________________
Shri Mahavir Jain Aradhana Kendra
www.kobaltirth.org
Acharya Shri Kailassagarsuri Gyanmandie
अनुबन्धने लीधे शुभ कर्मनो उदय थतां मुनिधर्म स्वीकार्यों शुद्ध आचार पाला मरण पामीने सुरलोके गयो. त्यांथी च्युत थइने उत्तराध्य
तुं जन्हुनो पुत्र भगीरथि थयो छो. आ सांभळीने भगीरथि रामा संवेगने पाम्या अमे ए अतिशय ज्ञानीने प्रणाम करी पोताने भवने BE भाषांतर यन सूत्रम् गया. आ भगीरथिने प्रश्न तथा उत्तररूप संविधानक प्रसंगथी का आ प्रमाणे सगर दृष्टांत निरूपण करवामां आव्यु'. ३५ JE अध्य०१८ ॥९७९॥ चइत्ता भारह वास । चक्कवट्टी महदिए । पञ्चजमाभुवगओ । मघवं नाम महायसो ॥ ३६ ॥
॥९७९॥ HEL [चात्ता०] भारतवर्षने त्यजीने महोटी ऋद्धिवाळो महायशस्वी मघवा नामना चक्रवत्तीं प्रवज्या पाम्या. ३६
व्या०-पुनर्मघवनामा तृतीयचक्रवर्ती भारतं क्षेत्रं त्यक्त्वा प्रव्रज्या दीक्षामभ्यगतश्चारित्रं प्राप्तः कीदृशो मघवा? महर्दिकश्चतुर्दशरत्ननवनिधानधारको वैक्रियद्धिधारी वा. पुनः कीदृशः ? महायशा विस्तीर्णकीतिः ॥ ३६ ।।
मघवा नामना श्रीजा चक्रवर्ती भारत क्षेत्रनो त्याग करीने प्रत्रज्या-दीक्षाने अभ्युगत थया अर्थात् चारित्रने प्राप्त थया. केवा मघवा ? महर्द्धिक-चतुर्दशरत्न तथा नवनिधानना धारक, अथवा वैक्रिय ऋद्धिधारी तथा महायशा=विस्तीर्ण कीर्तिमान्. ३६
अत्र भघवाख्यस्य चक्रिणो दृष्टांत:इहैव भरतक्षेत्रे श्रावस्त्या नगर्या समुद्रविजयस्य राज्ञो भद्रादेव्याः कुक्षौ चतुर्दशमहास्वप्नसचितो मघवनामा चक्री समुत्पन्नः स च यौवनस्थो जनकेन वितीर्णराज्यः क्रमेण प्रसाधितभरतक्षेत्रस्तृतीयश्चक्रवर्ती जातः. सुचिरं राज्यमनुभवतस्तस्थान्यदा भवविरक्तता जाता. स एवं भावयितुं प्रवृत्तः, येऽत्र प्रतिबंधहेतवो रमणीयाः पदार्थास्तेऽस्थिरा, उक्तं च-हियइच्छिया उ दारा । सुआ विणीया मणोरमा भोगा ॥ विउला लच्छी देहो । निरामओं
For Private and Personal Use Only