________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kilassagersuri Gyarmandie
उत्तराध्य
पन सूत्रम् ॥१०१२॥
भाषांतर अध्य०१८ ॥१.१२॥
शोकपरवशस्तया समं चितायां प्रविष्टा, उद्दीप्तो ज्वलनः, तावता स्तोकवेलायां समागतौ द्वौ विद्याधरौ, तत्रैकेन सलिलमभिमंत्र्य चिता सिक्का, वैतालिनी विद्या नष्टा, राजा स्वस्थो जातो वभाण च किमिदमिति. विद्याधराभ्यां भणितमावाममिततेजसः स्वकीयो जिनवंदननिमित्तमाकाशमार्गे भ्रमंतावशनिघोषविद्याधरेणापहियमाणायाः सुताराया आक्रंदशब्दं श्रुतवतो, तन्मोचनार्थमावाभ्यां युद्धमारब्धं, ततः सुतारया च प्रोक्तमलं युद्धेन, यथा महाराजः श्रीविजयो वैतालिनीविद्यामाहितो जीवितं न परित्यजति तथा तद्द्याने गत्वा शीघ्रं कुरुत ? तत आवामिहायाती, दृष्टस्त्वं | वैतालिन्या समं चितारूढः, अभिमंत्र्य जलेन सिक्ता चिता, नष्टा सा दुष्टवैनालिनी, स्वस्थावस्थस्त्वमुत्थितः, इत्यपहनां सुतारां ज्ञात्वा विषण्ण: श्रीविजयो राजा भणितश्च ताभ्यां राजन् ! खेदं मा कुरु ? स पापः कयास्यतीत्यादिवचनैः श्रीविजयराजानमाश्वास्य तौ विद्याधरावमिततेजःसमीपं गतो.
एक वखते श्रीविजय राजा सुतारा राणीने साथे लइ वनमा रमवा गया त्यां मृताराए कनकनो मृग दीठो त्यारे मुताराए राजाने कब क-हे स्वामिन ! आ मृग मने लाची आपो ए मृग मने क्रीडा अर्थे उपयोगी थशे. त्यारे श्रीविजयराजा ए मृगने पकडवा पोते दोव्वा पण मृग तो भागी गया, राजाए तेनी पुंठ पकडी. केटलीक भूमि जइने मृग उपडी गयो. अहीं सुताराने कुर्कुट जातना सर्प दंश को त्यारे सुताराए बूम पाडी के-'हा प्रियतम मने बचावो.' पा राड सांभळी श्रीविजय राजा तरत पाछा आवे छे त्यां तो सुतारा मरण पामी. राजा शोक परवश बनी तेनी साये चित्तामा प्रविष्ट थयो. चित्तामा अग्नि प्रज्वलित थाय छे त्यां टुक समयमां वे विद्याधर आवी नीकल्या तेमांना एके जळ अभिमंत्रित करीने चिता उपर छांव्यु के बेतालिनी विद्या नष्ट थइ अने राजा
For Private and Personal Use Only