________________
Shri Mahavir Jain Aradhana Kendra
www.kcbabirth.org
Acharya Shri Kailassagersuri Gyanmandir
JE भाषांतर BE अध्य०१८
॥९७७॥
उत्तराध्य- समकालं मरणं प्राप्ताः? ज्ञानिना भणितं, महाराज! एकदा महान संघश्चैत्यवंदनार्थ सम्मेतपर्वते प्रस्थितः, यन सूत्रम् अरण्यमुल्लंघ्यातिमग्राम प्राप्तः, तन्निवामिना सर्वेणानार्यजनेनात्यंतमुपद्रुनो दुर्वचनेन वस्त्रानधनहरणादिना च, तत्प ॥९७७||
त्ययं नग्रामवासिलोकैरशुभं कर्म बद्धं. तदानीमेकेन प्रकृतिभद्रकेण कुंभकारेणोक्तं, मोपद्रवतेम तीर्थयात्रागतं जनं, इतरस्यापि निरपराधस्थ परिक्लेशनं महापापस्य हेतुर्भवति, किंपुनरेतस्य धार्मिकजनस्य ? यतो यद्येतस्य संघस्य स्वागतपतिपत्तिं कर्तुं न शक्तास्तदोपद्रवं तु रक्षतेति भणित्वा कुंभकारेण निवारितः स ग्रामजनः संचस्ततो गतः. अन्यदा तग्रामनिवासिनैकेन नरेण राजसन्निवेशे चौर्य कृतं. ततो राजनियुक्तः पुरुषैः स ग्रामो द्वारपिधानपूर्वकं ज्वालितः. तदा स कुंभकार: साधुप्रमिध्या ततो निष्कासितोऽन्यस्मिन् ग्रामे गतः तत्र षष्टिमहर जना दग्धाः, उत्पन्ना विराटविषयेंतिमग्रामे कोद्रवित्वेन. ताः क्रोद्रव्य एकत्र पुंजीभूताः स्थिताः संति. तवंकः करी समायातः तच्चरणेन ताः सर्वा अपि मर्दिताः. ततो मृतास्ते नानाविधासु दुःखाचुरासु योनिषु सुचिरं परिभ्रम्यानंतरभचे किंचिच्छुभकाँग
ज्य सगरचक्रिसुतत्वेनोत्पन्नाः, षष्टिसहस्रप्रमाणा अपि ते तत्कर्मशेषवशेन तादृशं मरणव्यसनं प्राप्ताः सोऽपि | कुंभकारस्तदा स्वायुःक्षये मृत्वा एकस्मिन् सन्निवेषे धनसमृद्धो वणिग्जातः, तत्र कृतसुकृतो मृत्वा नरपतिः संजात:. ३ नत्र शुभानुबन्धेन शुभकर्मोदयेन प्रतिपन्नो मुानधर्मः. शुद्धं च परिपाल्य ततो मृत्वा सुरलोकं गतः, नतइच्युतस्त्वं JEIL जन्हुसुतो जातः. इदं भगीरथिः श्रुत्वा संवेगमुपागतस्तमतिश्यज्ञानिनं नत्वा गतः स्वभवनं. इदं च भगीरथिपृच्छा
संविधानकं प्रसंगत उक्त. इति सगरदृष्टांतः. २. ॥ ३५ ॥
For Private and Personal Use Only