________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
PMण
भाषांतर अध्य०१८
॥९५३॥
ओनी मृषाभाषा असत्य भाषण निरर्थक-सत्या रहित समजवा तेटलाज कारणथी हे साधो ! संयच्छन् एटले पापथी निवृत्त उत्तराध्य- थइने वर्ततो अर्थात्-ते पाखंडीओनी असत्परूपणाथी निवर्तित रही हु अहीं निर्दोष उपाश्रयादिकमां रह्यो छु अहीं हुँ पारवंडो ओना पन सूत्रम् वाह्यरूप पापथी निवृत थइ वसुं छु, आम जे कर्धा ते ए संयतमुनिने दृढ करवा माटे अर्थात् जेम हुँ असत्प्ररूपणाथी निवृत्त ॥९५३॥ थयो तेम तारे पण नित्त थq. कारण के साधु पीते सारा मार्गमां स्थित थइने बीजाने पण साधुमार्गमा स्थापे. वळी हे साधो !
। हुं ई-वडे गोचरीश्रादिकमां जउं छुभमुं छु. २६ Pा सब्बे ते विइया मज्झं । मित्यादिट्टी अणारिया ॥ विजमाणे परे लोए । सम्मं आणामि अप्पयं ॥२७॥ JE ते सर्वे मारा जाणेला छे केते मिथ्यादृष्टि तथा अनार्य छे. परलोक विद्यमान होइ हुं मारा आत्माने सम्यक् प्रकारे जाणुं छु. २७
व्या०-हे साधा! ते सर्वेऽपि क्रियाऽक्रियाविनयाऽज्ञानवादिनचत्वारोऽपि पाखंडिनो मया विदिता ज्ञाताः. एते ril चत्वारोऽपि मिथ्यादृष्टयो मिथ्यादर्शनयुक्ताः पुनरेते चत्वारोऽप्यनार्या अनार्यकर्मकर्तारः, सम्यग्मार्गविलुपका.. मयैते यादृशाः संति तादृशा ज्ञाताः. पुनहे मुने परलोके विद्यमाने सम्यक्प्रकारेग 'अप्पयं' आत्मानं स्वस्य परस्य च जानामि आत्मा परलोकादागतस्ततोऽहं परलोकमात्मानं च सम्यग् जानामि. ते कुतीथिनोऽपि सम्यग् ज्ञाताः, तेन कुनीथिनां मंग न करोमि' ॥ २७ ॥ कथं जानामीत्याह
हे साधो ! ते बधाय क्रिया अक्रिया विनय अज्ञानवादीओ चारे पण पाखंडी ओ में जाणेला . ए चारे मिथ्यदृष्टिा= मिथ्य दर्शनयुक्त छे, अने ए चारे अनार्य-अनार्यकर्म करनारा सम्यग्मार्गना विलोपक छे. तेओ जेवा छे तेवा में तेओने जाणेला छे. हे मुने!
%3D
For Private and Personal Use Only