________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्य०१७ ॥९१७॥
॥ अथ सप्तदशमध्ययनं प्रारभ्यते ।। उत्तराध्य
अथ पापश्रमणीय नामक सप्तदश अध्ययन आरंभाय छे.. पन सूत्रम्
षोडशेऽध्ययने ब्रह्मचर्य गुप्तयः प्रकाशिताः, ता गुप्तयस्तु पापस्थानवर्जनादेव भवति, तस्मात्पापस्थानसेवनात्पा॥९१७॥
पश्रमणो भवति, ततः पापश्रमणज्ञानार्थ सप्तदशमध्ययनं प्रकाश्यते, इति षोडशसप्तदशयोः संबंधः ॥
'सोळमा अध्ययनमा ब्रह्मचर्यगुप्तियो प्रकाशित करी, पण ते गुप्तियो पापस्थान वर्जवाथीज थाय छे ते कारणथी-पापस्थान सेवनथी पापश्रमण "याय छे तेथी पापश्रमण जाणवा माटे आ सप्तदशाध्ययन निरूपण कराय छे आ सोळमा तथा सत्तरमा अध्ययननी संगति छे.. जे केइए पव्वइए नियंठे धम्म सुणित्ता विणओववन्ने । सुदुल्लहंलहिउंबोहिलाभ। विमरेज्ज पच्छा य जहासुहं तु।
जे कोइ प्रबजित-दीक्षा लीधेल निग्रंथ-साधु; प्रथम धर्म सांभळी विनयथुक्त"थयेलो सुदुर्लभ बोधिलाभ-सम्यक्त्वने पामीने पश्चात् AL यथासुण जेम सुख थाय ते रीते विचरे..१
व्या०-या क्रश्चित्पत्रजितो गृहीतदीक्षो निग्रंथः साधुः पूर्व धर्म श्रुतचारित्ररूप धर्म श्रुत्वा, विनयं ज्ञानदर्शनसेवनरूपमुपपन्नः प्राप्तः सन्, पुमर्यः साधुः सुतरामतिशयेन दुर्लभ सुदूर्लभं योधिलाभं श्रीतीर्थकरस्य धर्म सम्य
त्वं लब्ध्वा, पश्चायथासुखं यथेच्छं निद्राविकथाप्रमादवत्वेन विचरेत, सिंहत्वेनः धर्ममंगीकृत्य पश्चाच्छृगालवृत्त्यैव विचरेत् स च प्रमादी. ॥१॥ गुरुणा हे.शिष्य स्वमधीष्वेत्युक्तः सन् किं यक्ति तक्षह
For Private and Personal Use Only