa zuddha pravrajyA paripAlana karI acyutendrarUpe utpanna thayo. JE bhASAMtara zuddhAM pravrajyAM paripAlyAcyuteMdratvenotpannaH. anaMtavIryastu narakAdumdhRtya vaitAtya vidyAdharatvenotpannaH. acyutendreNa Badhya018 pratibodhito'sau pravrajyAM gRhItvA'cyutakalpendramAmAnikatvenotpannaH, aparAjito'cyatendrasnatazcyatvA ihaiva jaMbudvIpe J // 1.19 // zItAmahAnadIdakSiNakule maMgalAvatIvijaye ratnasaMcayApuryA kSemaMkaro rAjA, tasya bhAryA ratnamAlA, tayoH putro bajrA5 yudhAbhidhAno jAtaH. itazca zrIvijapajIyo devAyuranupAlya tasyaiva putratvenotpannaH sahasrAyudha iti tasya nAma pratiSTitaM. anyadA pauSadhazAlAyAM sthito vajAyudho deveMdreNa prazaMsitaH, yathAyaM vajrAyudho dharmAccAlayituM na zakyate devairdAnavaizca. tata eko devapahANyAmazraddadhAnaH pArAvatarUpaM vikur2yA bhayabhrAMto vanAyudhamAzritA, he vajrAyudha ! tava zaraNaM mamAstviti manuSyabhASayobAca, vajrAyudhena tasya zaraNaM dattaM, sthitastadaMtike pArApataH, tadanaMtaraM tavaivAgato lAvakaH, tenApi bhaNitaM, yathA mahAsatva ! eSa mayA kSudhAlAMtena prAtaH, tato muMcana, anyathA nAsti mama jIvinaniti. tatastadvacanamAkarNya vajrAyudhena bhagitaM, na yuktaM zaraNAgatamamarpaNaM, tavApi na yuktametat , gana: anaMtavIrya paNa narakamAMthI uddhAra pAbhI vaitAkhya parvatamA vidyAdhararUpe utpanna thayo, tene acyutendre pratibodhita karyo tethI patrajyA grahaNa karI acyutakalpanA iMdranA samAnapaNe utpanna thayo, aparAjita acyutendra tyAMcI vyavIne ahIMja jaMbuddhIpamAM zItA mahAnadInA dakSiNa tIra upara maMgalAvatI vijayamAM ratnasaMcayA nAmanI purIne viSaye kSemakara nAme rAjA ito tenI bhAryA ratnamAlAnA peDaDELBDUJAJadood PAULORERINDER Far Private and Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhyayana sUtram // 1.20 // bhASAMtara adhya010 // 1.20 // udare vajayudha nAme putra thaine avato. ahIM vaLI zrIvijaya jIva paNa devAyuSya anupAlana karI tenAja putrarUpe utpanna thayo tenuM nAma sahasrAyudha pratiSThita thayu. eka samaye vajayudha pauSadhazALAmAM sthita ito devendre tenI prazaMsA karI ke-'A vAyudha deva ke | dAnava koithI dharmathI calita karI zakAya tema nathI.' te pachI eka deva A prazaMsAmA zraddhA na besatAM pote pArevAMnuM rupa vikurvIne bhayabhrAMta banI vajrayudhane Azraye gayo, ane 'he bajrayudha! mane tAruM zaraNa ho.' Ama manuSya vAcAthI bolyo. vajrayudhe tene zaraNa ApI potApAse te pArevAne rAkhyo teTalI vAramA tyAM eka lAvaka pakSI AvIne bolyo ke-'he mahAsatva ! e pArAvata bhUkhathI pIDAtA mane Aja malyo mATe ene mUko dyo, anyathA mAru jIvita nathI.' A tenuM vacana sAMbhaLI bajrayudhe kA zaraNAgata ApI devo yogya nathI, tema tane paNa Ama karavu ucita na kahevAMya; kAraNa ke hatUNa parappANe / appANaM jo karei sappANaM | appANaM divasANaM / kae sa nAsei appANaM // 1 // yathA jIvita tava priyaM, sarveSAmapi jIvAnAM tathaivAsti, enaM bhayabhrAMtaM dInaM vyApAdAyatuM tava na yuktaM, dharma kuru ? pApaM muMca ? lAvakaH pratibhaNati, rAjannahaM bubhukSitaH, na me manasi dharmastiSTati, tataH punarapi bhaNitaM rAjJA, bho mahAsatva ! yadi bubhu. kSitastvaM tato'nyattava mAMsaM dadAmi. lAvakaH pratibhaNati, svayaM vyApAditajIvamAMsAzyasmyahaM, na ca rocate mahya paravyApAditamAMsaM. rAjJA bhaNita, yAvanmAtreNa mAMsena pArApatastulati, tAvanmAnaM mAMsa dadAmi. so'pyavadat , yadi tvaM svadehAdutkIrya mAMsa dadAsi tadAhaM taM muMcAmi. tadrAjJA pratipannaM. tatastuSTo lAvakaH, rAjJA ca tulAnAyitA, ekasmin pAce pArApato gurutaro devamAyayA bhavati, rAjA punaH punarukRtyotkRtya svadehamAMsamanyatra kSipati, taM dRSTA rAjalokaH For Private and Personal Use Only Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhASAMtara adhya010 // 1021 // samasto hAhAravaM cakAra. pArApatapAce gurubhAramavekSya svamAMsapArve rAjA svayamArUDhaH, etAdRzaM vajrAyudhasya mattvaM dRSTyA ucarAdhya vismito devaH svaM rUpaM prakaTIkRtya prakAmaM stutvA ca svasthAnaM gatavAna. yana mutrama 'paramANa haNIne potAne saMprANa rahecAnuM je kare che te keTalAka divase AtmAne paNa nAzita kara che. 1 jevaM tane tAra jIvita // 1.21 // piya cha, sarva jIvone paNa temaja che mATe A bhayabhrAMta dInane mArI nAkhavo e tane yogya nathI. dharma karo, pApa choDI yo,' tyAre lAvaka prativacana kahe che-'he rAjana ! hu~ bhUkhyo DhuM, mArA manamA dharma nathI sthira thato. tyAre baLI rAjAe kayu. jo tuM kSudhAtura ho to tane bonuM mAMsa ApuM, tyAre lAvake kabuhUM to pote mArelAnuM mAMsa khAuM cha. bIjAye mArelA prANI- mAMsa mane bhAvatu 26 nathI rAjAe kayu ke-'jeTalA mAMsathI A pArAvata toLAya teTaluM mAMsa tane Aryu to kema ?' lAvaka bolyo ke-'jo tame potAnA 5t | devamAMthI e pAgavata bhArobhAra mAMsa kADhIne ApatA ho to e pArAvatane humukI da.' rAjAe A vAta kabula karI tyAre lAtraka tuSTa thayo. rAjAe trAjavaM maMgAcI eka pallAmAM pArAvata rAkhI bIjA pallAmA potArnu mAMsa ukheDI ukheDIne mukavA mAMDyu. devamAyAne lIdhe pArAvatavAlu pallaM upatyu nahi e pArAvata vadhArene vadhAre bhAre thato gayo. A joi prekSaka rAjaloka saghaLA hAhAkAra karavA lAgyA. jyAre potAnA avayavonU pAMsa toDI toDIne nAkhatAM paNa pArAvatavALu chAbaDaM nana.cuM upatyu tyAre te bAju rAjA pote caDhI gheThA. Adhuvajayudha rAjAnuM saca joi deve vismaya pAmI potAnuM rupa prakaTa karyu. rAjAnI atyaMta stuti karI svasthAne gayA. anyadA banAyudhasahasrAyudho pitRputrau kSemaMkaragaNadharasamIpe jAtavairAgyau sahasrAyudhasutaM yaliM rAjye'bhiSicya praprajito. pravrajyAparyAyaM ca paripAlya pAdapopagamanavidhinA kAlaM kRtvA dvAvapi janAvuparitanapraiveyake ekatriMza For Private and Personal Use Only Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kabarth.org Acharya Shri Kailassagarsuri Gyarmandie bhASAMtara adhya. // 1.22 // 18 sAgaropamasthitikAvahamiMdradevI jAto. ahamiMdrasaukhyamanubhUya tatazcyutAviheva jaMbuddhIpe pUrva videhe puSkAlAvatIucarAdhya vijaye puMDarIkiNyAM nagaryA ghanaratho rAjA, tasya de mahAdevyo padmAvatI manoramatI ca. tayorgarbha jAtau banAyudho yana sUtram 16 megharathaH sahasrAyudho dRDharapati vRddhiM gato. tataH kRtaM tAbhyAM kalAgrahaNaM, to do rAjye sthApayitvA ghanarathaH svayaM dIkSAM // 1022 // gRhItvA kevalajJAnamutpAdya tIrthakaro jAtaH tayormegharathahadarathayoH pUrvabhavAbhyAsato jinadharmadajJatAbhUta. adhigatajIvA | jIvAdibhAvau tau suzrAvako jAto. | anyadA vajrayudha pitA tathA sahasrAyudha putra bannene vairAgya utpanna thavAthI sahasrAyudhanA putra baline rAjyAbhiSikta karIne RBELI peya pitAputre kSemaMkara gaNadhara pAse jai pravramita dIkSita thayA. pavrajyA niyamonuM yathAvat paripAlana karI pAdapopagamana vidhivaDe kALa karI beya jaNA uparitana greveyakamA ekatrIza sAgaropama sthitivALA ahamiMdra deva thayA. ahamiMdra deva dazAmA mukho anubhavIne RE| syAthI kyavIne, ahIMja jaMbUdvIpamA pUrva videhane viSaye puSkalAvatI vijayamAM puMDarIkiNI nagarImA ghanaratha rAjAnI padmAvato tathA | manoramatI nAmanI ce mahArANAonA garbhathI vajrayudha megharatha, tathA sahasrAyudha hAratha, anukrame putra utpanna thayA ane adADe vRddhi pAmyA. aneka kalAogeM zikSaNa lai yuvAna thayA tyAre ceyane rAjyapada upara sthApI ghanaratha rAjA pote dIkSA grahaNa karIne kevaLajJAna utpanna thatAM tIrthakara thayA. te megharatha tathA dRDharathane pUrva bhavanA abhyAsa baLthI jinadharmamA dakSatA thai ane jIca ajIva Adika bhAvanuM samyak zAna thatAM te banne uttama zrAvaka thayA. anyadA pitustIrthakarasya samIpe dAvapi janau nijaputraM rAjye'bhiSicya prabajito. tatrAdhItasUtrArthena megharathena lt`lm fn m fwt fn dw Hlth lhd lqyyll ntHlflf bltqlyd lslslmy@ For Private and Personal Use Only Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kallassagersuri Gyarmande bhASAMtara adhya018 BE1.23 // JAG| viMzatisthAnakaiH samarjitaM tIrthakaranAmagotraM. dRDharathena zuddhaM cAritramArAdhitaM. dvAvapi saMlekhanAvidhinA kAlaM kRtvA'nuputrAdhya 15 taropapAtikeSu deveSatpannI. natra sarvArthasiddhavimAne'nargalaM sukhamanubhUpa megharathakumArastatAicyutveheva jaMbUdvIpe bhArate yana sUtram / kSetre hastinAgapure vizvasenasya gajJo'cirAdevyAH kukSau bhAdrupadakRSNasaptamyAM caturdazasvapramUcitaH putratvenotpanna: // 1023 // sAdhikanavamAmAnudare dhRtvA tamacirAdevo jyeSThakRSNatrayodazyAM pramRtavatI. paTapaMcAzakkuimArImahotmavo jAtA. catuHSaSTisurendrarapijanmAbhiSekaH kRta ucitasamaye, garbhasthe cAsmin bhagavati marvadezeSu zAMtirjAteti zAMtiriti nAma kRtaM mAtRpitRbhyAM, krameNAsau sarvakalAkuzalo jAta:. yauvanaM prAptau vivAhitaH pravararAjakanyAH, krameNa rAjye sthApitaH, pitrA cAritraM gRhItaM, zAMtezcakravartipadavI samAyAtA, utpannAni caturdaza ratnAni mAdhitaM bharataM, agbaDaM paTAkhaMDarAjyaM paripalyocinAvamare svayaM saMbuddho'pi lokAMtikAmaraiH pratiyodhitaH, mAMvatmaraM dAnaM datvA jyeSTakRSNacaturdazyAM cakribhogAMstyaktvA niSkrAMta:. caturjAnamamanvi tasyodyatavihAraM kurvataH pauSazuddhanavamyAM kevalajJAnaM mamutpanna. devaiH mamavamaraNaM kRtaM, bhagavatA dharmadezanA prArabdhA, pravAjitA gaNadharAH, pratiyodhitA bahavaH mANinaH. krameNa vihRtya bharatakSetre yodhicIjamuptvA kSINasarvakarmAzo jyeSThakRSNatrayodazyAM mokSaM gata iti. asya bhagavataH kumAratve paMcaviMzativarSasahasrANi, mAMDalikatve'pi paMcaviMzativarSasahasrANi, cakritve paMcaviMzativarSasahasrANi, zrAmaNye ca paMcaviMzanivarSamahasrANi, mAyuzca varSalakSamekaM jAtamiti. iti zAMtinAthadRSTAMtaH // 5 // eka bakhate potAnA putrane rAjyAbhiSikta karI pitA tIrthakaranI samIpe jai banneye pravajyA dIkSA lIdhI, ane megharathe sarva bh zm f`l lG@ fytmynt - For Private and Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhyapana sUtram // 1024 // bhASAMtara adhya018 // 1.24 // aMgamUtronuM adhyayana karyu kyA vIza sthAnakonA ArAdhanavaDe tIrthakara nAma gotra saMpAdana karyu. dRDharathe paNa zuddha cAritra grahaNa karI yathAvat ArAdhyu. ceya bhAio saMlekhanA vidhithI kALa karI anuttaropapAtika devomA utpanna thayA. tyAM sarvArthasiddha vimAnane viSaye anargala mukhono anubhava karI megharatha kumAra, tyAMthI cyavone ahIMja jaMbUdvIpamA bhArata kSetrane viSaye istinAgapuramA vizvasena rAjAnI acirAdevI nAmanI rANInI kukhe bhAdrapada kRSNasaptamI dine caturdaza svamavaDe mUcita putrabhAve utpanna thayA. kaMDaka adhika navamAsa paryanta acirAdevIe potAnA udaramA dhAraNa karI jyeSTha kRSNa trayodazIne divase tene janma Apyo. chappana dikakumArIonI mahotsaba yayo tathA causaTha surendroe paNa AvIne ucita samaye janmAbhiSeka karyo. A bhagavan garbhamAM itA tyAre sarva dezomAM zAMti thai tethI tenuM mAtA pitAe "zAMti" evu nAma rAkhthu. A vALaka krame krame sarva kaLAbhomAM zikSaNa pAmI kuzaLa thayA. ema karatA yauvanAvasthAmAM AvatAM zreSTha rAjAonI kanyAo tene paraNAvavAmAM AvI. putrane lAyaka gaNI pitAe tene rAjya upara | sthApita karI pote cAritra grahaNa kayu. zAMtine cakravarti padavI saMprApta thai eTale cauda ratno utpanna thayAM ane bharatakSetranuM sAdhana karI akhaMDa khaMDanu rAjya paripAlana karI ucita avasare, svayaM saMbuddha hatAja tathApi lokAMtika devoe pratibodhita kayA~ eTale sAMvatsaradAna dai jyeSThamAsanI kRSNa caturdazI dine cakribhogono tyAga karI bahAra nIkalyA. cAre jJAnathI samanvita vihAra karavAmAM udyata rahetA e zAMtine pauSa mAsanI zukla navamI dine kevaLajJAna utpanna yayu. devoe samavasaraNa kayu. bhagavAne dharmadezanA prAraMbhI, gaNadharIne pravrajyA dhAraNa karAvI. ghaNA prANiyone matibodhita karyA. krame harI vihAra karatA bhAratakSetramA bodhibIja vAcone kSINa thayeka ke sarva karmAza jenA evA thai jyeSTha mAsanI kRSNa prayodazI dine mokSe gayA. A zAMtinAtha bhagavAnnA kumArapaNAmAM For Private and Personal Use Only Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhASAMtara adhya018 // 1025 // uttarAdhya-IBE pacIza hajAra varSa vItyAM, tema mAMDalikapaNAmAM paNa pacIza hajAra varSo gayA. tathA cakravattipaNAmAM paNa pacIza hajAra varSa paryanta rahyaM | ane zramaNadazAmAM pacIza hajAra varSa sudhI rahyA eTaTe malIne eka lakSa varSa sarva AyuSya thayu. e pramANe zAMtinAthanuM dRSTAMta kA.yana sUtram ikvAgurAyabasaho / kuMthunAmanaresaro // vikkhAyakittI bhayavaM / patto gaimaNuttaraM // 39 // // 1025 // na [ikyAgu0] ikSvAku ghaMzano zreSTha rAjA vikhyAta kirti kuMthu nAme:narezvara-cakravarti bhagavAn anuttama gati mokSane prApta thayA. 39 26 vyA0-punaH kuMthunAmA narezvaraH SaSTazcakrI anuttarAM sarvotkRSTAM gati prAptaH kIdRzaH kuMthuH ? bhagavAnaizvaryajJAnavAna. punaH kIdRzaH kuMthuH? ikSvAkurAjavRSabhaH, IkSvAkuvaMzIyabhUpeSu vRSabho vRSabhamamAnaH pradhAna ityarthaH. punaH kIdRzaH? vikhyAtakIrtiH, atra bhagavAniti vizeSaNenASTamahAprAtihAdhaiizvaryayuktaHsaptadazastIrthakaraH SaSTazcakrI kuMthurjeyaH. 39 ____baLI kuMthu nAthanA narezvara-chahA cakravartI anuttara vimAnamA sarvotkRSTa gatine prApta thayA. kevA kuMthu ? bhagavAn aizvarya jJAnavAn, vaLI kevA kuMthu ? ikSvAkuvaMzanA rAjAzromAM vRSabha zreSTha, nathA vikhyAta kIrtivALA ahIM 'bhagavAn' e vizeSaNathI aSTa mahApAtihAryAdika aizvaryayukta sattaramA tIrthaGkara SaSTha cakrI kuMthu jANavA. ___atra kuMthunAthadRSTAMta:-hastinAgapure sUrarAjJaH zrIdevI bhAryA. tasyAH kukSau bhagavAn putratvenotpannaH. janmamahotsavAnaMtaraM ca svapne jananyA ratnastRpaH kustho (pRthvIstha) dRSTaH. garbhasthe ca bhagavati pitrA zatravaH kuMthuvad dRSTvA iti kuMthunAma kRtaM. pitrA prAptayauvanazcAyaM vivAhito rAjakumArikAbhiH. kAle ca bhagavataM rAjye vyarasthApya sUrAjA svayaM dIkSAM jagrAha. bhagavAMzcotpannacakraratnaprasAdhitabharatazcakravartibhogAna bubhuje. tIrthapravartanasamaye ca ni:kramya thqftlqfl mqlt w =kh` fyh `l~ mwq`h l ltql@ lllllft@ kt@ qlq fshlt lshsht lZHh lljlb mnh n lsh`llt lh w hl lsnh l~ l For Private and Personal Use Only Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - mHmd uttarAdhyayana sUtram // 1026 // bhASAMtara adhya018 // 1026 // D CDECADERS BAlakalAvatAnAtAna DEADCDDDDERDCD SoDaza varSANi cogravihAreNa vihRtya kevalajJAna bhAk jAtaH. devAzca samavasaraNamakArSaH. pravrajitAH ghanA lokAH. kevaliparyAyeNa ghanaM kAlaM vihRtya sammetagirizikhare mokSamagamat. tasya bhagavataH kumAratve trayoviMzativarSasahasrANi, mAMDalikatve ca trayoviMzativarSasahasrANi, cakritve trayoviMzativarSasahasrANi, zrAmaNye ca trayoviMzatIvarSasahasrANi sArdhAni ca saptaMzatAni varSANyabhavan. sarvAyunivativarSasahasrANi sArdhasaptazatAni cAsya yabhUva. | iti zrIkuMthunAthadRSTAMtaH. // 6 // _ atha kuMthunAtharnu dRSTAMta kahe che.:--hastinAgapuramA sura rAjAne zrIdevI bhAryA hatI tenI kukheM bhagavAn putratve karI utpanna thayA. janmamahotsabane anaMtara jananIeM svapnamAM ratno stUpa kustha=pRthvIpara sthina dITho, temaja bhagavAn garbhamAM hatA tyAre tenA CI pitAye zatraone kuMthu athavA jevA joyA tethI te bALakana buthu evaM nAma rAkhyu. jyAre te kuMthu yuvAna thayA tyAre tenA pitAye rAjakumArIkAonI sAthe tenA vivAha karyA. yogya samaye bhagavAna kuMthune rAjya upara sthApI sura rAjAye pote dIkSA grahaNa karI. bhagavAna paNa utpanna thayelA cakraratnabaDe bharatakSetranu prasAdhana karI cakravartInA bhoga bhogavavA lAgyA. tIrtha pravartana samaye bahAra nIkaLI soLa varSa mUdhI ugra vihArathI vicaratA kevaLajJAnavAn thayA; ane devoe samavasaraNa kayu. ane ghaNA lokone dIkSA ApI pratrAjita karyA. kevali paryAyathI ghaNo kAla vihAra karI sammetagirinA zikhara upare mokSe gayA, te bhagavAnnA kumArapaNAmAM vIza hajAra varSa, mAMDalikapaNAmAM vIza hajAra varSa, cakravartI dazAmAM vIza hajAra varSa, tathA zrAmaNyamAM paNa trevIza hajAra sAtaso pacAza varSa; ema kula ekandara bANu hajAra sAtaso pacAza varSa AyuSya bhogavyu. iti kuMthunAtha dRSTAMta lshnTn llllllllf ldhy n lt lntln For Private and Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhya bhASAMtara yana sUtram // 1027 // adhya018 // 1027 // sAgaraMtaM cahattANaM / bharahaM naravarImaro / / aro ya arayaM ptto| pattau gaimaNuttaraM // 40 // (sAgarataM0) sAgarAMta bharatane tyajIne ara nAmeM naravarezvara-araja-rajoguNarahita-paNAne pAmelA anuttara gati-mokSane prApta thayA. 40 vyA0-ca punararo'gnAmA naravarezvaraH saptamazcakrI sAgarAMta samudrAMta bharatakSetraM SaTakhaMDarAjyaM tyaktvA'rajastvaM prAptaH sannanuttarAM gani sidrigati prApto mokSaM gata ityarthaH. cakrI bhUtvA tIrthakarapadaM bhuktvA mokSaM gata ityarthaH. 40 baLI ara nAme naravarezvara sAtamA cakro samudrothI paricArita bharatakSetra cha khaMDanA rAjya ne tyajIne arajastvarajoguNa vikAra rahitatA=ne pAmelA anuttaragati=siddhigati prApta dhayA, mokSe gayA. cakrI thai tIrthakarapada bhogavIne mokSe gayA. 40 atra aranAthadRSTAMta:-aranAthavRttAMtastRttarAdhyayanavRttidvaye'pi nAsti, tathApi graMthAMtarAllikhyate-prAgvidehavibhUSaNe maMgalAvatIvijaye ratnasaMcayA puryasti. tatra mahIpAlanAmA bhUpAlo'sti. prAjyaM rAjyaM bhukta. anyadA gurumu. khAddharma zrutvA vairAgyamAgataH sa tRNamiva rAjyaM tyaktvA dIkSAM lalo. gurvatike ekAdazAMgAyadhItya gItArtho babhUva. bahuvatsarakoTI: sa saMyamamArAdhya vizuddhaviMzatisthAnakairahannAmakarma baMdha, tato mRtvA sarvArthasiddhavimAne devo babhUva. tatazcyutveha bharatakSetre hastinAgapure sudarzananAmA napo babhUva, tasya rAjJI devInAnI babhUva, tasyAH kukSau so'vatatAra. tadAnIM revatInakSatraM babhUva, tayA caturdaza svamA dRSTAH, tataH pUrNeSu mAseSu revatInakSatre tasya janma babhUva, janmotsavastadA SaTpaMcAzadikkumArikAbhizcatuHSaSTisurendranirmitaH. tataH sudarzanarAjApi svaputrasya janmotsavaM vizeSAJcakAra. asmin garbhagate mAtrA prauDharatnamayo'raH svapne dRSTaH, tataH pitrAsyA'ra iti nAma kRtaM. For Private and Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarAdhyayana sUtram // 1028 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atre aranAthanuM dRSTAMta kahe che : - A aranAthano vRttAMta joke uttarAdhyayananI beya vRttiyomAM nathI tathApi graMthAMtaramAMthI lakhela pUrve videhanA vibhUSaNarUpa maMgalAvatI vijayamAM ratnasaMcayApurI hatI, temAM mahIpAla nAme rAjA samagra rAjya bhogavato hato. anyadA gurumukha dharma sAMbhaLI vairAgya pAmyo tyAre rAjyane tRNanI peThe tyajIne dIkSA lodhI. gurunI samIpe ekAdazAMgonuM adhyayana karI gItArtha thayA. bahuvatsara koTi paryaMta saMyama pAlIne vizuddhaviMzati sthAnonA sevanavaDe temaNe aIna nAmakarma bAMdhyu . tyAMthI mRta thaine sarvArthasiddhi vimAnane viSaye deva thayA. te devabhAvathI jyAre cyuta thayA tyAre ahIMja bharatakSetramAM hastinApura ne viSaye sudarzana nAmanA rAjA hatA; tenI devI nAmanI rANInI kuMkhe utaryA, te samaye revatI nakSatra hatuM A rANIe caturdaza svana dIThAM te pachI nava mAsa pUrNa thatAM revatI nakSatramAM temanuM janma thayuM te samaye chappana dikkumArikAe tathA cosa surendro janmotsava karyo bhane sudarzane paNa potAnA putrano janmotsava vizeSa rIte karyo. A jyAre garbhamAM hatA tyAre tenA mAtAeM prauDharatnamaya ara=cakrano Aro= svapnamAM dIThelo tethI pitAe enu' 'ara' nAma rAkhyu' devaparivRtaH sa vayasA guNaica vardhatesma. ekaviMzatisahasravarSeSu gateSvarakumArasya pitA rAjyaM dattaM. ekaviMzativarSasahasrANi yAvadrAjyaM bhuktavatastasya zastrakoze cakraratnaM samutpannaM tato bharataM prasAdhyaikaviMzatisahasravarSANi yAvacakravartitvaM bhuje, tataH svAmI svayaMvRddho'pi lokAMtikadevabodhito vArSikaM dAnaM datvA catuHSaSTisurendrasevito vaijayaMtyAkhyAM zivikAmArUDhaH sahasrAmravane sahasrarAjabhiH samaM pravrajitaH tatazcaturjJAnyasau trINi varSANi chadmasthye vihRtya punaH sahasrAmravane prAptaH tatra zukladhyAnena dhvastapApakarmAraH kevalajJAnaM mApa tataH suraiH samavasaraNe For Private and Personal Use Only bhASAMtara adhya018 // / 1028 // Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhyayana mRtram // 1029 // DAD bhASAMtara adhya018 kRte svAmI yojanagAminA zabdena dezanAM cakAra. taddezanAM zrutvA ke'pi suzrAvakA jAtAH, kepi ca pravajitA:. tadAnIM kuMbhabhUpaH pravajya prathamo gaNadharo jAnA. aranAthasya SaSTisahasrAH sAdhavo jAnA:. sAdhvyaH svAminastAvatpramANA evaM jAnAH, zrAvakAzcaturazInisahasrAdhikalakSamAnA yabhuvuH, zrAvikAzcaturazItimahasrAdhikalakSatrayamAnA babhuvuH. marvAyuH caturazInisahasravarSANi bhuktvA mammetazailazikhare mAsikAnazanena bhagavAnnivataH deyanirvAgotmabo bhRzaM kRtaH, ityaracakravartidRSTAMtaH. 7. devoe parivArina A kumAra vayaH avasthA tathA guNothI vRddhi pAmatA gayA. ekavIza hajAra varSa vyatIta yayA pachI ara kumArane pitAe rAjya dI). te pachI ekavIza hajAra varSa vyatIta paryanta rAjya bhogavyA pacho tenA zastrabhaMDAramA cakraratna samutpanna thayu te raDe bharatakSetranu prasAdhana karI ekavoza hajAra varSa paryanta cakravartipada bhogavyu, jo ke svAmI pote svayaMyuddha hatA tathApi lokAMtika devoe bodhita karyA tyAre vArSika dAna dai cosaTha surendroe sevita vaijayaMtI nAmanI zivikA=pAlakhI mAM caDhIne sahasra rAjA zrIe sahita sahasAmravanamA jaDa patrajita thayA tadanantara cAra jJAnasaMpanna evA e muni traNa varSa mudhI chAnAMmAnAM vihAra karIne pAchA pharI sahasrAmra banamA prApta thayA. tyAM zukra dhyAnavaDe sakala pApa karmano dhvaMsa thatAM kevaLajJAnane pAmyA. tyAre devoe samavasaraNa karya tyAM svAmIe yojanagAmI zabdavaDhe dezanA karI. te dezanA zravaNa karIne keTalAka to sArA zrAvako thayA: keTalAka patrajita dIkSita sAdhu thayA, A vakhate kumbhabhUpa prajyA laine prathama gaNadhara dhayA, aranAthasvAmIne sATha hajAra sAdhuo thayA ane teTalIja eTale sATha hajAra sAdhvIo thai tathA eka lAkha corAzI hajAra zrAvako thayA, ane traNa lAkha corAsI hajAra zrAvi For Private and Personal Use Only Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhASAMtara adhya018 |10 10 // kAo thai. temaNe saghaLu AyuSya corAzI hajAra varSatuM bhoganI samtetazailanA zikhara upara jai tyAM mAsika anazana vratabaDe bhagauttarAdhya vAna nivRta thayA tyAre sarva devoe sArI rote nirvANotsava karyo. iti aranAthano saMkSipta dRSTAMta karo. yana sUtram caittA bhArahaM vAma ! cakkavaTTI mahaDio // caittA uttama bhAe / mahApaUmA tavaM care // 41 / / // 1030 // | [cahattA0] mahoTI RddhivALA cakravarti mahApa, bhAratavarSane tyAne tathA uttama bhogane raghajAne tapArnu AcaraNa kayu. 41 vyA0--he mune ! mahApadmA'pyaSTamazcakrI mahakistapo'carat . kiM kRtvA ? bhArataM vAsaM tyaktyA, punarUttamAt pradhAnAn bhogAMstyaktvA. // 41 // he mune! mahApana, aSTama cakravarti mahoTI RddhibALAe tapaH Acaryu kema karIne? bhAratavAsane tyajIne tathA unama bhogone tyatIne.41 atra mahApadmacakravartidRSTAMta:-ihaiva jaMbuddhIpe bhArate varSe kurukSetre hastinAgapuraM nAma nagaraM, natra zrIRSabhavaM. zaprakhUnaH padmottarI nAma rAjA. tasya jvAlAnAmamahAdevI. lasthAH siMhasvama cito viSNukumAranAmA prathamaH putraH EET dvitIyazcaturdazasvapna sUcito mahApadmanAmA. dvAvapi vRddhi gatI, mahApo yuvarAjaH kRtaH. inazcojayinyAM nagaryA Inf| zrIdharmanAmagajA, tasya namucinAmA maMtrI. anyadA tatra zrImunisuvratasvAmizigyaH subano nAma yUriH samavasanA. | tadvaMdanArtha lokaH svavibhUtyA nirgataH, prAsAdoparisthitena rAjJA dRSTaH, pRSTAzca sevakAH, akAlayAdhyA kAyaM loko gacchati ? tato namucimaMtriNA bhaNitaM For Private and Personal Use Only Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhya pana mRtram // 1031 // bhASAMtara adhya018 // 1.31 // ____ atre mahApadma cakravartina dRSTAMta kahevAya che.--ahIMja jaMbudvIpamA bhAratavarSane viSaye kurukSetrAMtargata istinAgapura nAme nagara ke temAM zrIRSabhavaMzamA janmelo padmottara nAme rAjA hato tenI jvAlA nAmanI mahAdevI paTTarANI hatI. teNIne siMhanA svapnathI mucita pahelo putra viSNukumAra nAme thayo ane bIjo caturdaza svama mRcita mahApadma nAme thayo. beya bhAiyo mahoTA thayA tyAre padmottara rAjAe mahApadmakumArane yuvarAja karyo. A vakhate ujjayanI nagarImA zrIdharma nAme rAjA hatA tenA maMtrI namuci mAmanA hatA. eka samaye tyAM zrImuni suvratasvAmInA ziSya suvana nAmanA mUri samavamRta thayA (dharmadezanA artha padhAryA.) tene vaMdana karavA svecchAyI nagarInA loko nIkaLyA, tene joi mahela upara ubhelA rAjAe potAnA sevakone pUchyu ke-yA loko hamaNAM kaI yAtrA| kALa nathI chatAM kyA jai rahyA nhe ? tyAre namuci mantrI bolyA ke deva adyodyAne zramaNAH samAgatAH, teSAM yo bhakto lokaH ma navaMdanA gacchani. gajJA bhaNitaM, vayamapi yAsyAmaH, namucinoktaM tahi tvayA tatra madhyasthena bhAvyaM, yathAhaM vAdaM kRtvA tAnnigattarIkagemi. gajA namucimahitastatra gataH. namucinA bhaNitaM, bho zramaNAH ! yadi yUyaM dharmanatvaM jAnIya nahi vadatha ? sarve'pi munayaH kSudro'yamiti kRtvA bhaunena sthitAH. tato namucirbhRzaM maSTaH. mAripratyevaM bhaNati, epa yayahaH (balada) kiM jAnAni ? tataH sUribhibhaNitaM bhaNAmaH kimapi yadi te mukhaM varjati. idaM vacaH zrutvA'nekazAstravicakSaNena kSullakazigyeNa bhagina, bhagabannahamevainaM nirAkariSyAmi. ityuktvA kSullakena ma vAde niruttarIkRtaH, sAdhanAmupari dveSaM gataH. 'he deva ! A udyAnamAM zramaNo AvelA che teonA je bhakta loka haze te e zramaNone vaMdana karavA jAya che.' rAjAe kahyu For Private and Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersari Gyanmandir uttarAdhyapana sUtram // 1.32 // bhASAMtara adhya018 // 1.32 // 'ApaNe paNa jaie' namuci maMtrI bolyo-'jaiye bhale, paNa tamAre tyAM madhyastha banIne sAMbhaLyA karacu, tenI sAthe vAda karI tene bolato bandha karIza.' Ama saMketa karI rAjA namucine sAthe lai tyAM gayA. jaine namuci bolyA ke-'he zramaNo ! jo tame dharmatatvane jANatA ho to bolo ?' Alu bolyA tyAMto te sarve muniyo 'A koi kSudra che' ema samajI mauna dhArI rahyA. tyAre namuci atyanta roSe bharAi murI pratye ema bolyA-'he muniyo! A bayallabaLada zuM jANe che?" tyAre mUri bolyA ke-'yadi tamAma mukha caLavaLe che to ame kahIye chaie' A vacana sAMbhaLI aneka zAstramA vicakSaNa eka kSullaka ziSya hato te bolI uThyo ke-- 'he bhagavAn ! huMja enuM nirAkaraNa karIza' ema kahI e kSullake namucine vAdAM harAvyo=niruttara karI dIdho, tethI te mantrIne sAdhubhonA upara dvepa thayo.. gatrau ca caravRttyakAkyeva munivadhArthamAgato devatayA staMbhitaH. prabhAte tadAzcarya dRSTvA rAjJA lokena ca ma bhRzaM niraskRto vilakSIbhUno gato hastinAgapuraM, mahApadmayuvarAjasya mantrI jAtaH. itazca parvatavAmI siMhabalo nAma rAjA, saca kohAdhipatiriti mahApadmadezaM vinAzya koTTe pravizati, tato maSTena mahApadmana namucimantrI pRSTaH, siMhayalarAjagrahaNe kiMcidupAyaM jAnAsi ? namucino " suSTu jAnAmi. tatoma hApadmaprerito'sau sainyavRto gato nipuNopAyena ca durga bhaktvA siMhabalo baddha AnItazca mahApadmAMtike. mahApadmanoktaM namuce! yattaveSTaM tanmArgaya ? namucinoktaM sAMprataM varaH koze'stu, avamare mArgayiSyAmi. evaM yauvarAjyaM pAlayato mahApadmasya kiyAna kAlo gataH. rAtrIno coranI peThe chAno mAno ekalona munivadha karavA Avyo tene devatAe dhaMbhAvyA. pabhAte te Azcarya jAi rAjAye For Private and Personal Use Only Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie bhASAMtara adhya018 temaja lokoe aMtyanta tiraskAra ko tethI zaramAine gAma mRkI jato rahyo te hastinAgapuramA jai mahApadma yuvarAjano mantrI thayo. uttarAdhya- A tarapha parvatavAsI siMhabala nAmano rAjA koTTano adhipati hato te mahApadmanA dezano vinAza karI koTTamA praveza karato hato tethI yana sUtram rUSTa thayelA mahApajhe namuci mantrIne pUchyU ke-'A siMhabala rAjAne pakaDavAno koi upAya jANo cho? namuci bolyA-'sArI rIte // 1.33 // jANuM huM tyAre mahApadmanI preraNAthI mahoTuM sainya laine gayo ane nipuNa upAyobaDe e koTTa-durgane bhAMgI siMhabalane bAMdhI mahApadma OF pAse ANyo. mahApadma kA 'he namuci ! tane je iSTa hoya te mAgI le' namucie ko-'mAro vara anAmata thApaNa rAkho, avasara paDhaye hu~mAgIza.' AcI rIte yauvarAjya pAlana karatA mahApadmane keTaloka kALa bItyo. anyadA mahApadmamAtrA jvAlAdevyA jinarathaH kAritaH, aparamAtrA ca mithyAtvavAmitayA jinadharmapratyanIkayA JE/ lakSmInAmyA brahmarathaH kArito bhaNitazca padamonaro nAma rAjA, yatheSa brahmarathaH prathama nagaramadhye paribhramatu. idaM vacaH zundA jyAlAdenyA pratijJA kRtA, yadi jinarathaH prathamaM na bhramiSyati tadA'parajanmani mamAhAraH, nato rAjJA dAvapi rathau niruddhau. mahApadmaH svajanmA: paramAmadhRtiM dRSTvA nagarAnnirgataH kenApi na jJAtaH. paradeze gacchan mahATavyAM praviSTaH, latA ca paribhramaMstApamAlaye gataH, nApasairdattamanmAnastatra tiSThati. eka bakhate mahApadamanI mAtA jvAlAdevIe jinaratha karAvyo ane tenA apara mAtA lakSmI nAmanA hatA teNe brahmaratha karAvyo. A rANIye padmottara rAjAne kA ke-pA braharatha prathama nagara madhye phare ane jinaratha tenI pAchaLa cAle A sAMbhaLIne jyAlAPE devIe pratijJA karI ke-'jo mAro jinaratha AgaLa na cAle to mAre AhAra parabhave thavAno A uparathI yeya ratha rokI dIdhA. For Private and Personal use only Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarAdhyapana sUtram // 1034 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mahApadme potAnI mAnI parama adhRti=mananI utAvaLa= jANIne pote koine khabara na paDe tema nIkalI gayA. paradeza jatAM vacamAM moTA jaMgalamA praveza karyo tyAM pharatAM pharatAM eka tApasane Azraye AvI caDyA, tyAMkaNe tApasoe satkAra karI sanmAnathI rAkhyA. itazva caMpAyAM nagaryo janamejayo rAjA parivasati, sa ca kAlanarendreNa pratiruddhaH, tato mahAn saMgrAmo babhUva janamejayo naSTaH, tasyatiH puramapItastato naSTaM. janamejayastha rAjJo nAgavatInAma bhAryA, sA madanAvalI putryA samaM naSTA, AtA taM tApasAzramaM samAzvAsitA kulapatinA tatraiva sthitA. kumAramadanAbalyoH parasparamanurAgo jAtaH kulapatinA tanmAtrA ca tayoH parasparamanurAgo jJAtaH kulapatinA nAgavatyA mAtrA ca bhaNitA madanAvalI, yathA putri ! tvaM kiM na smarasi naimittikavacanaM 1 yathA cakravartinastvaM prathamapatnI bhaviSyasi tataH kathaM yatra tatrAnurAgaM karoSi ? kulapatinApi kumArasya visarjanArthamuktaM, kumAra ! tvamito gaccha ? tadAnIM tvaritameva tato nirgataH kumAra evaM manorathaM cakAra yathAhametasyAH saMgamena bharatAdhipo bhUtvA grAmAkaranagarAdiSu sarvatra jina bhavanAni kArayiSyAmIti. bhramana kumAro'tha prAptaH siMdhunaMdanaM nAma nagaraM tatrodyAnikAmahotsave nagarAnnirgatA naranAryazca vividhakrIDAbhiH kaDaMti, A tarapha caMpAnagarImAM janamejaya rAjA rAjya karatA hatA tenA upara kAla narendre caDAi karI, e bannenuM mahohuM yuddha tha mAM janamejaya nATho ane tenuM aMtaHpura paNa Ama tema nAsI gayuM janamejaya rAjAnI nAgavatI nAmanI bhAryA potAnI madanAvalI nAmanI putrIne laine bhAgI nIkaLelI te A tApasAzramamAM AvI caDI, tene kulapati = e AzramasvAmIe AzvAsana ApI tyAM rAkhI. atre kumAra mahApadma tathA madanAvalIne paraspara prema thayo te kulapatie tathA madanAvalInI mA nAgavatIe paNa jANyaM tyAre For Private and Personal Use Only bhASAMtara adhya018 // 1034 // Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhASAMtara adhya018 // 1035 // kulapati tathA nAgavatI mAtAe madanAcalInI ko hatu ke-"tukoi cakravartI rAjAnI prathama patnI-paTTarANI-thaiza" A vacana carAdhya-IST tane yAda nathI? to pachI jyAM tyAM kema anurAga karavA pravRtta thAya ? kulapatie paNa kumArane have na rahevA devo-ema vicArI pana sUtram kayu ke-'kumAra! tame ahIMthI have kyAMya anyatra javAnuM karo.' aa sAMbhaLI tarataja kumAra tyAMcI nIkalI manamA-'have hu~ A // 1035 // madanAvalIno saMgama pAmI bharatAdhipati banI grAma Akara nagara vagere sarvatra jinabhavano karAvIza'-AvA manoratha karato sindhunada nAmanA nagaramAM AvyA tyAM to udAnIkA mahotsavamA nara tathA nArIo nagarathI bahAra nIkaLI vividha prakAranI krIDAo karatA hatA. asminnavasare rAjJaH paTTahastI AlAnastaMbhamunmUlya gRhahaddabhittibhaMgaM kurvanagarAbahiryuvatIjanamadhye samAyAtaH. tAzca taM tathAvidhaM dRSTvA dUrataH pradhAditumasamarthAstatraiva sthitAH. yAvadasau tAsAmupari zuMDApAtaM karoti tavatA dUradezasthitena mahApadamena karuNApUrNahRdayena hakkito'sau karI, so'pi vegena calitraH kumArAbhimukhaM. tadAnIM tAH marvA api bhaNaMti, hAhA! asmadrakSaNArtha pravRtto'yaM kariNA hiMsyate! evaM tAsu pralapaMtISu ca tayoH karikumArayo?ra: saMgrAmo babhUva. sarve'pi nAgarAjanAstatrAyAtAH. mAmaMtabhRtyasahito mahAseno rAjApi tatrAyAtaH. bhaNitaM ca nareMdreNa kumAra ! anena samaM saMgrAma mA kuru ? kRtAMta iva ca ruSTho'sau tava vinAzaM kariSyatIti, mahApadma uvAca rAjan ! vizvasto bhava ? pazya mama kalAmityuktvA kSaNena taM mattakariNaM svakalayA vazIkRtavAn. ArUDhazca taM mattagajaM mahApadmaH svasthAne nItavAna. sAdhukAreNa taM lokaH pUjitavAna, yathaiSa ko'pi mahApuruSaH pradhAnakulasamudbhavo'sti. anyathA kathamIdRzaM rUpaM vijJAnaM cAsya bhavati ? tato rAjJA svagRhe pItvA kumArasya vividhopacArakaraNapUrvakaM q l : lmn h w b dwn dwn , `ft wrd l llTfllmql llll llnTlHt llT@ l l l For Private and Personal Use Only Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhASAMtara adhya018 // 1036 // kanyAzataM dattaM, tena samaM viSayasukhamanubhavatastasya mahApadmakumArasya divasAstatra sukhena yAMti. tathApi sa tAM uttarAdhya madanAvalI hRdayAnna vismArayati. yana sUtram ___eTalAmA rAjAno mAnIto hAthI bandhanastaMbhane ukheDIne, gharone, dukAnone tathA bhItIne bhAMgato nagaranI bahAra yuvatIonA // 1036 // ToLAmAM Avyo, te svIyo to te madamatta hAthIne durathI Avato joi doDI javAne asamartha hovAthI tyAMja ubhI thai rahI. tyAM to A te svIonA upara potAnI suMDha nAkhavA jAya che eTalAmAM dUra ubhelA mahApadma kumAre karuNApUrNa hRdayathI te hAthIne hAkoDyo tevo to e hAthI kumAra sAme vegathI cAlyo. tyAre te strIyo saghaLI boLavA lAgI ke-'hAya ! ApaNanI rakSA mATe pravRtti karavA jatAM A kumArane hAthI hamaNA mAraze.' Ama te svIyo malApa karI rahI che tyAM to te hAthI tathA kumArano ghora saMgrAma jAmyo. badhA nagara nivAsI jano tyAM meLA thayA. potAnA sAmaMta tathA nokaro sahita mahAsena rAjA paNa tyAM AvyA ane kumArane kA ke-'kumAra AnI sAthe yuddha mA karo. roSe bharAyelo yama jevo A hAthI tamAro vinAza karaze.' mahApadma kA ke-'rAjan ! vizvasta raho; mArI kalA joyA karo.' Ama kahI eka kSaNamAM te matta hAthIne potAnI kaLAthI vaza karI tenA upara ArUDha thayA ane te matta hAthIne tenA sthAne lai jai AlAna staMbhe bAMdhI dIdho. lokoe vAha vAha kahI tenI prazaMsA karI ane kahelA lAgyA EGI ke-'A koi paNa pradhAna kulamA janmelo jaNAya che. anyathA Avu rUpa tathA Avu vijJAna kyAthI hoya ? tadanaMtara rAjA mahA| sene kumArane rAjagRhamA teDI jai vividha prakAranA upacArathI satkAra karI potAnI eka so kanyAo mahApadma kumArane paraNAvI teonI sAthe viSayamukhAnubhava karatAM mahApadma kumAranA ghaNAka divaso sukhamAM vItyA,tathApi te pelI madanAvalIne hRdayathI bhUlyA nahotA. For Private and Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhASAMtara adhya018 ||1037 // uttarAdhya anyadA rajanyAM zayyAto'sau vegavatyA vidyAdharyApahRtaH, nidrAkSaye sA tena dRSTA, muSTiM darzayitvA sA kumA reNa bhaNitA, kiM tvamevaM mAmapaharami ? tayA bhaNitaM kumAra! zRNu ? vainATye sUrodayanAma nagaramasti, tadradhanurnAma pana satram | vidyAdharAdhipatirasti, tasya bhAryA zrIkAMtA vartate. tasyAH putrI jayacaMdrAnAmno vartate. sA ca puruSadveSiNI necchati // 1037 // kathamapi varaM. tato narapatyAjJayA maza marvatra varanarendrA vilokya vilokya paTTikANaM likhitAH, marve'pi tasyA darzitAH, na ko'pi rucitaH, anyadA mayA tasyAstava rUpaM darzitaM, tadarzanAnaMtarameva mA kAmAvasthayA gRhItA, bhaNitaM ca tayA yoSa bhartA na bhaviSyati, tadA'vazyaM mayA martavyaM, anyapuruSasya mama yAvajjIvaM nivRttireva, papa tasyA vyatikaro mayA tanmAtRpitrorjApitaH, nAbhyAM tvadAnayanAyAhaM prayuktA. avizvasaMnyAstasyA vizvAsArtha mayeyaM pratijJA kRtA, yadyahaM taM tvaritaM nAnayAmi, nadA jvAlAkule jvalane pravizAmi. tataH kumAra ! yadi taba pramAdena mama maraNaM na saMpadyate, yathA ca me pratijJAnirvAho bhavati, tathA pramAdaM kuru ? tatastadAjJayA nayA mahApamA sUryodaye natra nItaH. khevagadhipa-imilima:, tena ca samuharte tasyAH pANigrahaNaM kAritaH, pUjitA ca vegavatI. eka samaye te mahApadma kumArane vegavatI vidyAdharI rAtranA mRtA hatA tyAM zayyAmAthI harI gaha.kumAra jAgyA tyAre teNe vegavatIne dIThI tenA sAme potAno muThI ugAmIne kA ke-kema tumane Ama harIne kyA lai jAya che?' te bolI 'he kumAra ! sAMbhaLI, BEII vaitADhya parvata upara marodaya nAmarnu nagara che.temA indradhanuSa nAmano vidyAdharono adhipati che tenI bhAryA zrIkAMtA le nenI jayacandrA nAme putrI che, te puruSa dveSiNI che, arthAna koipaNa puruSane vara tarIke icchatI nathI. tethI tenA pitAnI AjJA thatAM meM sarvatra sArA For Private and Personal Use Only Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhyapana sUtram // 1038 // bhASAMtara adhya018 // 1038 // sArA narendro joi joine paTTikAmAM ALekhI AlekhIne dekhADyA, temAMno eke teNIne rucyo gamyo nahi. jyAre meM tamAkaM svarUpa ALekhIne darzAvyu te jotAnI sAthe tarataja te kAmAvasthAmAM gherANI ane bolI ke-jo A bhartA na maLe to mAre maravAnuja che. jIvatAM sudhI mAre anya puruSathI nivRttija cha.' teNIno A saMkalpa-nizcaya meM tenAM mAtA pitAne jAhera karyo tyAre tezroe tamane ANI ApavA mane mokalo. e rAjaputrIne vizvAsa na Avyo te bAre teNIne vizvAsa besADavA meM pratijJA karI ke-'jo hu~ te kumArane turataja na ANI ApUto more prajvalita agnimAM praveza karavo.' te kAraNathI he kumAra ! AphnA prasAdathI mAru maraNa na thAya ane jema mArI pratijJAno nibhAva thAya tema Ape kRpA karavAnI che.' tyAre kumAranI anumatIthI te vidyAdharI mahApadmane mUryodaya thatAMmAM tyAM lai gai ane khecara vidyAdhara=nA adhipatine meLavyA te pachI tene sAjha muhurta joi te kanyAnuM pANigrahaNa karAvyu. ane e kumArane ANI ApanAra vegavatI vidyAdharIne satkAravaDe pUjita karI. itazca jayacaMdrAyA mAtula bhrAtarau gaMgAdharamahIdharanAmAnau vidyAdharAvatipracaMDAvimaM vyatikaraM jJAtvA anekabhaTasahitau mahApajhena samaM saMgrAmArthamAgato. mahApadmo'pi tayorAgamanaM zrutvA sUrodayapurAyahi vidyAdharabhaTaparivRto nirgataH, saMpralagnastayoH saMgrAmaH, tadAnI mahApadmana syaMdanAH, kuMjarAH, azvAH, subhaTAH parayalasatkAH sarve'pi vANIviddhAH, bhagnaM svaM balaM dRSTvA gaMgAdharamahIdharau svayamutthitI, mahApadmanobhAvapi hato. tato labdhajayaH sa mahApadma utpannastrIratnavarjasarvaratnaH, prAptanavanidhi triMzatsahasramaMDalezvarasevitapAdapadmaH, pariNItaikonacatuHSaSTisahasrAMta:puro hayagajarathapadAtikozasaMpanno'STamazcakravartI jAtA. tathApi SaTkhaMDabharatarAjyaM sa madanAvalyA rahitaM nIrasaM manyate. a For Private and Personal Use Only Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhya pana sUtram // 1.39 // nyadA tasminnAzramapade gatasya tasya mahApadmacakriNastApasairmahAn satkAraH kRtaH. janamejayenApi gajJA madanAvalI tasya dattA, tena pariNItA khIratnaM yabhUva, tato mahApadmazcakravartiRddhisameto hastinAgapuraM prAptaH, praNanAma ca jananIjanaka 158 bhASAMtara pAdAna. tAbhyAmapyadhikasnehena prekSitaH. adhya018 A vAta jayacandAnA mAmAnA dIkarA gaMgAdhara tathA mahIdhare jANI tethI te banne DacA bhAio aneka bhaTa sahita mahApadma sAye sagrAma karavA AlyA. mahApadma paNa te ceyane AtA jANI vidyAdhara yoddhAothI vITaLAyalo marodayapuranI bahAra nIkaLyo. te | vakhate mahApadme sAmA pakSanA ratha hAthI ghoDA tathA mubhaTono ghANa vALayo ane sarvene bANovaDe vIMdhI nAkhyA. potAna sainya bhagna thayu joi gaMgAdhara tathA mahIdhara pote uThyA. mahApadma te veyane haNyA. tadanantara mahApadama jaya meLavI eka strIratna sivAya bAkInAM sarva ratno jeNe sampAdana karela evo tathA navanidhi jene prApta thayA che temaja batrIza hajAra maMDaLezvaro jenA caraNa se ve che tathA sATha hajAramA eka ochI, arthAt-bhogaNasATha hajAra navasone navANu strIyone paraNI hAthI ghoDA ratha pAyadaLa bhaMDAra bagere samRddhithI sampanna aSTama cakravarti thayA. tathApi potAne prApta thayelucha khaMDa bharatana rAjya madanAvalI vinA nakAyA jevU mAnavA lAgyA. eka samaye pote te AzramasthAnamAM gayA lA AzramavAsI tApasoe teno mahoTo satkAra karyo, teTalAmA janamejaya rAjA tyAM AdhI caDyA temaNe madanAvalI mahApadyane dIdhI. tene paraNyA eThale te madanAvalI khIratna thai. evI rote Rdisameta mahApadma cakravartie dRstinAgapuramA AvI potAnAM mAtA pitAnA caraNomAM praNAma karyA, tezroe paNa adhika premathI avalokyA... atrAMtare tatraiva samayamuno munisuvratasvAmiziSyo nAgamUriH, tato nirgataH saparivAraH padmottarAjA taM baMditvA For Private and Personal Use Only Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhyayana sUtram // 1040 // bhASAMtara adhya.18 // 1040 // 1THORTDOORDommraCATrans llyl@ lyl@ lftfylllllllllllllll puro niSaNNa. gurUNAM ca tatpuro bhavanirvedajananI dezanA kRtA. tAM zrutvA vairAgyamApanno rAjA guruM pratyevamuvAca, bhagavanahaM rAjyaM svathaM kRtvA bhavadanike pravrajiSyAmi. guruNA bhaNitaM mA vilaMbaM kurviti guruM praNamya nagare praviSTo rAjA. AkAritA maMtriNaH pradhAnaparijanA viSNukumArazca, sarveSAmapi rAjJaivamuktaM, bho bhoH! zrutA bhavadbhiH saMsArasAranA, ahametAvatkAlaM vaMcitaH, yata zrAmaNyaM nAnuSTitavAn. tataH sAMprataM viSNukumAraM nijarAjye'bhiSicya pravrajyAM gRhNAmi. nato viSNukumAreNa vijJapta, tAta! mamApi kiMpAkopamaioMgaiH mRtaM, taba mArgamebAnumariSyAmi. 1 A avasaramA munisuvratanA ziSya nAgamUri hastinAgapuramAMja samavasta thayA. arthAta dharmadezanArthe padhAryA, tyAre padmottara rAjA potAnA parivAra sahita nagarI bahAra nIkalI e munine vaMdana karI tenI pAse beThA, tyAre gurue rAjAnI AgaLa bhava saMsAra mAM vairAgya utpanna kare tevI dezAnA karavA mAMDI te sAMbhaLIne vairAgya pAmelA rAjAe gurupatye bolyA ke-'he bhagavan ! huM rAjyane svastha karI ApanI pAse pAcho Avo patrajyA grahaNa karIza.' gurue kayu-vilaMba ma karazo.' te pachI gurune praNAma karI rAjA nagaramAM praviSTa thayA. badhA maMtriyone tathA mukhya parijanone pAse bolAvyA ane kumAra mahApadmane teDAvI sarbanI samakSa rAjA bolyA ke-'tamo sarve A saMsAranI asAratA to hu~ to ATalA samaya sudhI tarANo ke meM zrAmaNya sAdhutvana svIkAryu. have viSNukumArane mArA rAjya upara abhiSikta karI huM pravrajyA gRhaNa karIza. tyAre viSNukumAre vijJapti karI ke-'he tAta ! mAre paNa aa pariNAma virasa bhogothI zuM saravA, hatu ? huM paNa tamArA mArganeja anusarIza.. tato viSNukumArasya dIkSAnizvayaM jJAtvA padamottararAjJA mahApadma AkArito bhaNitazca, putra ! mamedaM rAjya ch CUCUeLLPGDERS For Private and Personal Use Only Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyarmandie uttarAdhya-IBE yana sUtram I // 1041 // pratipayasva? viSNukumAro'haM ca pravrajyAM pratipadyAvaH. atha vinItena mahApadamena ca bhaNitaM, tAta ! nijarAjyAbhiSeka viSNukumArasyaiva kuru? ahaM punaretasyaivAjJApratIccha ko bhaviSyAmi. rAjJA bhaNitaM vatsa! mayokto'pyayaM rAjyaM na pratipa bhASAMtara dyate, avazyamayaM mayA mamaM prajiSyati. tataH zobhanadivase mahApadamasya kRto rAjyAbhiSekaH viSNukumArasahitaH JE adhya018 padmottararAjA suvratamarisamIpe pravajitaH tato mahApadmo vikhyAtazAsanazcakravartI jAtaH.svamAtRbhaparamAtRkArito | // 1041 // dvAvapi rayo tathaiva staH, mahApadmacakriNA tu jananIsatko jinaratho nagarImadhye bhrAmitaH, jinapravacanasya kRtonnatiH. tatprabhRti bahuloko dharmodyamamatirjinazAsanaM pratipannaH tena mahApadmacakriNA sarvasminnapi bharatakSetre grAmAkaranagarodyAnAdiSu kAritAni jinAyatanAnyekakoTilakSapramANAni. padamottaramunirapi pAlinaniSkalaMkazrAmaNyaH zuddhAdhyavamAyena karmapAlaM kSapayitvA mamutpanna kevalajJAna: saMprApnaH midvimiti. viSNukumAra manerapyagratapovihAraniratasya vardhamAnajJAnadarzanacAritrapariNAmasyAkAzagamanAdivaikriyalabdhaya utpannAH. sa kadAcinmevaDhaMgadeho gagane bajani, kadAcinmadanavadrUpavAn bhavati. evaM nAnAvidhalabdhipAtraH ga saMjAtaH. rAjAe viSNukumArano paNa dIkSA lebAno nizcaya jANI pahApadmakumArane neDAbIne kA ke-'he putra ! A mAma rAjya tme| svIkAro, ane viSNukumAra tathA huM pravajyA gRhaNa karazuMvAre vinayavAn mahApane kA ke-'he tAta ! ApanA rAjya upara viSNukumAraneja abhiSikta karo ane huM to eno AjJA uThAvanAra vanIne rahIza, rAjA padmottara colyA ke-'he vatsa! meM kaI to paNa viSNukumAra rAjya leto nathI eto mArI sAtheja pavrajyA grahaNa karaze.' te pachI zobhana divase mahApAne rAjyAbhiSeka karI viSNu For Private and Personal Use Only Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagersuri Gyanmandie bhASAMtara adhya018 // 1042 // kumAra sahita padmottara rAjA sutratamUri samIpe jai prabajita thayA. ahoM mahApadma to vikhyAta zAsana cakravartI thayA. pUrve tenI sagI uttarAdhya mAe tathA oramAna mAe karAvelA ve ratha emaja paDyA hatA, te mahApadma cakrIe potAnI jananIe karAvelo jinaratha nagarI madhye yana sUtram pheravyo ane jinapravacananI unnati karI tyArathI ghaNA loko dharma tarapha DhaLatI mativALA jinazAsana mAnatA thayA te mahApadma // 1042 // cakrIe sarva bharatakSetrane viSaye grAma, Akara, nagara, udyAna vageremA eka karoDa ane eka lAkha jinAyatana karAvyA. padmottaramuni 37 paNa niSkalaMka sAdhu dharma pALIne zuddha adhyavasAyavaDe karmajALane khapAvI kevaLajJAna utpanna thatAM siddhine pAmyA. viSNukumAra muni ugra tapa AcaratA vihAra karatAM tenAM jJAna, darzana tathA cAritra vRddhi pAmyAM tethI tene AkAzagamana Adika nAnA prakAranI vaikriya labdhiI utpanna thai tethI te koi bakhate merunA jebo uMco deha karI AkAzamAM gamana karatA, kadAcit kAmadeva samAna rUpa dhAraNa karIne pharatA, ema vividha labdhinA teo pAtra banyA. itazca te suvratAcAryA bahuziSyaparivRtA varSArAsthityartha hastinAgapurodyAne samAyAtAH, jJAtAzca tena viruddhena namucinA, avasaraM jJAtvA tena rAjJe vijJapta, yathA pUrvapratipannaM mama varaM dehi ? cakriNoktaM yatheSTaM mArgaya ? namucinA bhaNitaM rAjannahaM vedaNitena vidhinA yajJaM kartumicchAmi, atorAjyaM me dehi? cakriNA namuciH svarAjye'bhiSiktaH, svayaM cAMtaHpure pravizya sthitaH. namuciryajJapAThakamAgamya yAganimittaM dIkSito babhUva. rAjye'bhiSiktasya tasya vardhApanArtha jainayatIna varjayitvA sarve'pi liMgino lokAzca samAyAtAH namucinA sarvalokasamakSamuktaM, sarve'pi lokA mama vardhApanArtha samAyAtAH, jainayatayaH ke'pi nAyAtA:. evaM chalaM prakAzya suvratAcAryA AkAritA AgatAH. namu tAlakA Fer Private and Personal Use Only Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarAdhyayana sUtram // 1043 // Bei Bei Feng www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir cinA bhaNitA bho jainAcAryAH ! yo yadA brAhmaNo vA kSatriyo vA rAjyaM prApnoti, sa tadA pAkhaMDibhirAgatya dRSTavyaH iyaM lokasthitiH, grato rAjarakSitAni tapodhanAni bhavaMti yUyaM punaH stabdhAH sarvapAkhaMDadUSakA nirmaryAdA mAM niMda, ato madIyaM rAjyaM muktvA'nyatra yathAsukhaM vrajana ? yo yuSmAkaM madhye ko'pi nagare bhraman drakSyate sa me badhyo bhavi yati suvratAcAryairuktaM rAjannasmAkaM rAjavardhApanAcAro nAsti, tena vayaM tvapanakate nAyAtAH na ca vayaM kiMciniMdAmaH, kiMtu samabhAvAstiSThAmaH tataH sa ruSTaH pratibhaNati yadi zramaNaM saptadinoparyahaM dakSiSye tamahamavazyaM mArayiSyAmi nAtra saMdeha:. ahIM ghaNaka ziSyobaDe parivArita te suvratAcArya varSAMrAtra = comAsAmAM= sthiti karavA mATe hastinAgapuranA udyAnamAM padhAryA. A khabara virodhI maMtrI namucie jANyA eTale teNe avasara sAdhI rAjA pAse vijJapti karI ke 'Ape pUrve ApakA kabUla karela varadAna mane Aje Apo' cakrIe kachu ke-'marajI pramANe mAgI lyo.' namuci bolyo- 'he rAjan ! mAre devokta vidhithI yajJa karavAnI icchA che. mATe mane ApanuM rAjya Apo.' cakrIe namucine potAnA rAjya upara abhiSikta karI pote potAnA aMtapuramAM praveza karI tyAMna sthiti karI. namuci to yajJavATa sthAne AvI yAganimitte dIkSita thayo, A namuci rAjyAbhiSikta bhayo tene vardhApana ApakA jaina yati sivAya bIjA sarve loko AvI gayA, tyAre namucie sarva loka samakSa kachu ke- sarve loko mane vardhApana ApanA AvI gayA paNa jaina yatio kor3a paNa AdhyA nahiM Avu chala racI AcAryone teDAvyA AcAryo AvyA tene namucie - 'he jainAcAryo ! je koi brAhmaNa kSatriya rAjya pAme tyAre tene sarveSa AvIne sanmAnavo joie etrI loka sthiti che For Private and Personal Use Only bhASAMtara adhya018 // 1043 // Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarAdhyayana sUtram // 1044 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAraNa ke badhAya tapodhana rAjAe rakSita hoya che. tame badhA stabdha = garvita pAkhaMDI duSaka hoi maryAdA mUkIne mArI niMdA karo cho, mATe mAruM rAjya choDIne anyatra tamane phAve tyAM cAlyA jAo. tamArAmAno je koi A nagaramA pharato dekhAze te mAro vadhya thaze. A sAMbhaLI suvratAcAyeM kachu ke- 'he rAjana! rAjAo ne vardhApana ApavAno amAro AcAra nathI jethI ame vardhApana sA na AvyA. ame kaI paNa tamArI niMdA karatA nathI kiMtu ame amArA samabhAve sthiti karI rahyA chaie.tyAre namuci roSe bharAi bolyo ke - 'jo koipaNa zramaNa A nagarImA sAta divasa pachI mAre najare paDaze tene huM avazya mArI nakhAtrIza, emAM saMdeha na samajavo. ' etannamucivAkyaM zrutvAcAryAH svasthAnamAyAtAH sarve'pi sAdhavaH pRSTAH, kimatra kartavyaM ? tara ekena sAdhunA bhaNitaM yathA sadA sevitatapovizeSo viSNukumAranAmA mahAmuniH sAMprataM meruparvataculAstho vartate sa ca mahApa dumacakriNo bhrAtAsti, tatastadvacanAdayamupazamiSyati AcAryairuktaM tadAkAraNArtha yo vidyAlabdhisaMpannaH sa tatra vrajatu ? tata ekena sAdhunoktamahaM merucUlAM yAvadgagane gaMtuM zakto'smi, punaH pratyAgaMtuM na zakto'smi, guruNA bhaNitaM viSNukumAra eva tvAmihAneSyati tatheti pratipadya sa munirAkAze utpatitaH kSaNamAtreNa merucUlAyAM prAptaH tamAyAMta dRSTvA viSNukumAreNa ciMtitaM kiMcidgurukaM saMghakAryamutpannaM, yadayaM munirvarSAkAlamadhye'trAyAtaH tataH sa munirviSNukumAraM praNamyAgamanaprayojanaM kathitavAn, viSNukumArastaM muniM gRhItvA stokavelayAkAzamArgeNa gajapure prAptaH, vaMditA guravaH, gurvAjJayA sAdhUsahito viSNukumAramunirnamuciparSadi gataH sarvaiH sAmaMtAdibhirvaditaH, namucistu tathaiva siMhAsane tasthivAn, na manAg vinayaM cakAra viSNunA dharmakathana pUrva namucerevaM bhaNitaM varSAkAlaM yAvanmunayo'tra tiSThati For Private and Personal Use Only bhASAMtara adhya018 // 1044 // Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandie utcarAdhya sUtram // 1045 // blSllh syqn lljlyly lskn lnqy mn l qymn lmTlbh A namucirnu vAkya sAMbhaLI AcArya potAne sthAnake AvyA. sarve sAdhuone pRcchayu ke-'have ApaNe zRM karavu ?' tyAre eka sAdhue ko ke-'sadAkALa tapo vizeparnu sevana karatA viSNukumAramuni hAlamA meru parvatanI Toca upara rahe che te mahApadmacakrInA bhASAMtara bhAi thAya che tethI tenA vacanathI A upazAMta thaze. AcArya kA ke-'ene bolAvavA mATe je vidyAlabdhi saMpanna hoya te jAo' 16 adhya018 te vakhate sAdhubhomAMthI eka bolyo ke-'hu~ meru parvatanI cALA Toca sudhI AkAzamArge javA zaktimAn cha paNa tyAMthI pAchu Ana // 1045 // vAne azakta .' gurue kaDyu-'e viSNukumAraja tane ahIM pAcho lai Avaze.' tyAre guruvacana mAnya karIne te ziSya AkAzamA uDyo ane kSaNamAtramA meruparvatanI Toca upara pahoMcyo. tene Avato joi viSNukumAre dhArya ke-kaMDaka mahoTuM saMghakArya utpanna thayu hoya ema lAge ke jethI A muni varSAkALamAM paNa ahIM AbyA tadanaMtara te munie AkAzamAthI utarI viSNukumArane praNAma karI potAnA AvavAnuM prayojana kahI dekhATayu. viSNukumAra ne munine lai TuMka vakhatamA AkAzamArge gajapura (hastinApura) mAM aa yA. guruone vaMdana karI gurunI AjJAthI sAdhuo sahita viSNukumAramuni namucinI sabhAmAM gayA tyA sarva sAmaMtAdike vaMdana kayu paNa namuci to temaja siMhAsana upara beTho rahyo, jarAya vinaya kayoM nahoM. viSNue dharmakathana pUrvaka namucine kA ke-'varSAkALa che tyAM| sudhI A munio ahIM raDeze.' namucinA bhaNita, kimatra puna: punarvacanaprayAsena ? paMcadivasAna yAvanmunayo'tra tiSThaMtu, viSNunA bhaNitaM navoghAne munayastiSThatu tataH saMjAtAmarSeNa namucinaivaM bhaNita, marvapAkhaMDAdhamaibhavadbhirna madrAjye stheyaM, madrAjyaM tvaritaM tyajata ! yadi jIvitena kArya, tataH samutpannakopAnalena viSNunA bhaNitaM, tathApi trayANAM pAdAnAM sthAnaM dehi ? tato For Private and Personal Use Only Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BE/ uttarAdhya bhASAMtara pana sUtram adhya018 // 1046 // // 1046 // bhaNitaM namucinA, dattaM tripadIsthAnaM, paraM yaM tripadyA yahikSyAmi tasya zirazchedaM kariSyAmi. tataH sa viSNukumAraH kRtanAnAvidharUpo vRddhiM gacchan krameNa yojanalakSapramANarUpo jAtaH kramAbhyAM dardaraM kurvan grAmAkaranagarasAgarAkIrNA bhUmimakaMpayat, zikhariNAM zikharANi pAtayatisma, tribhuvane kSobhaM kurvan sa muniH zakreNa jJAnaH, tasya kopopazAMnaye zakreNa gAyanadevyaH preSitAH, tAzcaivaM gAyaMtisma-sapara saMtAvao dhammavaNadAvao kugaiganaNaheu kobo tAo. vasamaM karesu bhayavaMti. evamAdIni gItAni tA vAraMvAraM zrAvayaMtisma. sa muninamuciM siMhAsanAtpRthivyAM pAtitavAn dattapUrvAparasamudrapAdaH sa sarvajanaM bhApayatisma. jJAtavRttAMto mahApadmazcakrI tatrAyAtaH, tena samastasaMghena surAsuraizca zAMtinimittaM vividhopacAraH sa upazAmitaH. tatprabhRti viSNukumAratrivikrama iti khyAtaH. upazAMtakopaH sa munirAlocitaH pratikrAMtaH zuddhazca. gata uktaM-Ayarie gacchami / kulagaNasaMghe a ceiaviNAse // AloiyapaDikaMno / suddho jaM nijarA viulA // 1 // niSkalaMka zrAmaNyamanupAlya samutpannakevalaH sa viSNukumAraH siddhi gataH. mahApadmacakravartyapi krameNa dIkSAM gRhItvA sugatibhAgabhUta. iti mahApadmadRSTAMtaH. 8. namuci bolyo ke-'pharI pharIne vacana kahebAno prayAsa zA mATe ? bhale pAMca divasa e muniyo ahiM rahe. viSNue kadhutamArA udyAnamA munio rahe.' namuci roSe bharAi bolyo ke-'tame vadhA pAkhaMDI adhama cho, tamAre mArA rAjyamA na rahe. jaladI mAruM rAjya choDI cAlyA jAo,jo jIvitano khapa hoya to.A sAMbhaLI jene kopAnala utpanna thayo che evA viSNue kA ke-to paNa praNa pagalA jeTalu sthAna de.' namuci kahe-traNa pagaLAM sthAna Apyu paNa patraNa pagalAMnI bahAra jene dekhIza tenu GDCANDIDDEDDED R For Private and Personal Use Only Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhASAMtara adhya018 // 1047 // mastaka chedAvIza. te pachI te viSNukumAra nAnA prakAranA rUpa dhAraNa karI bacA mAMDyo. te krame karI eka lakSa yojana pramANarnu ucarAdhya rUpa dhAyu, pagalA ce mukatA to gAma Akara nagara parvata sAgara vaigerethI vyApta AkhI pRthvI kaMpI uThI ane parvatanAM zikharo pADI yana sUtram nAkhyAM, samagra tribhuvanamAM kSobha karatA te munine indre jANyA tethI tenA kopanI upazAMti karavA indre gAyana devIbhone mokalI // 1047 // 380 teo gAvA lAgI ke-'potAne tathA parane saMtApa karanAro temaja dharmarUpI vanano dAvAgnirUpa, vaLI kugatino hetu evo kopa ke pATe teno upazama karo he bhagavana ! ityAdika gIto te apsarAoeM vAraMvAra saMbhaLAvyA. te munie namucine siMhAsana uparathI pRthvIpara orlpADI nAkhyo, ane pUrva tathA pazcima samudra upara ve pagalAM mRkI sarvajanane bhayabhIta karyA, A vRttAMta mahApadmacakrInA jANavAmAM Avato. te tyAM AvyA tene samasta saMghe tathA murAsura mamudAye zAMti mATe vividha upacArobaDe upazAmita karyA tyArathI viSNukumAra trivikrama nAmathI prakhyAta thayA. e munino kopa upazAMta thayo tyAre AlocanA tathA pratikramaNa karI zuddha thayA. kayuke ke-'AryoM gacchamAM athavA kula gaNa ke saMghamA tathA caityano vinAza yato hoya tyAM AlocanA pUrvaka pratikramaNavaDe vizuddha thAya thAya cha jema vilupanirjarAthI' A viSNukumAra muni niSkalaMka zrAmaNya=cAritra pALI kevaLajJAna utpanna yatAM siddhi pAmyA; tathA mahApadma cakravaMtiM paNa dIkSA grahaNa karI sugati pAmyA. A pramANe AThamA cakravarti mahApadmanu dRSTAMta kA. egachataM pasAhitA / mahiM mANanimUraNo / hariseNo maNussiMdo / patto gaimaNuttaraM // 42 // (pagacchatta) mahIM pRthvIne ekachatrA prasAdhita karI-mAnano "niSUraNa-pratipakSIno garSa utAranAra hariSeNa nAmano manuSyendra-rAjA anusara gati mokSagatine prApta thayA. 42 5 Tai bAlabADUAD m For Private and Personal Use Only Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagersuri Gyanmandie carAdhyapana sUtram // 1048 // bhASAMtara adhya018 1048 // vyA0-punaheM mune! hariSeNo manuSyendro hariSeNanAmA navamazcakrI anuttarAM gati siAda prAptaH kiM kRtvA ? mahIM pRthvImekacchantrAM prasAdhya prapAlya. kIdRzo hariSeNaH ? mAnanisaraNo'haMkArizatrumAnadalanaH // 42 // punarapi he mune ! hariSeNa manuSyendra hariSeNa nAmanA navamA cakravarti anuttara gati=siddhine pAmyA. kema karIne? mahI=pRthvAne ekacchatrA prasAdhita karIne-eTale svAdhIna karI tenuM paripAlana karIne hariSeNa kevA? mAnanidharaNa= ahaMkArI zatrunu mAna khaMDana karanAra. atra hariSeNadRSTAMta:-kAMpilye nagare mahAharirAjJo merodevyAH kukSau caturdazasvamasUcito hariSeNanAmA cakravarti samutpannaH krameNa yauvanaM prAptaH pitrA rAjye sthApitaH. utpannAni caturdaza ratnAni, prasAdhitaM ca bharataM, kRtapahAbhiSeko hariSeNa udArAn bhogAn bhujan kAlaM gamayati. anyadA laghukarmatayA bhavavAsAdviraktaH sa evaM ciMtituM pravRttaH, pUrvakRtasukRtakarmavazena mayAtredazI RddhiH prAptA, punarapi paralokahitaM karomi uktaM ca-mAsairaSTabhirahI vaa| pUrveNa vayasA yathA // tatkartavyaM manuSyeNa / yathAMte sukhamedhate // 1 // evamAdi paribhAvya putraM rAjye nivezya ma nikAMtA, utpanna kevalazca siddhiM gataH. paMcadazadhanumaccatvaM dazavarSasahasrAyuzca saMjAtamiti hariSeNacakidRSTAMtaH. 9.1421 atre hariSeNa TAMta kahe che-kAMpilya nagaramAM mahAhari rAjAnI marurevI nAmanI rANono kuMkhe caturdaza svamathI mucita hariSaNa nAmanA cakravarti utpanna thayA.te krame karI yauvana prApta yayA tyAre pitAye rAjya upara sthApyA tyAre cauda ratno utpanna thayAM,bharatakSe anu prasAdhana kayu syAre tene paTTAbhiSeka karavAmAM Avyo ane teo uMcA prakAranA bhoga bhogavatA kAla nirgamana karatA hatA. eka 2 samaye svayaM laghukarma hovAthI saMsAravAsathI virakta yatA evo vicAra karavA lAgyA ke-pUrve karelAM kRtakarmone lIdhe A bhavamAM Fer Private and Personal Use Only Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhASAMtara adhya018 // 1049 / / ucarAdhya-1BER mane AvI Rddhi prApta thai che to hadhe paraloka hita karAya to sAra- re-"puruSe janALA tathA ziyALAnA ATha mAsamAe pana sUtram kAma karI levu joie ke aMtecomAsAmA mukhe rahevAya; AkhA divasamA evaM kAma karI lebu ke aMte rAtre mukhe suvAya,potAnI // 1049 // umaranA AgalA bhAgamA arthAta pacAsa varSamA evaM kAma karI levu ke aMtevRddhAvasthAmA sIdAbuna paDe,ane AkhI jIMdagImAM evaM sAdhana karI levu ke paralokamAM sadgati pamAya." Avo vicAra karI putrane rAjya upara besADI pote nIkaLI gayA ane krame kevaLajJAna utpanna thavAthI siddhi pAmyA. temanu zarIra paMdara dhanuHpramANa uMcu itu ane e hariSeNa cakravartIe daza hajAra varSa A. yuSya bhoganthu A pramANe hariSeNarnu dRSTAMta pUrNa thayu. anio rAyasahassehiM / suparicAi damaM care / / jayanAmo jinakvAyaM / patto gahamaNutaraM / / 43 / / | [anio0] hajAro rAjA jenI pAchaLa cAlatA pavA jaya nAmanA cakravatti, samyaka parityAga karI jine AkhyAta-kahelA damacArine AcarI ane anusara gati-mokSagatine prApta thayA. 43 . vyA-jayanAmaikAdazazcakrI jinAkhyAtaM jinoktaM dharma caritvA cAnuttarAM gati prAptaH, kIdRzo jayanAmA ? rAjasahasrairanvito nRpasahasreNa parivRto jainI dIkSAmacarata. punaH kIdRzo jayanAmA? suparityAgI samyaka parityAgI.43 jaya nAmanA agIyAramA cakravatti jinAkhyAta-jinezvare prarUpaNA karelA dharmane AcarIne anuttara gati-mokSagatine prApta thayA. jayanAmA kevA ? hajAro rAjAoe anvita parivArita jainI dIkSA AcarIne tathA samyak prakAre parityAga karIne. 43 atra jayanAmacakravartidRSTAMta:-rAjagRhe nagare vaprAyA rAyAH kukSau caturdazasvamasUcito jayanAmA putro jAtaH For Private and Personal Use Only Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir acarAdhyapana sUtram // 1050 // bhASAMtara adhya018 // 1050 // ly Hlth lslTh ltlyh fyh fqltHlf lTlfqyh lHqyqy@ | krameNa saMsAdhitabharatazcakrIM jAtaH, rAjazriyamanubhuvana bhogebhyo virakto jAtaH, evaM ca ciMtitavAna-suciramapi uSitvA syAt priyaviprayogaH / suciramapi caritvA nAsti bhogeSu tRptiH // suciramapi supuSTaM yAti nAzaM zarIraM / | suciramapi vicityo dharma ekaH sahAyaH // 1 // pavaM saMvegamupAgato niSkrAMto'nukrameNa siddhA. dvAdazadhanurdehamAno varSasahasrAyuzceSa AsIditi jayacakrIdRSTAMtaH. 11 / ahIM jaya cakravartInuM dRSTAMta kahe che-rAjagRha nagaramAM vapA nAmanI rANInI kuMkhe caturdaza svapna sUcita jaya nAmano putra janmyo. krame krame bharatakSetranuM prasAdhana karI cakravartI thayo. rAjalakSmInA vaibhavo anubhavatAM bhobha bhogavAthI virakta thayo. ema vicAyu ke-"lAMbA kALa sudhI jIvI nivAsa karIye to paNa priyajanothI viyoga to thavAno, tema cirakALa paryaMta bhoga sevAye to paNa dRpti nahIMja thavAnI. vaLI A zarIrane ghaNA samaya sudhI poSIe to paNa te nAza to pAmavAnuja, paNa dIrgha samaya paryaMta pALelo dharma ekaja aMte sahAya thavAno" Ama ciMtana karatAM saMvega pAmI nIkalyA ane anukrame siddhi pAmyA. A jayacakrIna dehamAna dvAdazavanuparnu hatu ane hajAra varSa AyuSya bhogavyu. agIyAramA jayacakrInuM dRSTAMta pUrNa thayu. dasaNNarajaM muiyaM / cahattANaM muNI care ||dsnnnnbhddo nikkhato / sakkhaM sakkeNa coio // 54 // [dasaNaM0] sAkSAt zakra-indre prerita dazArNabhadra rAjAe mudita Ananda denAeM dazArNa dezaceM rAjya tyajIne nIkalyA ane muni-dI|| kSita thA vicaryA. 44 vyA-dazArNabhadro rAjA sAkSAt zakreNa coditaH preritaH san niSkrAMtaH, gRhasthAvasthAto niHsRtaH. punamaunI For Private and Personal Use Only Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersal Gyarmandie uttarAdhyapana sUtram // 1051 // bhASAMtara adhya018 // 1051 // sannacarata. muneH karma mauna, maunamasyAstIti maunI, munirbhUtvA vihAramakarot. kiM kRtkA ? dazArNarAjyaM tyaktvA, dazAnAM dezAnAM rAjyaM dazArNarAjyaM. kIdRzaM dazArNarAjyaM ? muditaM samRddhaM // 44 // dazArNa bhadra rAjA sAkSAt zakra-indre prerita thai niSkrAMta thayA. gRhasthAvasthAthI chuTA dhayA ane muni bhavajita banIne vicaryA=vihAra kaoN. kema karIne ? dazArNa dezanuM mudita samRddha rAjya tyajIne. 44 atra dazArNabhadradRSTAMta:-asti virATadeze dhanyapuraM nAma sannivezaH, tatraiko madaharanAmA mahattaraputro'sti, tasya bhAryA duHzIlA nagarIrakSakeNa samaM cauryaratiM kurvatyasti. anyadA tatra sanniveze naTernATya prArabdhaM, tatraiko nartakaH strIvezaM kRtvA nRtyannasti. ghano loko darzanArtha milito'sti, sApi tatra gatAsti. sA strIrUpadharaM taM nartakaM prekSya puruSaM ca jJAtvA kAmavihvalA jAtA, ekaM tatpuruSaM prAha, gadyasAvanena veSeNa madgRhe samAgatya mayA samaM ramate, tadAhamasmai aSTottarazatadravyaM dadAmi. tena pratipanna, bhaNitaM ca tvaM yAhi ? eSa te pRSTau tvaritameva samAyAsyati. eSo'pi tatpRSTau tadgRhe gataH, tayA pAdazaucanaM dattaM, sa bhoktumupaviSTaH, tayA pariveSitaM kSaireyyA bhRtaM bhAjanaM, yAvadasau bhukte, tAvatArakSakastatrAyAto'vadat kapATamudghATayeti. sA naTapuruSamuvAca, tvaM tilagRhodare praviza ? yAvadenaM nivartayAmi.sa tilagRhodare praviSTaH,bubhukSitaH san koNasthAMstilAn phUtkRtyaphUtkRtya khAdati.AgatastalArakSaH kapATa pidhAya. kSareyIbhRtaM pAtraM dRSTvA sa bhoktumupaviSTaH, yAvajemati tAvattasyAH patire samAyAtaH. tayoktaM talArakSasya zIghramuttiSTa? pravizAsmiMstilagRhodare, paraM dUre na gaMtavyaM, koNe sarpastiSTati, tvayA tatra pradeze na gaMtavyaM. aviSTasta For Private and Personal Use Only Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhASAMtara adhya018 // 1052 // lArakSastilagRhodare, patistatrAyAtaH kSareyIpAtraM dRSTvA tena pRSTaM kimetat ? tayoktaM bubhukSitAsmIti jemAmi. sa uvAca sutcarAdhya svaM tiSTa? ahaM pathazrAMtatvAdvizeSato bubhukSito'smIti prathamaM jemAmi. tayoktamadyASTamI vartate, kathamasnAto jemasi? yana sUtram tenoktaM tvaM smAtAsIti tava snAnena mama snAnaM jAtamiti procya sa bhoktumupaviSTaH.. // 1052 // dazArNabhadra dRSTAMta:-virATa dezamAM dhanyapura nAme nagarane viSaye madahara nAmano mahattarano putra hato tenI bhAryA ati duSTa zILa vALI hatI te nagarI rakSakanI sAthe chAnI cAlatI hatI. eka samaye te sthAne naToye nATya AraMbhyu temAM eka naTa strIrUpa dhAraNa karI nRtya karato hato tene joi jovA gayelI A kulaTAe kAma vila thai e naTane kahevarAvyu ke-'jo A strIveSathIna mAre dhera AdhI mArI sAthe rame to huM tene 108 dravya Apu.' te naTane A vAta pahoMcI teNe kahevarAvyu ke-"tArI puMThepuMThe tarataja Arbu chu.' jevI te cAlI ke tenI pAchala A strIveSadhArI naTa paNa pahoMcyo, ghare jai tene paga dhovA pANI Apyu ane tene jamavA besAbyo. te strIe eka thALI khIranI bharIne pIrasI. jyAM te jamavA mAMDe che tyAM e strIno jAra nagara rakSake AvI kamADa Thokyu te strIe pelA naTane kabu-tuMA tala bharelA oraDAmA jato rahe. huM tene hamaNAM ravAnA karI dauM te naTa talavALA gharamA peTho paNa bhUkhyo hato tethI khuNAmAM paDelA tala coLI kuMkI kuMkIne khAvA lAgyo. peko rakSaka to kamADa bandha karI khIra bhareluM pAtra taiyAra dekhI khAvA beTho, jyAM namavA mAMDe ke tyAM to e kulaTAno dhaNI Avyo ane bAraj Thokyu. A talA rakSakane svIe kaDya-jaladI ubhA thai A talanA oraDAmA pesI jAo. paNa temAM dara mA jazo ho, kemake khuNAmAM eka marpa raheche mATe tame te tarapha na PEjatA AgaLaja besI rahejo. enalArakSaka talavALA oraDAmA peTho ane AgaLeja besI rahyo. have e strIno dhaNI gharamA AvI jue ta lllllllllflt mn qbl l`yd For Private and Personal Use Only Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhASAMtara adhya018 // 1053 // ucarAdhya- che to khIra bharelu pAtra dI? tethI pUchyu ke-"A zuM ?" tyAre strI bolI ke-'mane bhUkha lAgI hatI te jamuM chu.' pati bolyo kepana sUtram "tu jarA khobhara, hu~ dara mArgathI cAlIne AvatAM thAkIne bahu bhUkhyo chu tethI huMja prathama jamuM;" strIe kA-'Aja aSTamI che // 1053 // te nAhyA vinA kema jamazo ?' pati kahe-'tu nAhI cho, tArA snAnathI huM paNa nAhyo samajI laiza, bhUkha bahu lAgI che.' Ama | kahIne jamavA maMDI gayo.. itazca tilabhakSakanaTaphUtkArazravaNe sarpo'dhamini phUtkarotIti bhItastalArakSastilagRhodarAnirgato naSTaH, tato'yamevAvasara iti kRtvA strIveSadharo naTo'pi naSTaH patyA pRSTA sA, stri! kimetat ? tayoktaM mayA tvaM sAMpratameva vArito yadadyASTamyAM tvamasnAto mA bhojanaM kuru ? tvayA cAsnAtenAdya bhojanaM kartumArabdhaM, atastvadgRhe sadA vasaMtAvimau pArvatImahezvarau naSTvA gato. madahara uvAca hA! duSTu kRtaM mayA, evaM pazcAttApakurvana punastAM ma uvAca, ko'pyastyupAyo yadeto punarAyAtaH ? sovAca yadi nyAyena vittamupAyaM pUjAM kuryAstadA punaretI tava gRhe samApAsyataH. tato gato madaharo dezAMtare, habe pelo strIveSadhArI naTa khUNAmAM beTho beTho tala coLA coLI phukIne khAto hato tenI phUMkone sarpanA phUphADA samajI pelo talArakSaka bIno te oraDAmAthI nokaLatokane bhAgyo tenI vAMse akaLAyelo naTa paNa nATho, te joine dhaNI bolyo ke-'A strI puruSa koNa hatA? strIe hAjara javAba dIdho ke-meM tamane hamaNAja vAryA ke Aja aSTamIne divase nAhyA vinA kema jamazo ? paNa PE me na mAnyu ane vagara nAyebhojana karavA lAgyA tethI tapArA gharamA sadAkALa vAsa karI rahyA itA te pArvatI tathA parame For Private and Personal Use Only Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhASAMtara adhya018 // 1054 zvara nAsI gayA.' mA sAMbhaLI madahara bolyo ke-'arere ! meM bhuMDu kayu.' Ama pazcAttApa karatA te pharIne strIne bolyo ke-'have uttarAdhya koI upAya thAya ke te beya pAchA ApaNAM gharamAM AvI base? tyAre te kulaThAe kadhu ke-'jo nyAyathI kharI kamANI karI dhana pana sUtram meLavIne te dhanabaDe e pArvatI paramezvaranI pUjA karo to teo punaH tamAre ghera Ave.' A sAMbhaLI madahara dezAMtare kamAvA cAlyo. // 1054 // dazArNadeze IkSuvATakakarmaNi lagnaH, dazagadyANakasuvarNa labdhaM, tathApyalpamiti kRtvA sa na tuSTi prApa. itaPE stato bhraman sa ekadATavyAM praviSTaH, pippalatarumUle vizrAma gRhNAti. atrAMtare'zvApahRto dazArNabhadrastatrAyAtaH, taM dRSTvA rAjJA pRSTaM, kastvaM ? kimarthamatrAyAtaH ? sa uvAca yathAsthitavRttAMta. rAjJA ciMtitamasau striga vipratAritaH paradeze bhramannasti. tatastasya strIcaritamuktvA taM ca svagRhe nItvA bhojanAdiciMtanaM vihitaM. rAjJA ciMtitamaho asatyadeve'pIzvarAdau kIdRzI bhaktirvartate ? mayA satyadeve'pi zrImahAvIre vidyamAne'pi tAdRzaM bhaktiprapaMcanaM na vihitamiti rAjA yAvaciMtayati tAvadekapratihAra puruSeNa gajJo'gre evamuktaM bhagavAn zrImahAvIraH samAyAtaH. rAjA parituSTazcitayati, yadi nAmaiSa madaharo viziSTavivekarahito'pi nijadevapUjAsaMpAdanArthamevaM pariklizyate, tato'smAbhirIzaH sArAsAravivecanavicakSaNaHsamagrasAmagyA tribhuvanaciMtAmaNikalpasya zrImahAvIrasya vizeSeNa pUjA kAryeti. tataH kalye'haM marvayA tathA zrImahAvIraM vaMdiSye, yathA kenApyevaM na vaMditaH pUrva. tato dvitIyadivase kRtaprabhAtakRtyaH snAtaviliptAlaMkRtadehaH sphAra rUpayauvanalAvaNyanepathyayuktaH sarvAMgopAMgAlaMkRtyA caturaMgiNyA senayA sahito yahubhirbhatrisAmaMtaH zreSTisArthavAhaizca parivRtaH, bhaMbhAdivAditrazreNivadhiritadigaMtarAlo gaMdharvairgIyamAnaguNo nRtyaMtIbhi For Private and Personal Use Only Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir utcarAdhya yana mUtram bhASAMtara adhya018 // 1055 // vilAsinIbhiH poSitanetraraso gajendrArUDho dazArNabhadrabhUpatirbhagavato vandanArthamAyAtaH. dazArNa dezamA jai zeraDonA vADamAM kheDune tyA kAma karavA rahyo. daza gadhANA suvarNa kamANo tyAre tene thoDuM che ema to lAgyuM tethI ghara tarapha na vaLatAM Ama tema bhamato ekadA araNyamA peTho tyAM eka pIpaLAnA jhADataLe visAmo levA veTho tyAM ghoDAnA khecANathI dazArNabhadra rAjA AcI caDyA. A madaharane joi rAjAe pUchyu ke-'tuM koNa cho ane kyAthI Ave che ? javAvamA A madahare potAno saghaLo vRttAMta kahI saMbhaLAvyo te sAMbhaLI rAjA samajI gayA ke Ane khIe chetoM che tethI bIcADo A paradezamAM bhaTake che. rAjAe tene strIcaritra saMbhaLAvI potAnA rAjamAM tene lai jaine tenA khAvA pIcA bagerenI yojanA karAvI potA pAse rAkhyo. rAjAe ciMtana karyu ke-adRSTa devamAM AvI bhakti kare che ane meM to satyadeva mahAvIra vidyamAna che tenI bhakti paNa nathI karAtI. Ama rAjA jyAM ciMtana karI rahyA che teTalAmA eka pratIhAre rAjA AgaLa AvIne khabara kahyA ke-'bhagavAna zrImahAhAvIra padhAryA.' rAjAsAMbhaLIne ghaNo saMtoSa pAmyo ane manamAM ciMtana karavA lAgyo ke-A madahara viveka buddhihIna hovA chatAM paNa potAnA devanI pUjA saMpAdana karavA ATalo kaSTa uThAve che to pachI sAra asArano viveka karavAmAM vicakSaNa evo hu~ teNe to samagra sAmagrIvaDe tribhuvana cittAmaNi samAna zrImahAvIranI vizeSe karI pUjA karavI joiye; tethI kAle huM mArI sarva samRddhithI zrImahAvIranI ecI vaMdanA karUM ke jevI Aja divasa sudhImA koie paNa karI na hoya; pachI bIje divase savAramA prAtaHkRtya karI nAhI dhoi Akhe zarIre caMdanAdi vilepana karI prakaTa rUpa lAvaNya tathA veza racanAyukta banI sarva aMga upAMgA alaMkAra dhAraNa | karI caturaMgiNI senA sahita ghaNA maMtrisAmaMtAdikane sAthe lai temaja nagaranA zeThIyA tathA vepArIothI paricArita ane AgaLa For Private and Personal Use Only Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhASAMtara adhya018 // 1056 // vAditra vagerenA nAdathI dizA pradezone adhirita karato AgaLa gaMdharvo gAna karatA Ave che tathA vilAsinIo nRt' kare che tene ucarAdhya netrathI joi Ananda pAmato hAthI upara caDIne dazArNabhadra rAjA bhagavAnne baMdanA karavA AvyA. pana sUtram vizuddhabhAvena bhagavAn vadinaH rAjA madaharazca harSa prAptI. atrAMtare zakreNa ciMtitaM matkRtayA mahAvibhUtyA'sau // 1056 // 15 dazArNabhadraH pratibodhaM yAsyanIti. zaka IdRzIM vibhUti vikurvitavAn, tathAhi-airAvaNahastino'SThau daMtA vikuvitAH, daMte daMte'STASTapuSkariNyo vikurvitAH, puSkariNyAM puSkariNyAmaSTAvaSTau padmAni, padma padme'STASTa patrANi, patre kAraNyA karaNyAlA pave dvAtriMzadbaddhanATyAni. anayo vibhUtyA airAvaNArUDhena zakreNa pradakSiNIkRtya bhagavAn vaMditaH. taM tAdRzaM dRSTvA dazANabhadreNa ciMtitamaho khalu tuccho'haM, yastucchayA vibhUtyA garva kRtavAn. yata uktaM-adihabhaddA thoveNa vi / hu~ti uttaNANIyA / / Naccai uttAlamuho hu / mUsago vIhimAsajja // 1 // (asyA vyAkhyA-adRSTabhadrA nIcAH stokenAyuptAnA bhavaMti mAtItyarthaH. hu iti vitarke maSako vrIhimAsAdyottAlamukha uccairmukho nRtyati.) vizuddha bhAvapUrvaka vaMdanA karI, sAthe Avelo madahara paNa vandana karI harSa pAmyo. A samaye indre vicAryu ke-'hu~ mArI samRdi| dekhADIza tethI dazArNabhadra rAjA pratibodha pAmaze' Ama vicArI indre potAnI samRddhi vikurvI-potAnA airAvaNa hAthInA ATha dAMta vikA , dareka dAMte ATha ATha puSkariNI, eka eka puSkariNImAM ATha ATha padma, pratyeka padme ATha ATha pAna ane pAne pAne batrIza batrIza nAdhya bAndhelA; Avo vibhUti sAthe lai e airAvaNa hAthI upara caDIne indre AvI bhagavAnne pradakSiNA lai vaMdanA karI. AvA indrane joha dazArNabhadranA manamAM yayuke-'aho! to tuccha chu ke je tuccha vibhUtithI garva karuM chu.' kahuM che ke For Private and Personal Use Only Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarAdhyayana sUtram // 1057 // bhASAMtara adhya018 // 1057 // adRSTabhadra-jeNe koi divasa samRddhimukha joyu paNa na hoya tevA-nIca puruSo thoDAthI paNa phUlAi jAya che ane madamA AvI jAya che. cItA pATa paDhI jAya ke jemake mRSaka udara vrIhi sAjanA kaNa dekhA moDe ucuM karI nAcavA maMDI jAya che.'1 ___ anena zakreNa prAgbhave zuddho dharmaH kRtaH, tata IdRzI RddhilabdhA, tato'hamapi tameva dharma karomi, kiM mamAtra viSAdena ? uktaM ca-samasaMkhyAzyavaH san / puruSaH puruSaM kimanyamabhyeti // puNyairadhikataraM ce-manu so'pi karotu tAnyeva // 1 // ityAdisaMvegabhAvanayA pratiyuddhaH kSayopazamprAptacAritramohanIyo bhagavataMpratyevaM dazArNabhadro'vAdIt , | bhagavan ! bhavacArakAdahaM niviNNo'smi. tatazcAritrapradAnenAnugraha mama kuru? bhagavatA tadAnImeva madaharaNena samaM saba dazArNabhadro dIkSitaH, zakreNa tadA vaMditaH, uktaM ca zramaNamArgagrahaNena tvayaiva jitaM, yenedRzI RddhiH sahasA parityaktA. pUrva tvayA'bhimAnagrastena dravyavaMdanaM kRtamiti tvameva dhanyo nAhamiti dazArNabhadramuneH prazaMsAM kRtvA zakraH svasthAnaM gatavAniti dazArNabhadradRSTAMta: 11 ____ A zakra=indre pUrva bhavamAM zuddha dharma pALela ke tethI tene AvI RdinI labdhi thai che to hupaNa teboja dharma karuM A bAbata mAre kheda karye zRMthavArnu hatu ? kahyuche ke-puruSa, samAna saMkhyAnA avayavovALo hovA chatAM bIjA puruSa pAse kema jato ho ? kadAca je dhanavAna puruSa pAse daridra puruSa jAya tyAre ema mAne ke-dhanavAne puNya karela ke tethI te zreSTha banyo che to te daridre paNa tevA puNyakarmo karavA. 1, ityAdika saMvega bhAvanAkaravAthI pratibuda thai kSayopazamabaDe cAritramohanIya prApta thavAthI rAjA dazArNabhadra bhagavAna patye ema bolyA ke-'he bhagavan ! huM A bhavanA pherAthI nirviSNa-kaMTALyo-chu mATe mane cAritra pradAna karIne For Private and Personal Use Only Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarAdhya yana sUtram // 1058 / / www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Apa mAro anugraha karo.' teja kSaNe bhagavAne pelA sAthai AvelA madahara sahita dazArNabhadrane dIkSA dIghI tyAre zakre tene bandana aneka ke zramaNamArganuM grahaNa karIne tame jItyA ke jeNe AvI samRddhino sahasA parityAga karyo. prathama tame abhimAnagrasta na dravyavandana katu ane have pravrajyA svIkArI bhAvavaMdana karyu tethI tame dhanya cho. huM tamArA tulya nathI. evI rIte dazArNabhadramuninI prazaMsA karI zaka svasthAne sIdhAvyA. iti dazArNabhadranuM dRSTAMta, (11) namI namei appANaM / sakkhaM sakkeNa coio // caiUNa gehaM vaidehI / sAmaNNe pajjubaDhio ||45 || [namI0] vaidehI-videha dezanA rAjA nami AtmAne namAvI sAkSAt zakra indre preryA tethI grahane tyajIne zrAmaNya= sAdhutvamAM sthita thA. 45 vyA0 - punarhe mune ! videheSu dezeSu bhavo vaidehI, videhadezasvAmI naminAmA nRpo gehaM gRhavAsaM tyaktvA zrAmayaM sAdhudha paryupasthitaH, cAritryogyAnuSThAnaM pratyudyato'bhUdityarthaH punaH sa muniH sAkSAdbrAhmaNarUpeNa zakreNa preritaH san jJAnacaryAyAM parIkSitaH sannAtmAnaM namei iti naye sthApayati, krodhAdikaSAyarahito bhavatItyarthaH // 45 // atha dvAbhyAM gAthAbhyAM caturNAM pratyekabuddhAnAmekasamaye siddhAnAM nAmAnyAha - he mune ! vaidehI videha dezanA svAmI nami nAme rAjA gRhavAsa tyajIne zrAmaNya= sAdhudharmane prApta thayA. cAritra yogya anu. ThAnamA ukta thayA. baLI te muni sAkSAt brAhmaNanuM rUpa lai AvelA zakre prerita thai jJAnacarcAnI kasoTImAM pAra utarI AtmAne nayamAM sthApita karyo - arthAt krodhAdi kaSAyarahita thayA. 45, have be gAthAvaDe cArepratyeka buddho ke je ekaja samaye siddha thayA che, teonAM nAmasthAnAdi nirdeza kare che. For Private and Personal Use Only tkn 8 b0 bhASAMtara adhya018 / / 1058 // Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir carAdhya yana sUtram | bhASAMtara adhya018 // 1059 // // 1059 // karakaMDU kaliMgesu / paMcAlesu ya dRmmuho| namIgayA videhesu / gaMdhAresudha niggaI // 46 / / evaM nariMdavasahA | nikkhatA jiNamAmaNe // putte rajje ThaveUNaM / sAmanne pajjuvaTiyA // 47 // (karakaMDU) (yava) kaliMga dezamA karakaMDU, pAMcALa dezamA dvimukha, videha dezamAM namirAjA ane gAMdhAra dezamAM nagAti; 46 ema narendramAM vRSabha-zreSTha-e cAre pratyekavuddha mahApuruSo jinazAsane viSaye zraddhA karI nIkalyA ane rAjya upara potapotAnA putrane sthApita karI zrAmaNya cAritramA paryupasthita thayA. 47 vyA0-he mune! karakaMDU rAjA kaliMgeSu dezeSvabhUdityadhyAhAraH, ca punaH pAMcAleSu dezeSu dvimukho nRpo'bhUt videheSu dezeSu namI rAjAbhUta , ca punargadhAreSu gaMdhAranAmadezeSu nirgatinAmA rAjAbhUt. ete catvAraHkarakaMDudvimukhanaminirgatinAmAno narendrabRSabhA rAjamukhyAH putrAna rAjye sthApayitvA pazcAjinazAsane jinAjJAyAM zrAmaNye cAritre paryupasthitAH, cAritrayogyakriyAnuSThAnanatparAH saMto niSkAMtAH saMsArAnniHsRtAH, bhavabhramaNAdviratA AsannityadhyAhAraH, siddhi prAptA iti bhAvaH eteSAM caturNA pratyekabuddhAnAM kathA prasaMgataH pUrva namerabhyayanato jJeyA. // 46 // 47 // he mune ! karakaMDU rAjA kaliMga dezamA 'thayA' (eTalo adhyAhAra che) vaLI pAMcALa dezamAM dvimukha rAjA thayA tathA videha dezane viSaye nami rAjA yayA ane gAMdhAra nAmaka dezamAM nagAti rAjA thayA. A cAre karakaMDU, nimukha, nami tathA nagAti; cAre narendravRSabha eTale rAjAomA mukhya gaNAtA nRpatino potapotAnA rAjya upara putrone sthApita karI pachI jinazAsana-zrAmaNya= | cAritramA paryupasthita=niSThAvAlA thayA. cAritra yogya kriyAnuSThAnamAM tatpara thai nIkalyA; arthAt saMsArathI chuTA thai bhavabhramaNathI For Private and Personal Use Only Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhya pana sUtram // 1060 // bhASAMtara adhya018 // 1060 // l virAma pAmyA. middhi pAmyA evo bhAvArtha che. A cAre pratyekabuddhonI vistIrNa kathA prathama naminA adhyayanamA nirUpaNa karAi |JE gai che te te adhyayanathI jANI levAnI cha. 46-47 sovIrarAyavesaho / cattANa muNI care // udAyaNo pbbaao| patto gaimaNuttaraM // 48 // (sovIra0) sauvIra dezanA rAjavRSabha-dheSTha rAjA udAyana badhuM tyajIne pravrajita thayA ane muni-cAritra AcarI anuttara gatine prApta thayA48 vyA0-sauvIrarAjavRSabhaH, sauvIrANAM dezAnI rAjA sauvIrarAjaH, sa cAso vRSabhazca saunorarAjavRSabho rAjyabhAradharaNasamarthaH sauvIradezeSu bhUpamukhyA, etAdRza udAyananAmA rAjA vItabhayapattanAdhIzo maunaM munidharmamAcarat. kiM kRtvA ? rAjyaM parihatya. sa codAyana: prajinaH sannanuttarAM pradhAnAM gatiM prAptaH // 48 // sauvIra dezanA rAjavRSabha rAjyabhAra dhAraNa karavA samartha hovAthI vRSabha samAna, arthAt sauvIra dezanA rAjAomAM mukhya gaNAtA udAyana nAmanA rAjA je vItabhayapattananA adhIza itA teNe mauna munidharma AcaraNa koM. kema karIne ? rAjyane tyajIne te udAyana rAjA pravajita thai anuttarA=padhAnagatine prApta yayA. 44 atrodAyanabhUpadRSTAMta:--bharatakSetre sauvIradeze vItabhayanAmanagare udAyano nAma rAjA, tasya prabhAvatI rAjJI, tayoryeSTaputro'bhIcinAmAbhavat. tasya bhAgineyaH kezInAmAbhUta. sa udAyanarAjA siMdhusauvIrapramukhaSoDazajanapadAnAM, dItabhayapramukhatrizatatriSaSTinagarANAM mahAsenapramukhANAM dazarAjJAM baddhamukuTAnAM chatrANAM cAmarANAM caizvarya pAlayannasti, itazcaMpAyAM nagaryA kumAranaMdI nAma suvarNakAro'sti. sa va strIlaMpaTo yatra yatra surUpAM dArikAM pazyati khAjAcAlAmAkA lfnlhdfnh lyl wSfHtn lkhld For Private and Personal Use Only Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Si Kailasagarsur Gyarmandie bhASAMtara adhya018 uttarAdhya jAnAti vA, tatra tatra paMcazasasuvarNAni datvA tAM pariNayati. evaM ca tena paMcazatakanyAH pariNItA, ekastaMbhaM prAsAdaM kArayitvA sa tAbhiH samaM krIDati. tasya ca mitraM nAgilanAmA zrAvako'sti. atha paJcazailadIpavAstavyahAmAprahAmAyana sUtram vyaMtayau~ staH, tayorbhartA vinmAlinAmadevo'sti, so'nyadA cyutaH. tAbhyAM ciMtitaM kamapi vyugrAhayAvaH, sa aav||1061|| f] yobhartA bhavati. svayogya puruSagaveSaNAyetastato vrajaMtIbhyAM tAbhyAM caMpAnagAM kumAranandI suvarNakAraH paMcazatastrIpari vRto dRSTaH. tAbhyAM ciMtitameSa strIlaMpaTaH sukhena vyugrAhayiSyate. ___atre udAyana rAjAnuM dRSTAMta kahe che-A bharatakSetramA sauvIra dezane viSaye vItamaya nAme nagara hatu temA udAya nAme rAjA PAhatA te sindhu sauvIra Adika 16 dezonA tathA vItabhaya Adika 363 nagaronA pAlaka hatA, ane mastake mukuTa dhAraNa karanArA chatra cAmarAdi aizvarya yukta daza rAjAonA pAlaka-uparI hatA. A samayamAM campAnagarImA kumAranaMdI nAme sonI raheto ito te ghaNoja strIlaMpaTa hovAthI jyAM tyAM murUpA kanyA dekhe ke jANe tyA tyAM pAMcaso sonAmahoro ApIne te kanyA paraNe, bhAma karatA teNe pAMcaso kanyAo paraNI bhegI karI. eka staMbha prAsAda karAvIne temAM e strIo sAthe krIDA karato. teno mitra eka nAgila nAmano zrAvaka hato. evAmA ema banyu ke paJcazailadvIpamA vamatI hAsA tathA mahAsA nAmanI be vyantarIo hatI te beyano bhartI eka vidyunmAlI nAmano deva hato te kALe karI cyuta thayo te vAre pelI ve vyaMtarIoe vicArya ke have kokane pakaDavo joie ke je ApaNa beyano bhA thAya, tyAre te beya vyantarIo potAne yogya baranI zodhamAM pharavA nIkaLI paDI. Ama tema pharatAM teoe | caMpAnagarImA kumAranandI sonI pAMcaso khIothI gherAyelo dITho tene joine A bannee vicAryu ke A strIlaMpaTa sahelAithI sapATAmAM For Private and Personal Use Only Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbabirth.org Acharya Shri Kailassagarsuri Gyanmandir bhASAMtara uttarAdhya yana sUtram // 1.62 // adhya018 // 10 TeDa zakAze. Ama dhArI te banne sonI pAse AvI. kumAranandI bhaNati ke bhavatyau ? kutaH samAyAte? te AhaturAvAM hAsAgrahAsAdevyo, tadupamohitaH kumAranaMdI suvarNakAraste devyau bhogArtha prArthitavAn. tAbhyAM bhaNitaM yadyasmadbhogakArya tadA paMcazailadIpaM samAgaccheH. evaM bhaNitvA te devyAvutpatite, gate ca svasthAnaM. atha sa rAjJaH suvarNa datvA parahaM vAdayatisma, kumAranandIsuvarNakAraM yaH paMcazailadIpa nayati tasya sa dhanakoTiM dadAti. ekena sthavireNa tatpaTahaH spRSTaH, kumAranaMdinA tasya koTidhanaM dattaM. sthaviro'pi taddhanaM putrANAM datvA kumAranandinA saha yAnapAtramArUDhaH samudramadhye praviSTaH, yAvare gatastAvadekaM varTa dRSTavAna , sthavira uvAca tasya vaTasyAdho vAhanaM nirgamiSyati, natra jalAvatoM'stIti vAhanaM bhakSyati, tvaM tvetavaTazAkhAmAzrayaH, baTe'tra paMcazailadvIpAdbhAraMDapakSiNaH samAyAsyaMti, saMdhyAyAM taccaraNepu svaM vapuH svavastreNa dRDhaM yadhnIyAH, te ca prabhAte isa uddInAH paJcazailaM yAsyaMti, tvamapi taiH samaM paMcazailaM gaccheH, sthavireNaivamucyamAne tabAhanaM vaTAdho gataM. kumAranaMdinA vaTazAkhAbalaMvanaM kRtaM, bhagnaM ca tadvAhanaM. kumAranandI tu bhAraMDapakSicaraNAvalambena paJcezale gataH. sonIe pUcyu ke tame ghe koNa cho ? ane kyAthI Avo cho? te bolI ke ame hAsA tathA prahAsA ve devIo chaie A bannenA rUpathI mohita thayela kumAranandI sonIe teonI pAse bhogamArthanA karI tyAre banee kA ke-jo amArI sAthe bhogavilAsa karavA hoya to pazcazailIdvIpa sthAna che tyA Avadyu; ATalu bolI te beya devIo AkAzamA uDIne potAne sthAne gai pachI sonIe rAjAne suvarNa ApI gAmamA paTaha (paDaha) vajaDAvyo ke-kumAranandI sonIne je paJcazailadvIpe lai jAya tene eka koTi dhana Apaze. For Private and Personal Use Only Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagersuri Gyanmandie bhASAMtara adhya018 // 1063 / / uttarAdhya PE eka vRddha e Dholane sparza karI bIDaM jhIlyu. kumAranaMdIe tene koTi dhana Apyu e vRddha paNa potAnA putrone te dhana sopI kumArana. ndInI sAthe vahANamAM besI samudramadhye praviSTa thayA. dhaNe dUra jatAM eka baDanuM vRkSa najare paDyutyAre vRddhe kaDyu ke-A vaDa dekhAya yana sUtram che tenI heThe jyAre A bahANa jAya tyAre tamAre e baDanI zAkhAne pakaDI laTakI rahe. kAraNa ke e ThekANe pANImAM aavtt-ghu||1063|| It marI che tethI A vaDANa bhAMgI bhuko thai jaze. e vaDanI DALe tame laTakatA hazo tyAM paJcazailadvIpathI bhAraMDapakSIo Avaze; saMdhyAAE kALe tamAre tamAeM zarIra te pakSInA caraNamAM vastravaDe dRDha rIte bAMdhI devU jyAre savAre te ahIMthI uDIne paJcazailadvIpe jaze te all bakhate tame paNa paMcazailadvIpe pahoMcI jazo. e vRddha ATalI vAta karI rahyo tyAM to vahANa vaDa nIce gardA ke jhaTa kumAranandI vaDanI hALa pakaDI laTakI rahyo, vahANato jalanI ghumarImAM aTavAi bhAMgI naSTa thayu. kumAranando bhAraMDa paGgInA caraNanA avalambanathI paMcazailadvIpe pahoMcI gayo. hAsApahAsAbhyAM dRSTaH, uktaM ca navaitena zarIreNa nAvAbhyAM bhogo vidhIyate, svanagare gatvAMguSTata Arabhya mastakaM yAvajjvalanena svaM zarIraM tvaM daha? yathA paMcazailAdhIzo bhUtvA'smadbhogehAM pUrNIkuru? tenoktaM tatrAhaM kathaM yAmi? tAbhyAM karatale samutpATya tannagarodyAne ma muktaH. tato lokastaM pRcchati, kiM tvayA tatrAzcarya dRSTaM ? sa bhagati, dRSTaM bhunamanubhUtaM paMcazaila dvIpaM mayA, yatra prazaste hAsAgrahAsAbhidhe devyau staH. athAtra kumAranandinA svAMguSTe'gni mocayitvA mastakaM yAvat svazarIraM jvAlayitumArabdhaM, tadA mitreNAyaM vAritaH, bho mitra ! tavedaM kApuruSajanocitaM ceSTitaM na yuktaM. mahAnubhAva! durlabha manuSyajanma mA hAraya ? tucchamidaM bhogasukhamasti. kiM ca yadyapi tvaM bhogArthi tathApi For Private and Personal Use Only Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir JE bhASAMtara adhya018 // 1064 // J saddharmAnuSThAnameva kuru ? yata uktaMuttarAdhya-DE hAsA tathA prahAsA bannee dITho tyAre kA ke-tamArA A zarIrathI amArI sAye bhoga na thai zake, tame pAchA tamAre nagara yana sUtram BE jAo ane paganA aMguThAthI lai mastakaparyaMta baLatA agnivaDe Alu zarIra bALo tyAre tame pharI A paMcazailanA adhIza banIne amArI // 1.64 // 51 sAye bhoga bhogavavAnI icchA pUrNa karI zakazo. sonI bolyo ke-have pAcho huM mAre gAma kema jai zakuM ? tyAre e bemAMnI eka ra devIe potAnI hAtheLIvatI upADIne e sonIne tenA nagaranA udyAnamAM kI dodho. loko tene pUchavA lAgyA ke tyAM tame zRM JE] Azcarya jAyu? teNe kayu-meM paMcazailadvIpa sAMbhaLyo hato te dITho ane anubhavyo paNa, jyAM ati vakhANavA yogya hAsA tathA | PE prahAsA nAmanI be devIo base che. have ahIM AvIne kumAranandI sonIe to potAnA paganA aMguThe ani mukI mastaka sudhI AkhaM zarIra vALavA mAMDayu, tyAre tenA mitra nAgila mAmanA zrAvake rokyo ane kA ke-'he mitra! tAruM A kutsita puruSanA jevU ceSTita ucita nathI. mahAnubhAva ! A manuSya janma durlabha cha tene hArI jA mAM A bhoga sukha tuccha cha yadyapi tuM bhogArthI cho tathApi saddharmanA anuSThAna karo. kahyu cha ke dhaNao dhaNatthiyANaM / kAmatthINaM ca svvkaamkro| saggApavaggasaMgama-heU jiNadesijo dhammA // 1 // ityAdizikSAvAdermitreNa sa vAryamANo'pi iMginImaraNena mRtaH paMcazailAdhipati rjAtaH. tanmintrasya zrAvakasya mahAn khedo jAtaH, aho! bhogakArya janA itthaM klizyaMti. jAnanto'pi vayaM kimatra gArhasthya sthitAH sma iti sa zrAvakaH pravajitaH, krameNa kAlaM kRtvA'cyuttadevaloke samutpannaH. avadhinA sa svavRttAMtaM jAnAtisma. anyadA nandIzvarayAtrArtha For Private and Personal Use Only Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarAdhya ghana sUtram // 1065 // ka www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sarve devendrAzcalitAH, sa zrAvakadevo'pyacyutendreNa samaM calitaH, tadA paMcazailatriprasvasvA devasya gale paTaho lagnaH, uttArito nottaratti. hAsAprahAmAbhyAmuktamiyaM paMcazailadvIpavAsinaH sthitiH, yabaMdIzvara dvIpayAarrafoneri deveMdrANAM puraH parahe vAdayan vidyunmAlidevastatra yAti tanastvaM khedaM mA kuru ? galalagnamimaM pada vAdayan gItAni gAyanIbhyAmAvAbhyAM saha nandIzvaradvIpe yAhi ? tataH sa tathA kurvannaMdIzvaradvIpoDezena calitaH zrAvakadevastaM makhedaM paTalaM vADhataM dRSTopayogenopalakSitavAn, bhagati ca bho tvaM mAM jAnAsi ? ma bhaNati kaH zakrAdide vAna jAnAti ? tatastaM zrAvakadevastasya svaprAgbhavarUpaM darzayatisma, sarva pUrvavRttAMnamAkhyAni tataH saMvegamApannaH ma devo bhaNati, tadAnIma kiM karomi ? zrAvakadevo bhagati zrIvardhamAnasvAminaH pratimAM kuru ? yathA taba samyaktvaM susthiraM bhavati, yata uktaM- jo kAraver3a jiNapaDimaM / jiNANa jigarAgadosamohANaM / so pAvai annabhave / suhajaNaNaM dhammavararayaNaM // 1 // anaca - dAridda dohaggaM / kujAikusarIrakugaHkumaIo || avamANarobasoA / naTuiM jiNa vivakArINa // 2 // "jinendre dezAnArUpe kahelA dharma dhanArthIne dhana denAro, kAmArthInI sarva kAmanA puranAro tathA svarga ane apavarga=mokSa=no hetu . 1" ityAdi zikhAmaNanAM vacanothI mitre vAryo to paNa e sonI iMginI maraNathI mRta yaha paMcazailano adhipati thayo. tenA te zrAvaka mitrane bahuja kheda thayo ke 'aho ! bhoga mATe jano Ama kaSTa ve che ? are jANatA chatAM zAmATe ApaNe AgrahamAM paDI rahyA chaie ? Ama vairAgya pAmI te zrAvaka nAgila mAjita thayo aneka kALa karI acyuta devalokamAM utpanna For Private and Personal Use Only bhASAMtara adhya018 // 1065 // Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarAdhyapana sUtram // 1066 / / www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir thayo avadhijJAnathI te potAnuM vRttAMta jANato hato. eka samaye nandIzvara yAtrArtha sarve devo cAlyA tyAre te zrAvaka deva paNa acyuta | devendranI sAthe cAlyo, A bakhate pelo sonI je paMcazailano adhipati thayo tenuM nAma vidyunmAlI ke te devanA galAmAM eka paTaha= Dhola hato teNe nAravA mAMDyo paNa utare nahIM te jor3ane dAsA tathA mahAsAe kahAM ke paMcazailadvIpavAsInI Aja sthiti che kenandIzvarI yAtrArthe jyAre deveMdro cAle tenI AgaLa vidyunmAlIdeva paTaDa vagADatA cAle mATe tage kheda jarAyama karo ane gaLAmAM bAMdhelo Dhola bagADatA Avo ane ame beya gAna karazuM tenI sAthe nandIzvaradvIpe javAze. tyAre teNe te pramANe karatAM nandI dvIpa bhI sarve cAlyA. A samaye pelo nAgIla zrAvaka deva thayo che teNe A sonI = vidyunmAlIne kacavAtAM kacavAtAM Dhola bagADato joyo tyAre tene upayogavaDe jANI laine kachu ke-kema tuM mane jANe he?' A sAMbhaLaLI sonI bolyo ke - ' zakrAdi debone koNa na jANe ?' te vAre zravakadeve tene pUrva bhavanuM rupa dekhADI sarva vRttAMta ko tethI te deva saMvega pAmI bolyo 'tyAre have zuM karUM ?' zrAvaka deve kahyu' ke 'zrIvarddhamAnasvAmInI pratimAM karAvo jethI tamAruM samyaktva susthira thAya. kachu che ke - 'rAgadveSa tathA moha jeNe jItyA che evA jinonI je pratimA karAve te anyabhave sukha utpanna kare tevuM dharma phala pAme che. 1 vaLI paNa ka che ke-"jinabimba karAvanArane dAridrya, daurbhAgya' kujAti, kuzarIra, kugati, kumati, apamAna, roga tathA zoka, emAMnuM kathaM na thAya. '2 tataH savidyunmAlI mahAhimavacchikharATrozIrSacaMdanadAruM chedayitvA zrIvardhamAnasvAmipratimAM nirvartitavAn, hi kAlaM pratimA pUjitA, tata AyuHkSaye tAM ca maMjUSAyAM kSiptavAn tasminnavasare SaNmAsAn yAvaditastato bhramadvAhanaM vAyubhirAsphAlyamAnaM sa vilokitavAna, tatra gatvA cAsau tamutpAtamupazAmitavAna, sAMpAtrikANAM ca tAM For Private and Personal Use Only bhASAMtara adhya018 // 1066 // Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yana sUtram bhASAMtara adhya018 // 1.67 // maMjuSAM dattavAn , bhaNitavAMza, devAdhidevapratimA cAvAsti. tatastAM lAtvA sAMyAtrikA vItabhayapattanaM prAptAH, tatrouttarAdhya dAyanarAjA tApasabhaktastasya sA majUSA dattA, kathitaM ca suravacanaM, militaca tatra brAhmaNAdikabhUriloko bhaNati JE/ ca goviMdAya nama ityukte maJjUSA nodghaTitA. tatra kecidbhaNatyatra devAdhidevazcaturmukho brahmAsti. anye kecidvadaMtyatra // 1067 // caturbhujo viSNurevAsni, kecidbhaNatyatra mahezvaro devAdhidevo'sti, asminnavamare tatrodAyanarAjapaTTarAjJI ceTakarAjaputrI idl prabhAvatInAmnI zramaNopAmikA tatrAyAtA. tayA tasyA maMjUSAyAH pUjAM kRtvaivaM bhaNitaM-gayarAgadosamoho / manvannU aTThapADiharasaMjutto // devaahidevguruo| airA me dasaNaM dera // 1 // evamuktvA tayA maMjUSAyAM hastena parazuprahAro dattaH, udghaTitA sA maMjUSA, tasyAM dRSTA'nIvasuMdarA'mlAnapuSpamAlAlaMkRtA zrIvardhamAnasvAmipratimA, jAtA jinazAsanonnatiH, atIvAnaMditA prabhAvatyevaM babhANa-savvannU somadaMsaNa | apuNNabhava bhaviyajaNamaNAnaMda / / jaya ciMtAmaNi jagaguru / jaya jaya jiNa vora akalaMko // 1 // tatra prabhAvatyAM'taHpuramadhye caityagRhaM kAritaM, tatreyaM pratimA sthApitA. tAM ca trikAlaM sA pavitrA pUjayati. | pachI te vidyunmAlIe mahoTA himAlayanA zikhara uparathI gozIrSa nAmaka caMdana jAtinuM vRkSa kapArI magAvyuM ane tenI zrIva mAnasvAmInI pratimA banavAvI keTaloka kALa te pratimAnI pUjA karI. AyuHkSaya thatAM te mUrti peTaDImA rAkhI, teTalAyAM cha mahInAthI vAyuvaDe Ama tema athaDAtuM vahANa teNe dIDaM. tyAM jai teNe e vAyune lIdhe je utpAta (tophAna) yato hato tene upazAMta karyo ane vahANavaTIne e peTaDI ApIne kA ke-AmAM devAdhidevanI pratimA che. te laine pelA vahANavALA vItabhaya pattana gayA For Private and Personal Use Only Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarAdhyayana sUtram // 1068 / www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tapasvinA parama bhakta udAyana rAjAne te peTaDI ApI ane vidyunmAlI deve kaheluM vacana ka. tyAM brAhmaNAdika ghaNA loko maLyA ane 'govindAya namaH' ema bolyA paNa te peTaDI uvaDI nahi. koi bolyA ke AmAM devAdhideva caturmukha brahmA ke bIjA bolyA ke-AmAM caturbhuja viSNuja che.' vaLI koi bolyA ke-mahezvara devAdhideva che te A peTaDImAM che A vakhate udAyana rAjAnI paTTarANI ceTaka rAjAnI putrI prabhAvatI nAme hatI te zramaNanI upAsaka hatI te tyAM AvI teNIe te peTaDInI pAse ema bolI ke 'rAga dveSa tathA moha jenA gata thayA che baLI je sarvajJa hoi aSTa pratihArya saMyukta che evA devAdhideva guru zIghra mane darzana dIo.' Ama bolIne teNIe e peTaDI upara potAne hAye kuhADAno prahAra karyo ke te peTaDI ughaDI gai eTale aMdara raheLI atyaMta suMdara tathA na karamAya tevAM puSponI mALAvaDe zobhatI zrIvarddhamAnasvAminI pratimA jovAmAM AvI. jinazAsananI unnati yaha prabhAvatI ghaNIja Ananda pAmatI bolI - " he sarvajJa ! he saumyadarzana ! apuNyabhava bhavikajananA manane Ananda denArA he cintAmaNirUpa jagadguru ! he akalaGka jinavIra ! tame jaya pAmo. 1" pachI prabhAvatIe aMtaHpuramA caitya banavAvI temAM e pratimA sthApita karI. A pratimAnI prabhAvato trikALa pUjA karavA lAgI. anyadA prabhAvatI rAjJI tatpratimAyAH puro nRtyati, rAjA ca vINAM vAdayati tadAnIM sa rAjA tasya mastakaM na na pazyati, rAjJo'dhRtirjAtA, hastAdvIgA patitA, rAjJyA pRSTaM kiM mayA duSTaM nartita ? rAjA maunamAlamya sthitaH rAjyA atinirbadhena sa uktavAn, yattava mahatakamapazyannahaM vyAkulIbhUto hastadvINAM pAtitavAn sA bhagati mayA suciraM zradharmaH palitaH, na kiMcinmama maraNAGgItirasti andadA satpratimApUjanamarthaH snAtA sA rAjIva For Private and Personal Use Only bhASAMtara adhya018 // 1068 / Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhyayana sUtram // 1069 // bhASAMtara adhya018 // 1069 // samAnAramA vakhANyAnayelyuvAca, nayA ca danAni, paraM prabhAvatI dRSTibhrameNa, mayA ca raktAni vastrANyAnItAnIti jJAtvA kruddhA mAhU, jinagRhe pravizaMtyA mama raktAni vastrANi dadAsItyuktvA ceTImAdarzaNa hasavatI, marmaNi tatpahAralagnAtmA mRtA. prabhAvatyA ciMtitaM hA!mayA niraparAdhatramajIvavadhakaraNAd vrataM bhagnaM. ataH paraM kiM me jIvitavyena ? nanasnayA rAjhyA rAjJa uktamahaM bhaktaM pratyAkhyAmi. rAjJA neveti pratipAditaM. tayA puna: punastatheyocyate, tadA rAjJoktaM, yadi tvaM devI bhUtvA mAM pratiyodhayaminadA saMbha pratyAkhyAhi ? rAjhyA tadracoMgIkRtaM. bhaktaM pratyAkhyAya samAdhinA mRtvA mA devalokaM gatA devo'bhUta. eka samaye te pratimA AgaLa prabhAvatI nRtya karatI hatI ane rAjA udAyana vINA vagADatA hatA te vAre rAjAe prabhAvatInu | mastaka na dIrcha tethI rAjA adhIro banyo ke hAthamAMthI voNA paDI gai. rANIe pUchyu-"kema mArA nRtyamAM kaI doSa thayo?" A sAMbhaLI rAjA mauna besI rahyA. tyAre rANIe ati haThathI kAraNa jANavA Agraha ko tyAre rAjAe "meM tArUM mastaka na dIrcha tethI vyAkula thayo eTale hAthamAMthI vINA paDI gai" A kharI hakIkata kahI dIdhI te sAMbhaLIne prabhAvatI bolI ke-'meM to ghaNA | kALa sudhI zrAvaka dharma pALyo ke mane maraNanI jarAya vhIka nathI. anpadA prabhAvatI te pratimA pUjavA nAhI tyAre potAnI dAsIne "mAre paheravAnA vastra lai Ava" Ama kA te dAsIe ANI ApelA vana prabhAvatIe potAnI dRSTinA dopathI rAtAM jANIne jarA krodha karIne dAsIne kaI ke-'mane jinagRhamA praveza karavA TANe A rAtAM vastra kema dIdhAM?' ema bolI pAse paDelo ariso upADIne te dAsIne mAryo te pelI dAsIne. marmasthAnamA lAgavAthI dAsI marI gai. prabhAvatIne lAgyu ke-'hA ! meM niraparAdha trasa For Private and Personal Use Only Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhASAMtara adhya018 // 1070 // JE] jIvano vadha karyo tethI mAruM vrata bhagna thayu, have mAre jIbIne zuM karavU ?' Ama vicAra AvatAM rANIe rAjAne kA ke-'hu AMjathI uttarAdhya annanuM pratyAkhyAna karuM huM.' rAjAe nA pADI to paNa te to pharI pharIne ernu eja bolavA lAgI tyAre rAnAe kA ke-jo tuM yana sUtram muA pachI devI thaine mane pratibodha karato bhale bhakta-annanuM pratyAkhyAna kara.' rANIe rAjAnuM kahe, aMgIkAra karyu te vAre annanuM // 1070 // pratyAkhyAna karI samAdhivaDe maraNa pAmI devaloke jai tyA deva thai. tAM ca pratimA kujA devadattA dAso trikAlaM pUjayani. prabhAvatIdevastRdAyanaM rAjAnaM praniyodhayati, na ca sa saM. budhdhyate. rAjA tu tApasabhakto'taH sa devastApasarUraM kRtvA'mRtaphalAni gRhItvA'Agato rAjJe dattavAn. rAjJA tAnyAsvAditAni, pRSTazca tApasaH kaitAniphalAni ? tApamo bhaNati, etannagarAbhyarNe'smadAzramo'sti, tatraitAni phalAni maMti. rAjA tena samamekAkyeva tatra gataH, paraM tatra tApasaH sa tumArabdhaH. rAjA tato naSTastasminneva ghane jainasAdhUna dadarza, teSAmasau zaraNamAzritaH. bhayaM mA kurviti tairAzvAsitaH, tApasA nivRttAH, sAdhubhizca tasyaivaM dharma uktaH te rANInI pUjya mUrtinI devadattA nAmanI kubjA (vakrAMgA) dAsI traNe kALa pUjA karavA lAgI prabhAvatIno jova je deva PEthayo te deva udAyana rAjAne pratibodha dIye che paNa rAjAne jarAya bodha lAgato nathI, kAraNa ke rAjA tApasa bhakta hato tethI te deva tApasarUpa dhAraNa karI amRtaphaLo sAthe laine rAjA pAse AvI te phaLo dIghA te rAjAe AsvAdana karyA ane te tApasane pUchyu ke-'A phaLa kyAM che? tApase kayuM-'A nagara samIpe amAro Azrama ke tyAM A phaLo thAya che.' rAjA te tApasanI sAthe ekaloja tyAM gayo paNa tyAM tApasAe to tene haNavA mAMDyo tethI tyAMthI nAsone rAjA teja vanamA AgaLa cAlyo tyAM jainasAdhu For Private and Personal Use Only Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhASAMtara adhya018 // 1071 // one dIThA, ane gajAe te sAdhubhonuM zaraNa lIdhuM. 'jarAya bhaya mA pAmazo' ema tezroe AzvAsana Apyu eTale tApaso pAchA uttarAdhya-12 cAlyA gayA ane sAdhuoMe tene dharma upadezavA mAMDyoyana sUtram // 1071 // dhammo cevettha mattANaM / maraNaM bhavamAyare / / devaM dhamma guruMceva / dhammasthI ya parikvae // 1 // damabhaTTadomarahio / devo dhammovi niuNayasahio // sugurU ya vaMbhayAge / AraMbhapariggahA virao // 5 // ityAdikopadezena sa rAjA pratiyodhitaH, pratipanno jinadharmaH, prabhAvatodeva AtmAna darzayitvA rAjAnaM ca sthirIkRtya svasthAne gataH. evamudAyanarAjA zrAvako jAtA. itazca gaMdhAradezavAstavyaH matyanAmA zrAvakaH marvata jinajanmabhUmpAditIrthAni vaMdamAno cainADhyaM yAvadgataH, natra zAzvanapanimAvaMdanArthamupavAsatrayaM kulavAna, tatastuSTayA nadadhiSThAtRdevyA nasya zAzvanajinapratimA darzitAH, tena ca caMditAH atha nayA devyA tasmai zrAvakAya kAmita guTikA dattA, tataH ma nivRtto vInabhayapattane jIvitasvAmipratimAM vaMditumAyAtaH, gozIrSacaMdanamAgI tAM sa vavaMde. devAttasyAtomAro roga utpannaH, kubjayA dAsyA sa praticaritaH sa nIrug jAtaH.tuSTena tena tasyai kAmaguNitA guTikA dattAH,kathitazca tAmA cinivArthamAdhakambhAvaH, ___'A lokamAM dharma samyakaprakAre prANarakSaNarUpa che, bhavasAgaramA zaraNabhUta , dharmArthI puruSa deva dharma tathA gurune parIkSA karI svIkAre.' 1 aDhAra doSa rahita hoya te deva, tathA nipuNa draya sahita dharma, ane brahmacArI tathA AraMbha parigrahathI virata tevA guru; | (aMgIkAra yogya samajavA.) 2 ityAdika upadezavaDe te rAjAne pratibodhita karyA tyAre rAjAe jinadharma aMgIkAra karyo. pachI deva yayelI prabhAvatAe potArnu svarUpa darzAvI rAjAne sthira karIne potAne sthAne gayA. ema udAyana rAjA zrAvaka thayA. evAmAM gAMdhAra For Private and Personal Use Only Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir HALDIO bhASAMtara adhya018 // 1072 / / Ut dezano rahevAsI eka satya nAmano zrAvaka sarvatra jinonI janmabhUmi Adika tIrthonI baMdanA karato karato vainADhya parvata upara jai uttarAdhya | pahoMcyo, tyAM zAzvata pratimAonA vaMdana mATe traNa upavAsa karyA tyAre te sthAnanI adhiSThAtrI devatAe prasanna thaine zAzvatajinasatram pratimAo dekhADI eTale e satya zrAvake vaMdanA karI, ane ati tuSTa thayelI e devIe e zrAvakane kAmita guTikAo ApI te // 1072 / / ISE laine e zrAvaka tyAMthI pAcho baLIne vItabhaya nagaramA jIvita svAmInI pratimAne vAMdavA Avyo, tyAM gozIrSa caMdanamayI je pratimA hatI tenuM te satya zrAvake vaMdana kayu-daivayoge te zrAvakane tyAM atisAra vyAdhi thayo, tenI kubjA dAsIe sAravAra karI tethI sAjo thayo, AthI teNe prasanna thaine pAtAnI pAse je kAmaguTikA hatI te kubjA dAsone ApI, ane te manamAM ciMtana karIye te arthanI siddhi kare che etro e guTikAmAM camatkAra cha e paNa tene kayu. anyadA sA dAsyahaM suvarNavarNA surUpA bhavAnIti ciMtayitvaikAM guTikAM bhakSitavato, suvarNavarNA surUga ca jAtA. tatastasyAH suvarNaguliketi nAma jAtaM. anyadA mA ciMtayati bhogasukhamanubhavAmi, eSa udAyanarAjA mama pitA, apare mattulyAH ke'pi rAjAno na saMtIti caMDayotameva manasi kRtvA dvitIyAM guTikAM bhakSitavatI. tadAnIM tasya caMDaprayotasya svapne devanayA kathitaM vItabhayapattane udAyanarAjJo dAsI suvarNagulikAnAmnI suvarNavarNA'nIvarUpavatI tvadyogyAsti. caMDaprayotena suvarNagulikAyAH mamIpe dataH preSitaH. dUtenaikAMte tasyA evaM kathitaM caMDapradyotastvAmIhate. tayA bhaNitamatra caMDapradyotaH prathamamAyAtu taM pazyAmi, pazcAyathArucyA tena sahAyAsyAmi. dUtena gatvA tasyA vacanaM caMDapradyotasyoktaM. so'pyanalagirihastimamAruya rAtrautAyAtaH, iSTastayA rucitazca. sA bhaNati yadImA pratimA For Private and Personal Use Only Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagersuri Gyarmandir bhASAMtara adhya018 // 1073 // sAdhaM nayasi tadAhamAyAmi, mAnyatheni. tatastena tatsthAnasthApanayogyAnyapratimA tadAnIM nAstIti tasyAM rAtrau natrouttarAdhya SitvA sa svanagare pazcAdgataH, tatra tAdRzIM jinapratimA kArayitvA punaravAyAtastAM patimA natra sthApayitvA mUlapratimAM yana sUtram | 38dAsI ca gRhItvojayinIM sa gataH, // 1073 // eka samaye e kubjA dAsIye-'hu~ muvarNa jevA varNavALI suruSA yArDa' Aq ciMtana karI eka guTikA bhakSaNa karI tethI te suvarNaRE! varNI surUpA banI gai ane e dAsInuM tyArathI suvarNagulikA nAma paDyu. vaLI teNIe eka vakhate-'huM vividha bhogasukhone anubhavU mA udAyana rAjA to mArA pitA tulya che ane apara rAjA to koi mArA samAna rUpALA nathI' Ama vicAra karatI caMDapradyota rAjAnuM manamA dhyAna rAgvIne bIjI guTikA bhakSaNa karI, tyAre caMDapadyota rAjAne svapnamAM devatAe kA ke-'vItabhayapuramA udAyana rAjAnI dAsI suvarNagulikA nAmanI muvarNavarNI ati rUpavatI tamArA yogyaja che.' rAjA caMDamadyote A uparathI suvarNagulikA pAse dUta mokalyo. te ekAMtamA teNIne maLIne kA ke-' amArA svAmI rAjA caMDapadyota tamane cAhe che.' A sAMbhaLI dAsIe kA ke--'prathama caMdapradyota ahIM Ave tene huM jouM pachI mArI marajI pramANe huM tenI sAthe jaiza.' A vacano dane jainejyAre caMDapradyotane kahAM tyAre te potAnA analagiri nAmanA hAthI upara caDI rAtrano tyAM A yo tene dAsoe joyo paTale tene mana bhAvyo. A suvarNagulikAe caMDapadyota rAjAne kA ke-'jo A patimA sAthe lIyo to hu~ AvaM; anyathA nahi. tyAre e mUrtine ThekANe mukavA yogya anya mRtti te bakhate hAjara nahIM hocAthI rAjA te rAtrI tyAM rahIne potAne nagara pAcho cAlyo gayo. tyAM tevIja bojI mUrti taiyAra karAvI pharI pAcho dAsI pAse Avyo, tyAM pote taiyAra karAvI lAvelI jinapratimA mUkIne pelI gozIrSa candanamatimA For Private and Personal Use Only Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ucarAdhya bhASAMtara adhya018 yana sUtram // 1074 // // 2074|| tathA suvarNa gulikAne laine potAnI ujjayinI nagarI gayo. tatrAnalagiriNA mutrapurISe kRte tadgaMdhena vItabhayapattanasatkA hastino nirmadA jAtA:. udAyanarAjJA tatkAraNaM gaveSitaM, analagirihastinaH padaM dRSTaM, udAyanena ciMtitaM sa kimarthamatrAyAtaH? gRhamAnuSairuktaM suvarNagulikA na dRzyate. rAjJoktaM sA ceTI caMDapradyotena gRhItA, paraMpratimAM vilokayata? tairuktaM pratimA dRzyate, paraM puSpANi mlAnAni dRzyaMte rAjJA gatvA svayaM pratimAvilokitA puSpamlAnidarzanena rAjJA jJAtaM, geyaM sA pratimA kiM tvanyeti viSaNNena rAjJA dRtazcaMDapradyotAMtike preSitaH, mama dAsyA nAsti kArya, paraM pratimA tvaritaM preSayeti dUtena caMDapradyotasyoktaM. caMDapradyotaH pratimAM nArpayati. tadA sainyena samaM jyeSTamAsa evodAthanazcalitaH, yAvanmarudeze tatsainyamAyAtaM, tAvajalAprAptyA tatsainyaM tRSAkrAMtaM vyAkulIbabhUva. tadAnIM rAjJA prabhAvatIdevazcititaH, tena samAgatya trINi puSkarANi kRtAni, teSu jalalAbhAtsarva sainyaM svasthaM jAtaM. jyAre caMDapayota rAjA vItabhaya nagaramAM rAtranA suvarNagulikAne levA gayA tyAre potAno analagiri hAthI zaheranI bahAra je J ThekANe bAMdhyo hato te ThekANe te hAthIe mUtra tathA purISa (lAda) karelAM e hAthInA gaMdhathI vItabhaya nagaramAMnA hAthIo badhA mada rahita banI gayA, tenu kAraNa jANavA udAyana rAjAe zodha karatAM analagiri hAthInA pagalAM dIThAM udAyana manamA cintana kare che ke-te analagiri hAthI ahIM zA vAste Avela hoya ? teTalAmAM to gRha manuSyoe AvIne pharIyAda dIdhI ke-suvarNagulikA dekhAtI nathI.' rAjA bolyA ke-rakhe e dAsIne caMdapradyota rAjA lai gayA hoya. paNa juo to kharA ke pratimA to paDI che ne ? lfy ljwl@ lmtHnt ltlfqd lT@ For Private and Personal Use Only Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarAdhyayana sUtram // 1075 // Long www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mANasoye cheTethI jor3ane ka' ke 'pratimA to che. paNa uparanAM puSpa karamAi gayAM che.' rAjAe pote jar3ane pratimA joi tyAre karamAyelA puSpa uparathI jAyaM ke e pratimA nathI kiMtu ene ThekANe bIjI pratimA sUkAyelI che.' rAjAe khinna thaine canDabhayotane dUta mokalI kavarAtryaM ke-'mAre dAsInu kaMi kAma nathI paNa pratimA satvara mokalI dIyo.' dUte pAchA AvIne kachu ke 'caNDa mUrti pAchI Apato nathI.' A sAMbhaLI udAyana rAjAye tarataja potAnu sainya taiyAra karAvI jyeSTha mAsamAMja ujjayanI bhaNI prayANa karI cAlyA jyAM marudeza (mAravADa) mAM senA AvI tyAM jaLa na maLavAthI tRSAtura thayelI senA vyAkula thabA lAgI. tyAre rAjAha prabhAvatI devag fcantana karatAM teNe AvIne traNa taLAtra karI ApyAM temAM jaLa puSkaLa maLavAthI sainya svastha tha. krameNodAyanarAjojjayinIM gataH kathitavAMzca bho caMDaprayota ! tava mama ca sAkSAyuddhaM bhavatu, kiM nu lokena mAritena ? azvasthe vA svA mayA ya yuddhamaMgIkartavyaM caMDapradyotenoktaM rathasthenaiva tvayA mayA ca yoddhavyaM, prabhAte caMDapradyotaH kapaTaM kRtavAn svayamanalagirihastinamAruhya saMgrAmAMgaNe samAyA : udAyanastu svapratijJAnirvAhI rathArUH saMgrAmAMgaNe samAgataH tadAnImudAyanena caMDaprathonasyoktaM tvamasatyapratijJo jAtaH, kapaTaM ca kRtavAnasi tathApi tava matto mokSo nAstIti bhaNitvodAyanena ratho maMDalyAM kSiptaH, caMDaprayotena tatpuSTAvanalagirihastI vegena kSipnaH ma hastI yaM yaM pAdamutkSipati, taM namudAyanaH zarairvidhyati yAvaddhastI bhUmau nipatitaH, tatskaMdhAta baddhaH, tasya ca lalATe mama dAsIpatirityakSarANi likhitAni tata udayanarAjJA caMDapotadeze svAdhikAriNaH sthApitAH, svayaM tu caMDapradyotaM kASTapiMjare kSitvA sArdhaM ca nItvA svadezaprati calitaH sA pratimA tu tano For Private and Personal Use Only Xian Guang Ming Wang Zhao Long " bhASAMtara adhya018 // 1075 // Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jAtakA sacarAdhya yana sUtram bhASAMtara adhya018 | // 1076 // // 1076 // noziSTatIti tatraiva sA muktA. krame karI rAjA udAyana ujjayanI pahoMcyA ane caMDapayota rAjAne keNa mokalyu ke-"he caNDapradyota ! ThAlA lokone marAvI nAkhIne zuM lAbha thavAno ? ApaNe beya yuddha karIye, jo tame ghoDA upara Avo to hu~ paNa ghoDA upara Avu ane rathamAM Avo to hu~ paNa tema karUM.' caNDapradhote kaDevarAvyu ke-rathamAM vesIne ApaNe beya yuddha karazuM prabhAtamA udAyana rAjA rathArUDha thai jyAM nIkalyA tyAM caNDapradyota kapaTa karI potAnA analagiri hastI upara caDIne sAmo Avato dITho. tyAre raNAMgaNamA AvelA caMDapadyotane udAyane kayu ke-'teM tArI pratijJA khoTI pADI che ane kapaTa karyu cha tathApi mArAthI bacIne nathI javAno' Ama paDakArI ratha maMDaLAkALe bhamAvavA mAMDyo. caNDapradyote paNa hAthIne sthanI pAchaLa vegathI maMDaLAkAre preyoM. A hAthI jema jema paga upADe che tema tema udAyana rAjA te hAthInA pagane tIkSaNa bANathI vIMdhato jAya che ema karatAM hAthInA cAre paga bANathI bIMdhAtAM hAthI pRthvIpara paDI gayo ke teja kSaNe udAyane sthamAthI utarIne hAthInA skaMdha uparathI utaratA caNDapradyotane pakaDIne bAMdhI lodho. ane tenA kapALamAM 'dAsIpati' ATalA akSaro cinhita karI tenA rAjya upara potAnA adhikArIo sthApIne poteto caMDapradyota rAjAne kASTanA pAMjarAmAM nAkhI potAnI sAthe lai svadeza bhaNI cAlatA thayA pelI patimA to tyAMthI ukhaDIja nahIM eTale tyAMja rahevA dIdhI. ___ avicchinnaprayANaizcalitasya tasyAMtarA varSAkAla: samAyAtaH, tena rUddho dazamI rAjabhidhulIprAkAraM kRtvA madhye ma rakSitaH sukhena tatra tiSThati, yatsvayaM suMkta tatpayotasyApi bhojayati. ekadA paryuSaNAdinamAyAtaM, tadodAyanenopavAsaH kRtaH, sapakAraiH pradyotaH pRthagbhojanArtha pRSTaH, saciMtavatpadya mAM bhojanAMtarviSadAnena mArayiSyatIti pRthagbhojanArtha For Private and Personal Use Only Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersari Gyanmandir DO mAM praznayaMti.tatacaMDapradyotenoktamadya kiM pRthagbhojanArtha pRcchayate? tairuktamadya paryaSaNAdine udAyanarAjopoSito'stIti uttarAdhya-100 yadbhavato rocate tatpacyate, pradyotenoktaM mamApyadyopavAso'sti, na jJAtaM mayAya paryaSaNAdinaM, sUpakArazcanapradyotoktaM IBE bhASAMtara pana sUtram kathitamudAyanarAjJaH, tenApi ciMtitaM jAnAmyahaM yathAyaM dhRrtamAdharmiko'sti, tathApyasmin paddhe mama paYSaNA na zu- adhya018 // 1077 // dhdhyati, iti caMdhapradyoto muktaH kSAmitazca. tadakSarAcchAdananimittaM ratnapadRstasya mUni paddhaH, svaviSayazca tasya dattaH. / // 1077 // tataH prabhRti paTTayadA rAjAno jAtAH, mukuTabadvAzca pUrvamapyAsana, varSA rAtre vyatikrAMte udAyanarAjA tataH prasthitaH. vyApArArtha yo vaNigvargastatrAyAtaH sa tatraiva sthitaH, dazamo rAjabhirvAmitatvAddazaparaM nAma nagaraM prasiddhaM jAtaM. satata prayANathI cAlatAM vacamA varSAkAla Avyo tethI rokANA tyAM sAthainA daza rAjAo pAse dhuLano gaDha karAvI madhyamAM murakSita rIte tyAM sukhe rahyA. udAyana rAjA pote je khAya teja padArtha pradyotane paNa khavarAve jamADe. eka vakhane paryapaNA dina Ayo tyAre udAyanane to upavAsa karavAno hato tethI rasoyAe pradyotarAnAne pUjyu ke-'Apane mATe Aje zuM zuM rAMdhavAnuM che ? pradyote jANyu ke-'mAre mATe khAsa pRthaka rAMdhavAna pUche Le te rakhe mane viSa devA icchatA hoya' Ama vicAra AvatAM rasoyAne pUchyuM ke-'Aja mAre mATe nokhaM karavAneM kema pUchAya ke ? rasoye javAva Apyo 'Aja paryuSaNAdina hogayI udAyana rAjA paudha karaJE cAnA tethI tamAre ekaneja jamavAnuM hovAthI tamane je ruce te kaho te pramANe rasoi thaze pradyota bolyo-mAre paNa Aje upavAsa karaco che, mane paryuSaNAdinanI khabara nahotI. rasoyAe pradyotanI hakIkata udAyanane kahI rAjAe jANyu ke-'e ApaNI hAre dharma | pALavA jAya ke paNa pUrNa ke to paNa ene bAMdhI rAkhaM tyAM sudhI mArI paryuSaNA zuddha na thAya.' ema dhArIne caMDamadhotane chuTo karI For Private and Personal Use Only Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra utarAdhya ghana sUtram // 1078 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSamApana ka ane kapAlamA je 'dAsIpati' evA cAra akSaro cinhita kartA hatA te DhAMkavA mATe tene mastake sonAno paTTa banyo ane teno deza tene pAcho sauMpyo. te divasathI rAjAone mAthe suvarNapaTTa bandhAya che, mukuTa bAMdhavAnuM to te pahelAMthI cAyuM vatuM hatuM, varSA rAtrIo bItI tyAre udAyana rAjA tyAMthI sIdhAvyA. ahIM rAjAno paDAva ghaNo vakhata rahyo tethI je je vepArI a AvIne vepAra rojagAra karatA hatA te badhA ahaja sthiti karI rahI gayA. A sthAna daza rAjAoe maLone basAvelu hovAthI tenuM dazapura nagara evaM nAma paDI gayuM. anyadA sa udayanarAjA pauSazAlAyAM pauSadhikaH pauSadhaM pratipAlayan viharati pUrvarAtrasamaye ca tasyaitAdRzo'bhiprAyaH samutpannaH, dhanyAni tAni grAmAkaranagarANi yatra zramaNo bhagavAn zrImahAvIro viharati, rAjagRhezvaraprabhRtayo ye dhanyaste zramaNasya bhagavataH zrImahAvIraspAMtike kevaliprajJaptaM dharma zRNvaMti, paJcANutikaM saptazikSAvratikaM dvAdazavidhaM zrAvakadharme ca pratipadyate, tathA muMDI bhUtvA'gArAdanagAritAM vrajati tato yadi zramaNo bhagavAn zrImahAvIraH pUrNa caran yadIhAgacchet, tato'hamapi bhagavatoMnike pravrajAmi udAyanasyAyamadhyavasAyo bhagavatA jJAtaH. prAtazcampAtaH pratiniSkramya vItabhayapattanasya mRgavanodyAne bhagavAn samavasRtaH tatra parSanmilitA, udAyano'pi tatrAto bhagavadaMti dharmaM zrutvA dRSTazcaivamavAdIt. svAmin! bhavadaMtike'haM prabrajiSyAmi paraM rAjyaM kasmaiciddadAmItyukvA bhagavaMtaM vaMditvA sa svagRhAbhimukhaM calitaH, bhagavatApi pratibaMdhaM mA kArSIrityuktaM tato hastiratnamAruhyAdAyanarAjA svagRhe samAyAtaH tata udAyanasyaitAdRzo'dhyavasAyaH samutpanno yadyahaM svaputramabhIcikumAraM rAjye sthApayitvA For Private and Personal Use Only bhASAMtara adhya018 // 1078 // Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir qln uttarAdhyayana sUtram // 1079 // b yn nw` bhASAMtara adhya018 // 1079 // lyft tnqlt lhnd pratrajAmi, tadAyaM rAjye janapade mAnuSyakeSu kAmabhogeSu mUchito'nAdyanaMta saMmArakAMtAraM bhramiSyati, tataH zreyaH khalu mama nijakaM bhaginIjAtaM kezikumAra rAjye sthApayituM. ___eka samaye udAyana rAjA pauSadhavata lai pauSadhazALAmA pauSadha pALI vihare ke AgalI rAtrano samaya che tyAM tenA manamAM evo abhiprAya utpanna thayo ke-'ta grAma Akara tathA nagara dhanya che ke jyAM zramaNa bhagavAna zrImahAvIra vihAra kare che. rAjagRhezvara vagere jeo zrImahAvIra bhagavAnnI samIpe rahI kevaLIe prApta dharmarnu zravaNa kare che. ane paMcANu batika saptazikSA pratika tathA dvAdazavidha zrAvakadharmane pratipanna thAya che te paNa dhanya che, baLI jeo muMDI banI AgAra choDI anagAritA seve ke tene paNa dhanya che. tethIjo kadAca zramaNa bhagavAn zrImahAvIra pUrvI anupUrvIthI vicaratA ahoM Aye to hu~ paNa bhagavAnnI pAse patrajyA grahaNa karUM.' rAjA udAyanano A abhiprAya bhagavAne jANyo. prAtaHkALe campAnagarIthI nIkaLI vItabhaya nagaranA bhRgavana naapn| udyAnamAM samavasta thayA. tyAM parSad (sabhA) maLI, rAjA udAyana paNa tyAM bhagavatsamIpe dharma zravaNa karI ghaNo varSa pAmI bolyo ke-'he svAmin ! hUM ApanI pAse pravajyA laiza paNa rAjya koine sopI Adhu' ATalU bolI bhagavAnne vaMdI te potAnA ghara tarapha cAlyo. bhagavAne paNa 'kaMi pratibandha mA karoza' eTalukA. te pachI istIratna upara caDI udAyana rAjA potAnA rAjamahele Avyo. A veLA udAyana rAjAne evo adhyavasAya=nizcaya upano ke-'jo huM mArA putra abhIci kumArane rAjya upara sthApIne dIkSA laDaM to te rAjya, deza, manuSyalokanA kAmabhogo bageremA mUrchita banI A anAdi tathA ananta saMsAramA bhamyA karaze. mATe vadhAre sAraM to e che / je mArA bhANeja kezikumArane rAjya upara sthApita karUM. w df`t tnql lnqT nqly For Private and Personal Use Only Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhASAMtara adhya018 // 1080 // evaM saMprekSya zobhane tidhikaraNamuhUrte kauTuMbikapuruSAnAkAryaivamavAdIta, kSiprameva kezikumArasya rAjyAbhiSekasAuttarAdhya magrImupasthApayata ? taiH kRtAyAM sarvasAmAnyAM kezikumAro rAjye'bhiSiktaH, tatastatra kezikumAro rAjA jAtA, pana satram udAyanarAjA ca kezikumArarAjAnaM pRSTvA tatkRtaniSkramaNAbhiSeka:zrImahAvIrAMtake prabajitaH. bahuni SaSTASTamadazamadA dazamamAsArdhamAsakSapaNAdIni tapaHkarmANi kurvANo viharati. anyadA tasyodAyanarAjarSerataprAMtAhArakaraNena mahAn vyAdhirutpannaH, vaidyairuktaM dadhyauSadhaM kuru ? sa codAyanarAjarSirbhagavadAjJayaikAkyeva viharati, anyadA viharan sa bIta bhaye gataH. tatra tasya bhAgineyaH kezikumArarAjA'mAtyairbhaNitaH, svAminneSa udAyanarAjarSiH pariSahAdiparAbhUtaH pravaEll jyAM moktukAma ekAkyevehAyAtA, taba rAjya mArgayiSyati. sa prAha dAsyAmi. tairuktaM naiSa rAjadharmaH, sa mAha tahi kiM kriyate ? te pAhuviSamasya dIyate. rAjJoktaM yathecchaM kurvatuH, tatastairekasyAH pazupAlyA gRhe viSamizritaM dadhi kAritaM, 25 teSAM zikSayA tayA tasya sahataM. Ama vicArI sArAM tithi karaNa tathA muhurtamAM kuTuMbanA puruSone bolAvI ema bolyA ke- kezikumArane mATe rAjyAbhiSekanI sAmagrI jaladI hAjara karo' teoe sarva sAmagrI taiyAra karI eTale kezikumArane rAjya upara abhiSikta karyA tyArathI tyAM kezikumAra rAjA yayA ane udAyana rAjA kezikumAra rAjAne pUchI teNeja jene niSkramaNAbhiSeka karyo che evA zrImahAvIra pAse pravajita thayA. SaSTha, aSTama, dazama, dvAdaza, mAsAddhe, mAsakSapaNa, ityAdi paNAMka tapaHkarma AcaratA vihAra kare che. evAyAM ekadA te udAyana rAjarSine aMtaprAMtAhAra karavAthI mahoTo vyAdhi utpanna thayo. vaidyoye kAMdahIjeM sevana karo' te udAyana rAjarSito bhagavadA lh l l l l l l mn` dydn tSr`@ bftmqTh mshtqlllHqd htfq For Private and Personal Use Only Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir la uttarAdhyayana sUtram | // 1081 // | bhASAMtara adhya018 // 1081 // jJAthI ekalAja vihAra kare ke. eka samaye te vihastA vItabhayapuramAM gayA tyAM teno bhAneja kezikamAra rAjA che tene maMtrIoye | kayu ke-'he svAmin ! A udAyana rAjarSi parIpahAdikathI kaMTALIne pravajyA choDI devAnI icchAthI ekalAja ahIM AvyA che tamArI pAse rAjya mAgaze' tyAre kezikumAra rAjAe maMtrIone kA ke-'mAgaze to ApI daiza maMtrIo kahe 'e rAjadharma na kahevAya' te bolyo ke--'tyAre zuM karavU ?' maMtrIo bolyA ke-'ene viSa ApI devAya' rAjAe kA 'tamane game te karo.' pachI e maMtrIoe pazupAlana karanArI (AhIraNa) ne ghare jai viSamizrita dahIM taiyAra karAvyuM ane e maMtrIonA zIkhavavAthI teNIe e dahIM udAyana sAdhune Apyu. udAyanabhaktayA ca devatayA'paTataM, uktaM ca tasya devatayA, he maharSe ! tava viSa dattaM dadhyaMtaH, tena dadhyauSadhaM. parihara ? tadvAkyAddadhi parihRtaM, rogo badhitumArAbdhaH, punastena dadhyauSadhaM kartumArabdhaM. punarapi tadaMtarviSaM devatapApahRtaM. evaM vAratrayaM jAtaM. anyadA devatA pramattA jAtA, taizca viSaM dattaM. tata udAyanarAjarSirvahani varSANi zrAmaNyaparyAya pAlayitvA mAsikyA saMlekhanayA kevalajJAnamutpAdya siddhaH tasya zayyAtaraH kuMbhakArastadAnIM kvacidgrAmAMtare kA Artha gato'bhUt. kupitayA ca devatayA vItabhayasyopari pAMzuvRSTirmuktA. sakalamapi puramAcchAditaM, adyApi tathaivAsti | zayyAta: kuMbhakArastu zanipallyAM mukta:. udAyanarAjaputrasyAbhIcikumArasya tadAyaM vRttAMto jAtaH. yadodAyanaH ke| zikumAraM rAjye'bhiSicya pravajitastadAsyAyamadhyavasAyaH samutpannaH. ahamudAyanasya jyeSTaputraH prabhAvatyAtmajaH, tAhazamapi mAM muktvA kezikumAraM rAjye'bhiSicyodAyanaH pravajitA, ityaMtarmAnasikena duHkhena parAbhUno'sau vItabhaya For Private and Personal Use Only Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra utarAdhyapana sUtram // 1082 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pattanaM muktvA caMpAyAM koNikarAjanamupasaMpadya vipulabhogasamanvito'bhUt sa cAbhIcikumAraH zramaNopAsako vigata jIvAjIvospyudAyana rAjJi samanugatavairo'bhUt. abhIcikumAro bahUni varSANi zrama gopAsaka paryAyaM pratipAlyArdhamAsiyA saMlekhanayodAnavairasthAnamanAlocya kAlaM kRtvA'surakumAratvenotpannaH ekapalyopamasthitirasyAsIta. mahAvi dehe kSetre cAyaM setsyatItyudAyana kathA. udAyananI bhakta devatA e dahIM harI gai ane kahetI gai ke 'he maharSe ! namane dahIMnI aMdara viSa dodhuM mATe have dahIM le choDI gho.' A devatAnA vAkya uparathI teNe dahIM choDI dIdhu tethI vyAdhi vadhavA mAMDyo tyAre pharI teNe dadhyauSadha karavA mAMDyu. pharI paNa temAM viSano yoga thatAM devatAe te harI lIdhuM ema traNa vAra thayuM temAM eka bakhata devatAno jarA pramAda thayo ane te duSTo viSa dadhuM, tethI udAyana rAjarSi ghaNAMka varSa zrAmaNyaparyAyanuM pAlana karI mAsikI saMlekhanAvaDe kevaLajJAna meLavI siddha thayA, have temano zayyAtara eka kuMbhAra hato te kaMha kAmaarthe boje gAma gayo hato. ane peLI devatA kupita thai teNe vItabhaya nagara upara dhunI dRSTi mUkI tethI sakaLa pura DaTAi gayuM je hajI paNa temaja ke pelo zayyAtara kuMbhAra je zanipallI nAmaka bIje gAma gayo hato te mAtra bacyo, A tarapha udAyanarAjAnA putra abhIci kumArano vRttAMta evo banyo ke-jyAre udAyana kezikumArane rAjya upara abhiSikta karI pote pravrajyA lIghI tyAre abhIcikumArane ema. lAmyuM ke 'huM udAyanano prabhAvatIthI janmelo jyeSTha putra huM tevA mane mUkIne kezikumArano rAjyaupara abhiSeka karI udAyana prabrajita thayA AvA mAnasika duHkhathI parAbhUta thai te vItabhaya nagara choDIne campAnagarImA koNika rAjAne maLI puSkaLa bhogazALI thayA hatA, te abhIcikumAra joke zramaNono upAsaka hato tema For Private and Personal Use Only bhASAMtara adhya018 // 1082 // Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra utarAdhyayana sUtram // 1083 // www.kobatirth.org | ajIva Adiko jANakAra hato. tathApi udAyanarAjAmAM vairabhAvayukta hato. A abhIcikumAra ghaNAM varSo sudhI zramaNopAsaka paryAyanuM pratipAlana karI] ardhamAsiko saMlekhanAbaDe udAyana cairasthAnanuM Alocana nahi karatAM kALa karI asurakumArarUpe utpanna bhayo. eka palyopama tenI sthiti yaha. te mahAvidehakSetramAM siddhi pAmaze. iti udAyana rAjano dRSTAMta. taheva kAmIrAyA / seo maJcaparAkamo // kAmabhoe paricajja | pahane kammamahAvaNaM // 49 // [taddeva0] teja pramANe zreyaH = satyaparAkrama, arthAt zreyomArgarUpa satyamAM parAkramavAn pavA kAzIrAjApa kAmabhogano parityAga karIne karmarUpI mahAvanane prakarSe karI hAyaM. 49 Acharya Shri Kailassagarsuri Gyanmandir vyA0--he mune ! tathaiva tenaiva prakAreNa pUrvoktanRpavatkAzIdezapatirnadananAmA rAjA saptamabaladevaH karmarUpaM mahAvanaM prAhanadunmUlayAmAsetyarthaH kiM kRtvA ? bhogAn parityajya kIdRzo | naMdanaH ? zregaH satyaparAkramaH, zreSaH kalyANakArikaM yat satyaM saMyamaH zreyaH satyaM tatra parAkramo yasya sa zreyaH satyaparAkramaH. mokSadAyaka cAritradharme vihitavIrya ityarthaH . 49 ! tathaiva teja prakAre pUrvokta rAjAonI pe5 kAzIdezanA pati naMdana nAmanaH rAjA=saptama baladeve, karmarUpI mahAvanane unmUlita ka. ukheDI nAkhyu kema karIne? kAma bhogono parityAga karIne. rAjA kevo ? zreyaH satyaparAkrama, eTale kalyANakAraka satya saMyama, eja zreyaH satya tene viSaye parAkramavAn arthAt mokSadAyaka cAritra dharmamAM dRDha vIryavAn 49 atra kAzIrAjadRSTAMtaH - vANArasyAM nagaryAMmagnizikho rAjA, tasya jayaMtyabhidhAnA devI, tasyAH kukSisamudbhUtaH saptamabaladevo naMdano nAma, tasyAnujo bhrAtA zeSavatIrAzIsuto dacAkhyo vAsudevaH, sa ca pitrA pradattarAjyaH For Private and Personal Use Only bhASAMtara adhya018 // 1083 // Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ucarAdhya yana sUtram // 1084 // www.kobatirth.org sAdhitabharatArtho naMdanAnugato rAjyazriyaM sphItAmanubabhUva kAlena SaTpaJcAzadvarSasahasrANyAyurativAhya mRtvA dattaH paMcamanarakapRthivyAmutpannaH. naMdano'pi ca gRhItazrAmaNyaH samutpAdita kevalajJAna: paMcaSaSTivarSasahasrANi jIvitamanupAlaya mokSaM gataH SaDviMzatidhanUMSi cAnayordehapramANamAsIta. iti kAzIrAjadRSTAMtaH, atre kAzIrAjanuM dRSTAMta kahI dekhADe che - vArANasI nagarImAM agnizikha nAme rAjA hato tenI jayaMtI nAmanI devI paTTarANI hatI tenI kUkhathI nandana nAmano sAtamo baladeva utpanna thayo ane teno nAno bhAi zeSavatI rANIno putra datta nAmano vAsudeva thayo. e dattane pitAe rAjya Apyu tethI teNe nandananI madadathI bharatanuM ardha-arthAt traNa khaMDa sAdhita karI ujjvala rAjyalakSmIne bhogavI chapana hajAra varSa AyuSya gALI kALe karI datta rAjA mRta thayA te pAMcamI narakabhUmimAM utpanna thayA. nandanarAjA paNa zrAmaNya= sAdhutva aMgIkAra karI kevaLajJAna pAmI pAMsaTha hajAra varSa paryaMta jIvita bhogavI mokSe gayA. e beya bhAionu zarIramAna chavI dhanuSa haM. iti kAzIrAja dRSTAMta. tayavijao rAyA | ANaThThAkitti pabvae || rajjaM tu guNasamiddhaM guNasamiddhaM / pahittu ya mahAyaso // 50 // [taheva vijao0] teja pramANe vaLI nAza pAnI ke akIrti jenI evo tathA mahAyazasvI rAjA vijaya-bIjo baladeva guNa samRddha rAjyane parihArI-tyajIne prabrajita thayA. 50 vyA0--he mune! tathaiva vijayo nAmA dvitIyo baladevo rAjA prabrajito dIkSAM prapannaH kiM kRtvA ? rAjyaM tu pahittu iti parihRtya, kIdRzaM rAjyaM ? guNasamRddhaM guNaiH saptAMgaiH pUrNa, svAmI 1 amAtya 2 suhRt 3 koza 4 rASTra For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir bhASAMtara adhya018 // 1084 // Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Si Kailasagarsur Gyarmandie pazorAhAlakSitaH, athavA 'ANakAmaguNaH pUrNa. kITaka bhASAMtara adhya018 // 1085 // 5 durga 6 balAni 7 ca rAjyAMgAni. athavA guNairiMdriyakAmaguNaH pUrNa. kIdRzo vijayaH? anAta AttadhyAnarahitaH. uttarAdhya punaH kIdRzaH ? kIrtiH kIyopalakSitaH, athavA 'ANakitti' iti 'AnaSTA'kIrtiH' A samaMtAnaSTA akIrtiryasya yana sUtram | ma AnaSTA'kIrtiH, ayazorahitaH punaH kIdRzaH ? mahAyazA mahadyazo yasya ma mahAyazAH // 50 // // 1085 // he mune! tebIja rIte vijayano rAjA ke je bIjo baladeva thayo te paNa prabajita thayA-dIkSA lIdhI. kema karIne ? rAjyane pariharIne ke, rAjya ? guNa eTale rAjanAM sAta aMga, jevAMke-svAmI 1, amAtya 2, suhRda 3, koza 4, rASTra 5. durga 6, bala= sainya 7, A sAte aMga jenA samRddha paripUrNa che evaM. athavA guNa eTale indriyonA kAmyaviSayothI paripUrNa. rAjA kevo? anArta= Arta dhyAnarahita tathA kIrtimAna, athavA A=sarvataH naSTa che akIrti jenI evo arthAt apayaza rahita tathA mahoTA yazavALo. 50 atra vijayarAjakathA-dvArAvatyA brahmagajasya putraH subhadrAkukSisaMbhUto vijayanAmA dvitIya baladevo'sti.sa Bal ca svalaghubhrAtRdvisaptavarSasahasrAyuDhipRSTavAsudevamaraNAnaMtaraM zrAmaNyamaMgIkRtyotpAdita kevalajJAnaH paMcasaptativarSazana- | sahasrANi sarvAyurativAtha muktiM gataH, saptanidha+Si cAnayohamAnaM. ini vijayarAjakathA. atre vijaya rAjAnI kathA kahe The-dvArAmatImAM brahmarAjaro putra subhadrAnI kukhathI udbhavelo vijaya nAmano cIjo baladeva thayo. teNe potAnA nAnA bhAi dvipRSTha vAsudeva baDhatera hajAra varSa AyuSya bhogavI maraNa pAmyA pachI zrAmaNya sAdhutva aMgIkAra karI kramekarI kevalajJAna meLavI paMcotera lAkha varSanu sarva AyuSya gALIne mokSe gayA. e beyarnu dehamAna sItera dhanuSyanu hatu. iti vijayarAja kathA. For Private and Personal Use Only Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarAdhya ghana sUtram // 1086 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tabuggaM tavaM kiyaa| avikkhitteNa ceyasA / mahavvalo rAyarisI / AdAya sirasA siriM // 51 // (taduggaM0) tebIjarIte mahAbala nAmanA rAjaRSi, mastakavaDe zrI cAritra lakSmIne grahaNa karIne avikSipta vikSeparahita cittatha tapa karIne (mokSe gayA) paTalo adhyAhAra che. 51 vyA0-- tathaiva mahAbalanAmA rAjarSistRtIye bhave mokSaM jagAmeti zeSaH kiM kRtvA ? avyAkSiptena cetasA sthireNa cittena, ugraM pradhAnaM tapaH kRtvA punaH kiM kRtvA ? zirisA mastakena zriyaM cAritralakSmImAdAya gRhItvA // 51 // evIjarIThe mahAvala rAjarSi trIje bhave mokSe gayA. (eTalaM zeSa che.) kema karIne 1 vikSeparahita = sthira cittathI ugra=pradhAna tapa karIne tathA mastakathI zrI=cAritralakSmIne sAdara grahaNa karIne. 51 atra mahAbalarAjJaH kathA -- atraiva bharatakSetre hastinAgapuraM nagaramasti, tatra balanAmA rAjA, tasya prabhAvatInAmnI rAjJI, anyadA sA rAjJI pravarazayanIyopagateSannidrAM gacchaMtI zazAMkazakhavalaM siMha svapne dRSTa pratibuddhA tataH sA tuSTA yatra yalasya rAjJaH zayanIyaM tatropAgacchati, taM svapnaM ca valasya rAjJaH kathayati tataH sa balo rAjA taM svapnaM zrutvA hRSTastuSTa evamavAdIt, he devi! tvayA kalyANakRtsvamo dRSTaH, arthalAbho bhogalAbho rAjyalAbhazca bhaviSyati, evaM khalu tava navamAseSu sArdhasaptadinAnyadhikeSu gateSu kulapradIpaH kulatilakaH sarvalakSaNasaMpUrNa dArako bhaviSyatIti. tataH sA prabhAvatyetadarthe zrutvA hRSTA tuSTA balasya rAjJastadvacanaM svIkaroti. rAjAjJayA ca svazayanIye samAgacchati. atre mahAbala rAjAnI kathA kahe che--A bharatakSetramAja hastinAgapura nagara che tyAM bala nAmano rAjA hato tenI prabhAvatI For Private and Personal Use Only bhASAMtara adhya018 // 1086 // Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhASAMtara adhya018 // 1087 // nAmanI rANI hatI. eka samaye te rANI uttama zayyA upara jarA nidrA AvatAM caMdra tathA zaMkhanA jevo dhoLo siMha svamamA dITho uttarAdhya ane jAgI gai. tyAre rAjI thatI jyAM balarAjAnI zayyA hatI te pAse jai e svamanI vAta rAjAne kahI. rAjA A svamavRttAMta yana sUtram | sAMbhaLI harSa tathA saMtoSa pAmato bolyo ke-'he devi ! teM ghaNoja kalyANakAraka svama dITho. arthalAbha, bhogalAbha, tathA rAjyalAbha: // 1087|| BE ema praNa lAbha thaze ane tane AjathI navamAsa tathA sADA sADAsAta divase kuladIpaka tathA kulatilakarUpa sarve zubha lakSaNa saMpUrNa putra Avaze. tyAre to te prabhAvatI A hakIkata sAMbhaLI irSa tathA saMtoSa pAmatI balarAjAnAM vacana svIkArI rAjAnI AjJA lai sdi potAnI zayyA upara AvIne tI. / tatprabhRti ca sA sukhena garbhamudahati. prazastadohadA pratipUrNadohadA sA pUrNaSu mAseSu sukumAlapANipAdaM mabalakSaNopetaM devakumAropamaM dArakaM prasUtavatI. tataH prabhAvatyA devyAH praticArikA balaM rAjAnaM vijajayAbhyAM putrajanmanA ca vardhApayaMtI. tato valarAjaitamartha zrutvA hRSTastuSTo dhArAitakadayapuSpamiva samucchvasitaromakUpastAmAmaMgapraticArikANAM nukuTavarja sarva svazarIrAlaMkAraM dadau. mastakasnapanAdikaM prItidAnaM ca yathecchaM vitIrNavAna. nataH ma balo gajA kauTuMSikapuruSAnAkArayati. AgatAMzca tAnevamavAdIta , bho devAnupriyaH! kSiprameva hastinAgapure nagare cArakazodhanaM mAnonmAnapravardhanaM kuruta ? vardhApanaM ca ghoSayata? evaM rAjAjJayA te tathaiva kRtavaMtaH. prApte ca dvAdaze divase tasya bAlakasya mahAyala iti nAma cakratuH tato mahAbalaH paMcadhAtrIparivRto vavRdhe. gRhItakalAkalApazca yauvanamanuprApto'sadRzarUpalAvaNyaguNopetAnAmaSTAnAM rAjavarakanyAnAmekasminneva divase pANigrahaNamakarot. tatastasya mahAyalakumArasya For Private and Personal Use Only Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhASAMtara adhya018 // 1088 // mAtApitarAvatizayena harSeNa mahadaSTaprAsAdopazobhitaM vAsabhavanaM kArayata:. etAdRzaM ca prItidAnaM dadataH-aSTau hirauttarAdhya-100 NyakoTayaH, aSTau mukuTAni, aSTau kuMDalayugalAni, aSTau hArAH, aSTau gausAhasika, aSTau grAmAH, aSTau dAsAH, pana sUtram aSTau madahasnina aSTausauvarNasthAlAni, evamanyadapi sAraM svApateyaM mAtRpitRbhyAM tasya dattaM. tataH sa mahAbalaH praasaa||1088|| | davaragata udArabhogAn bhuMjAno vicarati. te divasathI e rANIne garbha rahyo. teNIne sArA sArA padArthonI vAMchanA thatI te sarva dohada icchA paripUrNa karavAmAM AvatI. ema karatAM nava mAsa ane sATAsAta divasa cItatAM sukumAra hastapAdAdi avayavavALA sarva lakSaNasahita devakumAranI jene upamA devAya evA bALakane rANIe janma Apyo. tyAre prabhAvatI devInI paricArikAe bala rAjAne jaine jaya vijaya sahita putrajanmanI vadhAi ApI. baLa rAjA A vadhAmaNI sAMbhaLIne harSa tathA saMtoSa pAmI jaLadhArAthI siMcita kadaMba puSpanI peThe romAMca dhAraNa karato te rANInI aMgaparicArikAone potAnA mukuTa sivAyanA tamAma aMgAbharaNo utArIne ApI dIdhAM.ane jyAre rANIne dazavAsArnu mastakasnapana=pahelu nANa navarAvyu tyAre paNa bhItidAna-inAma ApyAM, balarAjAe kuTuMbanA puruSone bolAvIne kA ke-'he devane paNa priya jano ! zIghra hastiInAgapUrane viSaye cAraka zodho ane mAnonmAnanA vadhArA karo tathA vardhApananI ghoSaNA karAvo. rAjAnI AjJA pramANe teoe AkhA zaheramA vyavasthA karAvI. bAramo bAso Avyo te divase te bALakanuM mahAvala e, nAma karyu pachI vo pAMca dhAtrI (dhAva) thI poSAto e mahAbaLa adADe vRddhi pAmyo krame karI sakaLa kaLAnA samUhanuM zikSaNa pAmo yauvanAvasthAmAM | Avyo tyAre tenA mAtA pitAe asAdhAraNa rUpa tathA lAvagya saMpanna sakala guNasaMyukta mahoTA rAjAbhonI ATha kanyAmA ekaja For Private and Personal Use Only Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhASAMtara adhya018 // 1089 // divase tene paraNAcI, tathA e mahAbalakumAranA mAtA pitAe atiharSathI ATha mALano mahoTo mahela tene mATe karAvyo, ane prItiuttarAdhyayana sUtram dAna tarike ATha karoDa suvarNa (mahoro), ATha mukuTo, ATha kuMDaLanA yugma (joDI), ATha hora, ATha hajAra gAyo, ATha gAma, ATha dAsa, ATha madamatta hAthI, suvarNanAM ATha thALa tathA bIjI paNa sArI sArI kiMmati vastuo mAbApe tene ApI. A saghaLU // 1089 // pAmI mahAbala kumAra mahenlamAM udAra bhogo bhogavatA rahetA hatA. tasmiMzca kAle vimalasvAminaH prapautro dharmaghoSanAmA'nagAraH paMcabhiranagArazataiH parivRto grAmAnugrAmaM viharan Mall hastinAgapuramAgataH tasyAMtike nAgarikapariSatsamAgatA. mahAbalo'pi dharma zrotuM tatrAyAtaH. zrutvA ca dharma vairAgyaPH mApanno mahAvalakumAro dRSTastuSTastrivAraM natvaivanavAdIt. he bhagavan ! zraddadhAmi nigraMthaM pravacanaM yathA bhavadbhiktaM sa tyameveti. saMyamamArgamahamaMgIkariSyAmi, navaraM mAtApitarAvApRcchAmi. guravaH procuH pratibaMdhaM mAkArSIH. tataH sa mahAbalo dharmaghoSamanagAraM vaMditvA hRSTastuTo rathamArukha istinAgapuramadhye yatra svagRhaM, tatropAgato rathAtmatyavatarati. patra | mAtApitarautatropAgatyevamavAdIta-aho! mAtApitarau! mayA dharmaghoSasthAnagAraspAMtike dharmaH zrutaH, sa ca dharmo me'mirucitaH, tato mahAbala kumAraM mAtApitarAvetramabadanAM, patra ! tvaM dhanyaH kRtArthazca. tevAmAM vimalasvAmInA prapautra (paziSya) dharmaghoSa nAme anagAra sAdhu pAMcaso sAdhuothI parivArita gAma pachI gAma vihAra karatA hastinAgapuramAM AvyA temanI pAse nagaranivAsI janonI pariSad=maMDaLI AvI ane rAjA mahAbala paNa dharma zravaNa karavA tyAM AbyA. dharma zravaNa karIne mahAbala kumAra vairAgya pAmyA ane harSa tathA saMtoSapUrvaka traNavAra namana karI Ama bolyA ke-'he For Private and Personal Use Only Page #233 -------------------------------------------------------------------------- ________________ Acharya Shri Kailassagersuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org STI bhASAMtara adhya018 // 1090 // bhagavan ! A nigrantha vacama upara mane zraddhA thAya che. Ape je kA te satyaja che. huM saMyamamArganuM grahaNa karIza paNa mAtA pitAnI ucarAdhya AjJA lai Ayu to ThIka. guru bolyA ke-'pratibandha ma karIza.' te pachI e mahAbala dharmaghoSa anagArane baMdIne hapaMthI saMtoSa pAmato yana sUtram al rathamAM besI hastinAgapura madhye jyAM potAno mahela che tyAM samIpe AcI rathamAMthI utarIne jyAM mAtApitA hatA tyAM AvIne bolyo R: ke-'he mAtA pitA ! meM dharmaghoSa anagAra samIpe dharma sAMbhaLyo te dharma mane bahu rucyo gamyo tyAre mAtA pitA bolyA ke-he 14 putra ! tuM dhanya cho ane kRtArtha thayo.' tataH sa mahAvala evamavAdIt-aho! mAtApitarau! icchAmyahaM bhavadAjJayA pravrajituM saMsArabhayA dahamudvigno'smIti, tataH sA prabhAvasyaniSThAmazrutapUrvAmimAM putraSAcaM zrutvA romakUpagalatsvedAkIrNagAtrA zokabharavepitAMgA nistejaskA dInavadanA karatalamatikamalamAleva mlAnA vikIrNakezahastA truTityA dharaNI nale nipatitAmUrchitA ca. paricArikAbhiH kAMcanakalazokSiptazItalajaladhArAbhiSicyamAnA samAzvAsitA satI rudyamAnavamAdIta-tvamasmAkameka eva putro'si, iSTaH kAMto ratnabhUto nidhibhUto jIvitabhUta umbara puSpavadurlabhaH,tato naivaM vayamicchAmastava kSaNamAtramapi viprayoga, tataH putra! tvaM tAvadgRhe tiSTa ? yAvadvayaM jIvAmaH. asmAsu kAlagateSu parivardhitakulasaMtAnastvaM pazcAtparivraje. tataH sa mahAbala evamavAdIn , he mAtaryatvaM vadasi tatsarva mohavilamitaM. paraM manuSyabhave janmajarAmaraNazokAbhibhUte'dhruve saMdhyAbhrarAgasadRze svapnadarzanopame vidhvaMsanasvabhAve mama prIti sti. ko jAnAti he mAtaH! kaH pUrva kaH pazcAdvA gamiSyati / ato'haM zIghrameva pratrajiSyAmi, For Private and Personal Use Only Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhyayana sUtram // 109 // bhASAMtara adhya018 // 109 tyAre te mahAbala bolyo ke-'he mAtA pitA ! ApanI AjJA pAmIne hu~ pravajyA levA icchu cha. A saMsAranA bhayathI hu uddhima-kaMTALayo chu. tyAre koi divasa nahIM sAMbhaLelI evI putranI aniSTa vANI sAMbhaLI ruvADe saMvADe cahetA parasevAthI AgAtravALI tathA zokanA bhArathI dhrujatI nisteja dInamukhavALI hAthathI masaLI nAkhelA kamalanI mALA jethI mlAna thai gai, kezano aMboDo chUTI gayo jANe truTI paDo hoya tema dharaNI tale mRrjA khAi paDI gai, paricArikAoye suvarNakalaza zItala jaLathI bharI tenA para siMcana karyu tyAre jarA sAvadha yaha rotI rotI bolI ke-'are! tu amAro ekano eka putra cho, bahu manohara cho bahu bahAlo hoi amAro ratnabhUta nidhi bhaMDAra tulya tathA jIvitabhUta cho. uMbaranA puSpa jevo durlabha cho tethI ame kSaNa mAtra paNa tAro Ama viyoga thAya e nathI icchatAM. mATe he putra ! ame jIvatAM chaiye tyAM sudhI to tu ghare rahe, ame kALagata bhRta thaiye tyAre tArA kula saMtAnanI vRddhi karI pachI patrajyA leje. tyAre mahAbala bolyo-'he mAtaH ! tame je kaMi bolyA te sarva mohavilasita che paraMtu janma, jarA, maraNa, zoka, ityAdikathI abhibhUta tathA saMdhyAnA vAdaLAMnA raMga jevA adhruva-kSaNika ane svama darzananI upamA devAya tevA A nAza svabhAvavAn manuSya bhavamA mane jarAya pIti nathI. vaLI he mAtaH ! koNa jANe che | je koNa pUrve jaze ane koNa pAchaLathI jaze ? mATe hu to zIghra pravrajyA grahaNa karIza. tataH sA prabhAvatyevamavAdIt, putra ! idaM te zarIraM viziSTarUpalakSaNopetaM, vijJAnavicakSaNaM, rogarahitaM, sukhocitaM prathamayauvanasthaM vartate, atastvametAdRzazarIrayauvanaguNAnanubhava ? pazcAtpavraje. tataH sa mahAbala evamavAdIta , | he mAtaridaM manuSyazarIraM duHkhAyatanaM, vividhavyAdhigrastamasthisaMbaddhaM, nasAjAlasaMbaddhaM, azaucanidhAnamanavasthitAkAraM For Private and Personal Use Only Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhyapana sUtram // 1092 // bhASAMtara adhya018 // 1092 // samparAlAkA DDLADDADANDAudipper vinazvarameva bhaviSyatItIcchAmyahaM tvarita prabajituM. tataH sA prabhAvatyevamavAdIt putra! mAstava sarvakalAkomalasvabhAvA mArdavArjavakSamAvinayaguNayuktA hAvabhAvavicakSaNA: suvizuddhazIlAH kulazAlinyaH pragalbhavayaskA mano'nukulabhAvAnuraktA aSTau tava bhAryAH saMti, tAbhiH samaM bhogAn bhuMkSva ? pazcAdya:paripAke parivrajeH. tyAre vaLo prabhAvatI bolyAM-'he putra! A tAruM viSiSTa prakAranA rUpavALu tathA zubhalakSaNa saMpanna, rogarahita ane sukha bhogavavA lAyaka ijI to pahelI yuvAvasthAmA varte he mATe AvA zarIra tathA yauvanane yogya guNono anubhavalIyo ane pachI pravrajyA lejo. mahAbala bolyo ke-'he mAtaH ! A zarIra aneka duHkhonuM ghara che, vaLI vividha vyAdhiovaDe grasta che, hADakAMthI jaDelu, nasonAM jALAthI baMdhAyelu, azuci padArthonU nidhAna-khANarUpa, anavasthita=kSaNe kSaNe badalAtA=AkAravAlu sarvathA nAza pApavAnuMja mATe hu~ to turata pravajita thavA icchu chu'. tyAre prabhAvatI kahe-are putra ! A tArI sarva kalA kuzala komala svabhAvavAlI tathA mRdutA saralatA, kSamA,vinaya; ityAdi guNothI yukta, hAvabhAvamAM vicakSaNa vizuddha zILavALI uttama kuLonI samaju avasthAvatI temaja tArA manane anukula bhAve anusaranArI tArAmAM pUrNa anurAgavALI ATha bhAryAo che tenI sAthe hamaNA to bhoga bhogavo ne pache vayaHparipAka-vRddhatA thAya tyAre pravrajyA lejo. tataH sa mahAbala evamavAdIt-ime khalu mAnuSyakAH kAmabhogA uccAraprazravaNazleSmavAtapittAzrayAH zukrazoNitasamudbhavA alpakrIDitA bahupasargAH kaTukavipAkaduHkhAnubaMdhinaH siddhivighAtakAriNaH saMtIti sadya evAhaM pravajiSyAmi. punarmAtApitarAvevamUcatu:-putra! paraMparaparyAyAdbahuhiraNyasuvarNavipuladhanadhAnyAni svayamAsvAdamAnoDa HltHlqTr lHly llntql lTwlltqlyd flHl For Private and Personal Use Only Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir lntqlr bhASAMtara adhya018 |1093 // hucarAdhya nyeSAM dAnAcAnugrahANa ? manuSyalokasatkArasanmAnAnyanugrahANa ? pazcAtparivraje, tataH sa mahAbala evamavAdIta-idaM yana sUtram sarva hiraNyAdikaM vastvagnigrAhya, dAyAdagrAhya,bhRtyagrAhyamadhruvaM vidyudacazcala, nAsya bhogaH kenApi grahItuM zakyA,iti zIghramevAhaM pravrajiSyAmi, tato mAtApitarau viSayapravartakavAkyairenaM gRhe rakSituM na zaknutaH, atha sNymodvegkrairev||10932|| mUcatuH-putra ! ayaM nirgrandhamArgo duranucaro'sti, atra lohamayA yavAzcarvaNIyAH saMti, gaMgApratizrotami gaMtavyamasti, arll samudro bhujAbhyAM taraNIyo'sti, dIptAgnizikhAyAM praveSTavyamasti, khaDgadhArAyAM saMcaraNIyamasti, putra ! nigranthAnA mAdhAkarmikaM bIjAdibhojanaM ca na kartavyamasti. putra! tvaM tu sukumAlo'si, sukhAcito'mi, na tvaM kSudhAtRSAzItI- | PtNyAdiparISahopasargAn soDhuM samartho'si. punabhUmizayanaM, kezalocanamasnAnaM, brahmacarya, bhikSAcaryAM ca vidhAtuna zakno'si. tataH putra! tvaM tAvad gRhe tiSTa yAvadvayaM jIvAmaH, tataH sa mahAbala evamavAdIt--ayaM nirgranthamArgaH klIvAnAM kAtarANAM cehalokapratibaddhAnAM paralokaparA khAnAM duranucaro'sti,na punarvIrasya nizcitamateH puruSasya kimapyatra duSkaraNIyamastIti mAmanujAnIta pravrajyAgRhaNArtha. tyAre mahAbale ka[-A to badhA mAnuSyaka kAmabhogo che te to saghaLA uccAra (maLa) prazravaNa (mUtrAdi) zleSma (lITa kapha) tathA vAta pittAdikanA AzrayabhUta ane zukra tathA zoNitathI udbhavelA che jemAM krIDA to alpa che paNa upadravo ghaNA ke baLI pariNAme kaDavA duHkhanAM kAraNa hoi midinA vighAtaka che mATe hu sadyaH Ajeja pratrajita thaiza. vaLI mAtA pitA bolyA 'he putra ! ApaNA ghaNA pUrva puruSonI paraMparAthI ghaNAM suvarNathI bharelA khajAnA che e dhana tathA dhAnyAdi sampacino tame pote AsvAda logo For Private and Personal Use Only Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie A bhASAMtara adhya018 // 1094|| tathA bIjAone dAna daine anugraha karo. manuSyalokanA satkAra tathA sanmAnone svIkAro ane pachI parivrajyA lejo.' mahAbale uttarAdhya-13 kA-e sabalu suvarNAdika vastu kahyAM te kAMto rAjagrAhya athavA agnigrAhya ke dAyAda=bhAyAtonA grahya thavAnA ane kAMto nokara pana sUtram cAkarane hAtha paDavAnA samajavA. vIjaLI jevA cazcaLa e padArthono bhoga koie lai zakavAno nathI. mATe hu~ to zIghra pravrajyA // 109 // Bal iza. Ama mAtA pitA banne mahAbaLane viSaya pravarzaka vAkyovaDe to ghare rAkhI zakyA nahIM tyAre have saMyama upara abhAva lAvavA mATe AvAM vacana bAlyA-'he putra ! A nibandha mArga Acaravo ghaNo duHkhadAyI che, emAM to loDhAnA cava cAvavAnA che, gaMgAnA pravAhane sAme javAnu cha, samudrane hAthI taravo che, baLatA agninI jvALAmAM praveza karavo che, khaDganI dhArapara cAlavAnuM che, he putra ! e nirgranyornu AdhArmika bIjAdi bhojana karavU paDaze; vaLI he putra ! tuM to bahu sukumAla cho ane sukha bhogavavA lAyaka cho tethI bhUkha, tarasa, zIta, uSNa, ityAdi paropaha saMbandhI upadravone tuM sahana karavA samartha nathI. emAM to baLI bhUmi upara mUvAnuM kezana luMcana karavAnu, navAya nahIM, mATe he putra! amArA jIvatA mUdhI to tu ghareja sthiti kara.' tyAre mahAcala bolyo kee nimranthamArga je klIba hoya je vhIkaNa hoya vaLI A lokamAM bandhAi rahyA hoya tathA paralokathI vimukha hoya tevAone to kharekhara tamArA kahevA pramANe Acaravo duSkara che paNa je vIra, nizcita matimAn puruSa hoya tene to emAM kadegya duSkara nathI mATe mane pavrajyA levA anujJA Apo. atha mAtRpitRbhyAM taM gRhe rakSayitumazaktAbhyAmavAJchayaiva pravrajyAnumatistasya dattA. tato balarAjA kauTuMbikapAhastinAgapuraM bAhyAbhyaMtare saMmArjitopaliptaM kArapati, taM mahAbalaM kumAraM ca mAtApitarau siMhAsane samAropayataH, AMACHANDOROADAALANAADAM For Private and Personal Use Only Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAdhyayana sUtram || // 1095 // bhASAMtara adhya018 // 1095 // `fy@ flf byft mjny fy lsyrh lyfnfj hhn l sauvarNikakalazAnAmaSTottarazatena yAvadbhaumeyAnAmaSTottarazatena sarvA mahAn niSkramaNAbhiSeko'sya kRta: pitA babhANa putra! bhaNa? tava kiM dadAmi ? kasya vastunaH sAMprataM tavArthaH ? tataH sa mahAbala uvAca-icchAmi tAta! kutrikApaNAdekena lakSaNa patadgraha, ekena lakSaNa rajoharaNaM, ekena lakSaNa kAzyapAkAraNamiti.tato balarAjA kauTuMbikapurukSetrINyapi vastUni pratyekamekaikalakSaNAnAyitavAn. tataH sa kAzyapo vasubhUtinAmA balena rAjJAbhyanujJAto'STaguNapotikena pinaddhamukhazcaturaMgulavarjakezAn mahAbalamastake cakate. prabhAvatI tAna kezAn haMsalakSaNapaTazATake pratikSipati, tacca vastraM svocchIrSakasthAne nyasyati. tataH sa mahAbalo gozIrSacaMdanAnuliptaH sarvAlaGkAravibhUSitaH puruSasahasravAhyAM zivikAmArUDhaH, ekayA varataruNyA dhRtAtapatro dvAbhyAM varataruNIbhyAM cAlyamAnavaracAmaro mAtRpitRbhyAmanekabhaTakoTiparivRtaH pravrajyAgrahaNArtha calitaH. AvI rIte jyAre mAtA pitA tene ghare rAkhavA sarvathA zaktimAna na thayA tyAre potAnI icchA nahIM chatAM te mahAbalane pravrajyA gRhaNa karavA mATe anujJA ApI. A vakhate bala rAjAe potAnA kauTuMbika jano mAraphata istinAgapUranA aMdara tathA bahAra sApha karAvI pANI chaMTAcI gharonA AMgaNA lIpAvI zahera svaccha karAvyu. ane te mahAbala kumArane tenA pinAe siMhAsana upara besADI ekaso ATha mATInA kaLazavaDe sarva prakAranI RtithI mahoTo niSkramaNAbhiSeka cAritra sevavA gharamAMthI nIkalI javA TANAno abhiSeka karyo. pitAe kA-'he putra! tuM bola, zuM tane hu~ Apu? A vakhate tAre kai vastunuM prayojana ke ? tyAre mahAbala bolyo ke-kutrikaApaNa dukAnathI eka lAkhavaDhe patadgRha tathA eka lAkhathI rajoharaNa ane eka lAkhavaDe kAzyapAkAraNa icchu lnql lm`mlt lqlb mdl For Private and Personal Use Only Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir IJEN bhASAMtara adhya018 chu. bala rAjae kauTumbika puruSo dvArA traNe vastu pratyeka eka eka lAkha kharacIne magAvI dIdhA te pachI vasubhuti nAmA kAzyape uttarAdhya balarAjAe AjJA karI tethI aSTaguNa potIyAMthI mukha DhAMkIne cAra aMgula choDIne mahAbalanA mastakanA keza kAtarI nAkhyA. prabhApana sUtram 56 vatI te keza hasacinhata sADalAmAM nAkhatAM AvyA ane te vALa sahita vastra potAnA ozIkA ThekANe rAkhyu. te pachI mahAbalane // 1096 // gozIrSa caMdanavaDe sarva aMge anulepana karyu sarva alaMkArothI tene zaNagAravAmAM AvyA ane eka hajAra puruSo upADe evI pAlakhImA caDyA eka bAra vanitAe upara chatra dharyu, ve vAra vanitAoe ve bAju camara DhoLavA mAMDyA ane mAtA pitA tathA aneka bhaDavIrothI parivRta thai pravrajyA gRhaNa karavA mATe cAlyA. / tadAnIM taM nagaralokA evaM prazaMsaMti, dhanyo'yaM, sulabdhajanmAgha mahAbalakumAro yaH saMsArabhayodvignaH sarva sAMsArikavilAsamapahAya prathamavayaHstha evaM parivrajati. evaM lokaH prazasyamAnaH pralokyamAnoMgulibhidRzyamAnaH puSpaphaleSu vikIryamANeSu, yAcakebhyazca svayaM dAnaM dadaddhasti nAgapuramadhyaM madhye nirgacchan dharmaghoSAnagArAMtike samAyAtaH, zicikAtazca pratyavatIrNaH tato mahAbalaM kumAraM purataH kRtvA mAtApitarau dharmaghoSamanagAraM vaMditvaivamavadatAM, bhagavanneSa mahAbalakumAraH saMsArabhayodvignaH kAmabhogavirakto bhavadaMtike pravajitumicchati, tata imAM ziSyabhikSAM vayaM dadmaH, svIkurvatu bhavaMtaH. dharmaghoSAnagAra evamudAca yathAsukhaM devAnupriyA mA pratibaMdhaM kuruta? tataH sa mahAyalo hRSTatuSTo dharmaghoSamanagAraM vaMditvottarapUrvadigaMtarAle'pakramyAlaMkAravargamuttArayati. azrUNi muMcaMtI prabhAvatI devyuttarIyavasne tamalaMkAravarga prakSipati. mahAbalakumArapratyevamavadat , putra ! abArthe vizeSAd ghaTitavye yatitavyaM, atrArthe na pramAdyaM, For Private and Personal Use Only Page #240 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandie www.kobatirth.org uttarAdhyayana sUtram // 1.97 // bhASAMtara adhya018 // 1097 // tataH sa mahAyalA paMcamauSTika locaM karoti. tato'sau dharmaghoSAnagArAMtike samAgatyaivamavAdIt , bhagavannayaM loka AdIptapradIpto jarAmaraNagrastazcAstIti svayameva mAM pravrAjayata ? / te vakhate tene nagaranAM loko-'A mahAbalakumArane dhanya che, e to kRtArtha yayA, ANe janma bhale dhAraNa kayu ke je saMsAra| bhayathI udvigna thaine sarva sAMsArika mukhone paDatA mUkI AvA prathamavayaHstha yuvAnImAMja AcI rIte pravrajyA lIe che.' AvI rIte prazaMsA karavA lAgyo, Ama lokoe prazaMsA karAtA tathA AMgalI cIMdhI dekhADAtA ane mArgamA puSpa phalAdika AgaLa verAya che tevI rIte hastinAgapura sauMsaro vacamAM yAcakone dAna detAM detAM TheTha udyAnamA jyAM dharmaghoSa anagAra sthita che temanI samIpe AlyA. pAlakhImAthI heThA utaryA, tyAre mahAbala kumArane AgaLa karI tenA mAtA pitA, dharmaghoSa anagArane vaMdana karI bolyA ke-'bhagavan ! A mahAbala kumAra saMsArabhayathI udvigna tathA kAmabhogathI virakta thai AThanI samIpe patrajyA gRhaNa karavA icche che tethI A ziSyarUpI bhikSA ame Apane daie chaie te Apa aMgIkAra karo.' tyAre dharmaghoSa anagAra bolyA ke-'he devAnupiya ! mukhethI bhaTe kare tame pratibaMdha mA karazo.' te bakhate mahAbala harSa tathA saMtoSa pAmI dharmaghoSa sAdhune vaMdana karI izAna khuNAmAM jai badhA alaMkAro utAryA. AMkhamAthI AMsu DhALatI prabhAvatI devI te AbhUSaNo eka uttarIya vastramA nAkhatAM bolyA ke-'he putra ! A bAbatamA tamAre vizeSatApUrvaka ghaDAvAnuM che, yatna karavAno che, ane emAM pramAda karavAno nathI.' tadanantara mahAvale svayaM pAMca muSTino loca ko ane pachI dharmaghoSa sAdhu pAse AvIne bolyA ke-'he bhagavan ! A loka to caLato jaLato che baLI jarA maraNAdithI grasta che mATe Apa svayaM mane patrajyA dIkSA Apo. lh qfq ltlft f `l@ ltqdn blj llHf `lyh lfnlh bSfr SomelAla For Private and Personal Use Only Page #241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mn llh st kha ucarAdhyapana sUtram // 1098 // bhASAMtara adhya018 // 1098 // 3 kyfy@ lymnln lmn lmHh llllllll tataH sa dharmaghoSasaristaM svayameva pravrAjya sAmAcArImazikSayat. tato mahAbalo'nagAro jAtaH. paMcasamititriguptiyuktaH krameNa caturdazapUrvadharazcAbhUta. bahubhizcaturthaSaSTASTamAdibhirvicitraistapaHkarmabhirAtmAnaM bhAvayana , dvAdazavarSANi zrAmaNyaparyAyamanupAlayana , aMte mAsikyA saMlekhanayA AlocitapratikrAMtaH samAdhiprAptaH kAlamAse kAlaM kRtvA sa brahmakalpe dazasAgaropamasthitiko devo babhUva. tatazcyutazca zreSThikule vANijagrAme putratvenotpannaH. tatra sudarzana iti kRtanAmonmuktabAlabhAvaH zramaNasya zrImahAvIrasyAMtike pravrajitaH. krameNa siddhazceti mahAbalakathAH // 16 // te pachI e dharmaghoSamUrie poteja tene pravrajyA dIkSA ApIne sAmAcArInuM zikSaNa Apyu. have mahAbala kumAra paNa anagAra thayA. pazca samiti tathA trigupti yukta thai krame karI caturdaza pUrvadhara paNa thayA. ghaNAMka caturtha, SaSTha, aSTama Adika vicitra tapaH karmovaDe AtmAne bhAvita karI bAra varSa paryaMta zrAmaNya-sAdhutva paryAyana pAlana karIne ane mAsikI saMlekhanAvaDe Alocita tathA patikrAMta thai prApta che samAdhi jene evA kALamAse kALa karIne te brahmakalpamA daza sAgaropamanI sthitivAlA deva thayA; tyAMthI cyavIne vANija grAmamA zreSThikulane viSaye putra thaine avataryA tyAM tenu sudarzana nAma hatu te bALa bhAvathI mukta thatAMja zramaNa zrImahAvIranI samIpeja pravrajita thayA ane krame karI siddha yayA. iti mahAbaLa kathA. 16 kahaM dhIre aheUhiM / ummattavya mahiM care / ee visesamAdAya / sUrA daDhaparaphamA / / 52 // (kaI dhIre0) dhIra puruSa ahetuvaDe unmattanI peThe pRthvIpara kema vicare? mA zUra tathA hada parAkramavALA [bharatAdika puruSoe vizeSa grahaNa karIne (samyaktvano Azraya karelo ke.) 52 For Private and Personal Use Only Page #242 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhASAMtara azya018 // 1099 // vyA-he mune ! ete bharanAdayaH zUrA dhairyavataH, punadRDhaparAkramAca saMpame sthiravIryabhAjo babhUvuriti zeSaH. kiM uttarAdhya kRtvA ? vizeSaM mithyAdazibhyo jinamatasya vizeSaM gRhItvA manasyAdhAya. tasmAta he mune! dhIraH sAdhurahetubhiH kriyA yana sUtram 1 akriyA 2 vinaya 3 ajJAna 4 pramukhaiH kutsitahetubhirviparItabhASaNairunmatta iva madyapAnIva mayAM pRthivyAM kathaM // 1099 // caret ? tasmAtcayApi dhIreNa satA tatraiva mano nizcitaM vidheyamiti hArda. // 52 // PER he mune ! A bharatAdika zUro dhairyavAn tathA dRDha parAkramavALA=saMyamamAM sthiravIrya sevI-thayA. (eTalaM zeSa che.) kema karIne ? vizeSa eTale mithyAdarzi karatAM jinamatanI viziSTatA grahIne, arthAt manamAM manamAM dhArIne te mATe he mune ! dhIra sAdhu, ahetuvaDe eTale kriyA 1, akriyA 2, vinaya 3, ajJAna 4, Adika kutsita hetupayukta viparita bhASaNothI unmatta madyapI jevA pRthvImAM kema vicare ? apitu svecchAthI jema tema pralApa karatA jAja phare te kAraNa mATe tamAre paNa dhIra banIne temAMja mana nizcita kara. ( evaM hAI che.) 52 acaMtaniyANakhamA maccA me bhAmiyA vaI / / atariMsu trNtege| narissaMti aNagayA // 53 / / (aJcata0) atyanta nidAna-karmamaLa zodhana-mAM samartha jano meM je satya vAm bhASitA-kahI te vANIvaDe pUrva tarI gayA che tema imaNAM paNa keTalAka tarI jAya che ane anAgata-bhaviSyanA paNa tarI jaze. 53 vyA0-he mune! me mayA satyA 'vaI' iti satyA vAk bhASinA, prAkRtavAstRtIyAyAM SaSTI. jinazAsanamevAtrayamityevaMrUpA vANI mayoktA. anayA vANyAMgIkRtayA yahayo janA ataran , saMsArasamudraM taraMlisma, eke'nayA vANye APPEADSLR2E31 - -- For Private and Personal Use Only Page #243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnImapi taraMti, anAgatA apyagre bhAvino bhavyA apyanayA vANyA bhavodadhi tariSyaMti. kIdRzAste bhUtabhaviuttarAdhya. dhyavartamAnajanAH ? atyaMtanidAnakSamAH, atyaMta nidAnaM karmamalazodhana latra kSamAH karmamalaprakSAlanasAvadhAnAH, nitarAM | bhASAMtara yana mutram | dIyate zodhyate pavitrIkriyate'nayeti nidAnaM, daipa zodhane ityasya rUpaM. // 53 / / / adhya018 // 110 // he sune ! meM satyA vAk bhASitA-kahI, ('me' e SaSThI prAkRtamA tRtayAnA arthamAM thai zake che.) arthAta jinazAsano Azraya EHI|1100 // 3) karavo evI meM je vANI kahI A vANIno aMgIkAra karIne pUrve ghaNAya jano saMsAra samudrane tarI gayA che, keTalAka e vANIthI hamaNA paNa tare che tema anAgata AgaLa upara bhaviSyamA thanArA paNa bhavya jIvo A vANIvaDe bhadodadhine tarI jaze. ve bhUta bhavi|| pyata tathA vartamAna kALanA jano kevA ? atyanta nidAna karmamaLa zodhana-mAM kSama, arthAta karma maLa pakSAlana karavAmAM sAvadhAna nitarAM atyaMta doyate pavitra karAya AnAvaDe, te nidAna " dera zodhane " dhAtumAthI banelo A nidAna zabda che. 53 kahaM dhIre aheUhiM / attANa pariAvase / / savvasaMgaviNimmukke / siddha havaha nIrapa si bemi // 54 // kaha dhIre dhIra-sAdha, ahetubaDe arthAt pUrvokta kriyAvAdI vagerenA kutsita heturUpa vacanovaDe potAnA AtmAne kema parivAsita kare ? sarvathA na kare, ane pama karIne sarva saMgathI vinirmukta thaha nIrajA-rajoguNathI rahita siddha thAya che. ema huM bolu chu. 54 vyA0-dhIraH mAdhurahetubhiH kriyAvAdyAdikumatInAM vacoyuktyasatprarUpaNAlakSaNaimithyAtvasya kAraNairANairAtmAnaM svIkIyamAtmAnaM kathaM paryAvAsayet ? kutsitahetunAmAvAsamAtmAnaM kathaM kuryAt ? api tu na kuryAdityarthaH, kimitdhaM sthitasya phalaM syAdityAha-sarvasaMgaurdavyabhAvabhedena saMyogaiH maMyogebhyo vA vizeSeNa nirmuktaH sarvamaMgavini For Private and Personal Use Only Page #244 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarAdhyayana sUtram // 1101 // www.kobatirth.org H san sAdhuH siddho bhavati, karmamalApahAreNa nIrajA nirmalaH syAdujjvalo bhavedityAdyupadezaM datvA kSatriyamunimahatale vijahAra saMyatamunirapi cAritraM prapAlya mokSaM prApeti sudharmAsvAmI jaMbusvAmInaM prAha, he jaMtra ahaM bravImi iti parisamAptau // 54 // itisaMgatIyAdhyayanaM. 18. iti zrImaduttarAdhyayana sUtrArthadIpikAyAmupAdhyAyazrIlakSmIkItigaNiziSyalakSmIvallabhagaNiviracitAyAM saMyatI dyAdhyayanamaSTAdazamarthato vyAkhyAtaM. 18 dhIra=sAdhu, ahetuvaDe eTale kriyAvAdI vagere kumatavALAbhonA vacananI yuktiothI asat prarUpaNAtmaka midhyAtvanAM kAraNabhUta vacanova De - potAnA AtmAne kema paryAvAsita kare ? evA kutsita hetubhono AvAsa potAnA AtmAne kema kare ? api tu naja kare. evI rIte rahebAthI zuM phaLa thAya ? te kahe che- sarva saMgathI, arthAt dravya tathA bhAva bhedathI ve prakAranA saMyogothI vizeSe karI nirmukta eTale sarvasaMgathI nirmukta thaine e sAdhu siddha thAya che. karmamaLanAM apahAre karI nIrajAH = nirmaLa thAya = ujjvala thAya; ityAdi upadeza daine kSatriya munie mahItalamAM vihAra karyo ane saMyatamuni paNa cAritra paripAlana karI mokSe gayA. sudharmAsvAmi jambUsvAmIne kahe cheke - 'he jambU ! ema huM bolu chu' iti saMyatIya adhyayana. 18 iti zrIlakSmIkIrttigaNa ziSya lakSmIvalabhagaNi viracita utarAdhyayanasUtrArthadIpikA nAmanI TIkAmAM saMyatIyanAmaka aDhAramuM adhyayana arthathI vyAkhyAta karyu-pUrNa thayuM I 00: // iti zrImaduttarAdhyayana sUtre aSTAdazo'dhyayanaM saMpUrNam // L Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only dy bhASAMtara adhya018 // 1101 // Page #245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Imami amitiiIMIMMINI JOHINITIN INIMIM CineHINHINI TIMISSILIPI OGISESSED // iti zrImaduttarAdhyayanasUtre caturtho bhAgaH smaaptH|| can not wantino) www filmininascetur riun Tue) (COLA DE BORBERATIEKETE) Tante KIKAWALENTARNOBILNOTAIZRAINEDITE ALINILO For Private and Personal Use Only Page #246 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.katestirth.org Acharya Shri Kailassagarsur Gyanmandir For Private and Personal Use Only