SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyarmande J भाषांतर अध्य०१८ ॥१०१३॥ स्वस्थ थइ बाल्या के-'आ थयु ? विद्याधरोए कई के-अमे बेय अमिततेजा राजाना पोताना आभ्यतर जन छइए, जिनवंदन उत्तराध्य निमित्ते आकाशमार्गे जता हता त्या मुताराने अशनिघोष विद्याधर हरी जतो हतो ते सुतारानी बमराण अमे सांभळी तेथी तेणिने यन सूत्रम् 1३९| मकाचवा अमे युद्ध मांडयुं त्यांतो सुतारएज कयु के युद्ध नथी करवानु, पण श्रीविजयराजा वैतालिनी विद्याथी मोहित बनीने ॥१.१३॥ जीवित त्याग करवा तत्पर थया के तो तमे ते उद्यानमा जइ ते राजा जीवित न त्यजे तेम तरत करो. तेथी अमे बेय अहीं आव्या त्यां तमने वैतालिनी साये चितारूढ जोया. जळ अभिमंत्रित करी चिता उपर छांटयु के दृष्टा वैतालिनी नष्ट थइ. अने तमे स्वस्थ अवस्थायुक्त उठ्या.' मुतारानु अपहरण सांभळी राजा श्रीविजय खेद करवा लाग्यो तेने पेला चे विद्याधरोए कयु के-'हे राजन् ! खेद मा करो. ए पापी क्या जबानो छे' इत्यादिक वचनोवडे श्रीविजय राजाने आश्वासन आपी ते चेय विद्याधरो अमिततेजा राजानी समीपे जइ पहोंच्या. - ततोऽमिततेजःप्रेषितविद्याधररचितविमानः स श्रीविजयोऽप्यमिततेजःसमीपं गतः अमिततेजःश्रीविजयाभ्यां ससैन्याभ्यां गत्वा तन्नगरं वेष्टितं, अशनिघोषांतिके दूतः प्रेषितः, तयोरागमनं श्रुत्वाशनिघोषो नष्टः, उत्पन्नकेवलस्थाचलस्य च समीपे गतः, अमिततेजःश्रीविजयावपि तत्पृष्टौ तत्रायातो. सर्वेऽपि गतमत्सरा धर्म शृण्वंति, एकेन विद्याधरेण सुतारापि तत्रानीता. लब्धावसरेणाशनिघोषेण भणितं, न मया दृष्टभावेन सुतारापहृता. किं तु विद्या साधयित्वा गच्छता मयेयं दृष्टा, पूर्वस्नेहेनेमा त्यक्तुं न शक्नोमोति वैतालिन्या विद्यया श्रीविजयं मोहयित्वा सुनारां गृहीत्वा स्वनगरे गतः, नास्याः शीलभंगमकार्ष. तथापि ममात्रार्थे योऽपराधः स क्षंतव्य इत्याकामिततेजसा भ For Private and Personal Use Only
SR No.020857
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1937
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy