________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्य -
यन सूत्रम ॥९५४॥
www.kobatirth.org
परलोक विद्यमान होवाथी सम्यक् प्रकारे हुं मारा तथा परना आत्माने जाणुं हुं. आत्मा परलोकथी आव्यो छे तेथी हुं परलोकने तेमज आत्माने सारी रीते जाणुं हुं मे ते कुती थिओने पूरी राते जाण्या तेथी हवे ए कुतीर्थिकोनो संग हुं न करूँ, ७ केम जाने कहे छे.
अहमास महापाणे | जुइमं बरिससओयमो ॥ जा सा पाली महापाली । दिव्वा वरिसमओवमा ।। २८ । [ अहमासि०] हु महाप्राण (विमान) मां द्युतिमान् वर्षशतोपम-शत वर्षना आयुष्यवाळा मनुष्यनी ऊपमावाळो हतो. जे पाली त महापाली विर्ष शतमा उपमावाळी दिव्या देवभवनी-स्थिति कद्देवाय के ते मारी स्थिति हती. २८
Acharya Shri Kailassagarsuri Gyanmandir
व्या०—हे मुने ! अह महाप्राणे विमाने पंचमे ब्रह्मलोके देव आसं. कथंभूतोऽहं ? धुनिमान्, निर्विद्यतं यस्य स गुतिमांस्तेजस्वी. पुनः कथंभूतोऽहं ? वर्षशतोपमो वर्षशतजीविनः पुरुषस्योपमा यस्यासौ वर्षशतोपमः कोऽर्थः ? यथेह वर्षशतजीवीदानीं परिपूर्णायुरुयते, तथाहं तत्र विमाने परिपूर्णायुरभूवं तत्र या पालिर्महापालिश्च सा दिया स्थितिर्मेऽभूदिति शेषः, पालिशब्दस्य कोऽर्थः ? पालिरिव गलिर्जीवितजलधारणात्, पालिशब्देन भवस्थितः कते सा चेह पत्योपमप्रमाणा, महापालिः सागरोपमप्रमाणा स्थितिः कथ्यते दिवि भवा दिव्या, देवसंबंधिनी स्थितिरित्यर्थः कथंभूता पालिर्मपाहालि ? वर्षशतोपमा, वर्षशतैः केशोद्धार हेतुभिरुपमीयते या सा वर्षशतोपमा, द्विविधापि दिव्या भवस्थितिस्तत्रास्ति परं मे महापालिदियां भवस्थितिरासीदित्यान्नायः, दशसागरायुरहमासमित्यर्थः ॥ २८ ॥
हे सुने ! हूं महाप्राण विमानने विषये पंचम ब्रह्मलोकमां देव हतो. केवो देव हतो ? द्युतिमान् =तेजस्त्रो, बळा वर्षशतायम एटले सो वर्ष जीवनारा पुरुषनी जेने उपमा देवाय, अर्थात्-जेम आ लाकमां सो वर्ष जीवनारो दमणां परिपूर्ण
वाळा कहे
For Private and Personal Use Only
भाषांतर अध्य १८
॥९५४॥