________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्य०१८ ॥१०७१॥
ओने दीठा, अने गजाए ते साधुभोनुं शरण लीधुं. 'जराय भय मा पामशो' एम तेश्रोए आश्वासन आप्यु एटले तापसो पाछा उत्तराध्य-12
चाल्या गया अने साधुओंए तेने धर्म उपदेशवा मांड्योयन सूत्रम् ॥१०७१॥
धम्मो चेवेत्थ मत्ताणं । मरणं भवमायरे ।। देवं धम्म गुरुंचेव । धम्मस्थी य परिक्वए ॥१॥ दमभट्टदोमरहिओ । देवो धम्मोवि निउणयसहिओ ॥ सुगुरू य वंभयागे । आरंभपरिग्गहा विरओ ॥ ५ ॥ इत्यादिकोपदेशेन स राजा प्रतियोधितः, प्रतिपन्नो जिनधर्मः, प्रभावतोदेव आत्मान दर्शयित्वा राजानं च स्थिरीकृत्य स्वस्थाने गतः. एवमुदायनराजा श्रावको जाता. इतश्च गंधारदेशवास्तव्यः मत्यनामा श्रावकः मर्वत जिनजन्मभूम्पादितीर्थानि वंदमानो चैनाढ्यं यावद्गतः, नत्र शाश्वनपनिमावंदनार्थमुपवासत्रयं कुलवान, ततस्तुष्टया नदधिष्ठातृदेव्या नस्य शाश्वनजिनप्रतिमा दर्शिताः, तेन च चंदिताः अथ नया देव्या तस्मै श्रावकाय कामित गुटिका दत्ता, ततः म निवृत्तो वीनभयपत्तने जीवितस्वामिप्रतिमां वंदितुमायातः, गोशीर्षचंदनमागी तां स ववंदे. देवात्तस्यातोमारो रोग उत्पन्नः, कुब्जया दास्या स प्रतिचरितः स नीरुग् जातः.तुष्टेन तेन तस्यै कामगुणिता गुटिका दत्ताः,कथितश्च तामा चिनिवार्थमाधकम्भावः, ___'आ लोकमां धर्म सम्यकप्रकारे प्राणरक्षणरूप छे, भवसागरमा शरणभूत , धर्मार्थी पुरुष देव धर्म तथा गुरुने परीक्षा करी स्वीकारे.' १ अढार दोष रहित होय ते देव, तथा निपुण द्रय सहित धर्म, अने ब्रह्मचारी तथा आरंभ परिग्रहथी विरत तेवा गुरु; | (अंगीकार योग्य समजवा.) २ इत्यादिक उपदेशवडे ते राजाने प्रतिबोधित कर्या त्यारे राजाए जिनधर्म अंगीकार कर्यो. पछी देव ययेली प्रभावताए पोतार्नु स्वरूप दर्शावी राजाने स्थिर करीने पोताने स्थाने गया. एम उदायन राजा श्रावक थया. एवामां गांधार
For Private and Personal Use Only