________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्य०१८ १९५२॥
बळी पण क्षत्रिय मुनि कहे हे, हे महामुने ! जे पापकारी नरो वे-एटले असत्मरूपण करवाना शीळबाळा पापकारी मनुष्यो उचराध्य- थाय -ते नरा घोर भयंकर नरकमां पडे छे. पण धर्मसत्यप्ररूपणारूप धर्मने आचरीने दिव्य-स्वर्गसंबन्धिनी उत्तम गतिने पन सूत्रम् पामे के. केवो धर्म ? आय-वीतरागे कहेलो अत्रे पाप असत्य वचन समजवू अने धर्म सत्यवचन जाणवू. आम जाणीने हे संयत! ॥९१२॥
तमारे सत्य प्ररूपणा परायण रहेवान छे. २५ ए बधा पापकारी केम ? ते कही बतावे -
मायावुईयमयं तु । मुसा भासा निरस्थिया ।। अवि संजममाणात्ति । बसामि इरियामि य ॥२६॥ DEL (माया) आ-क्रियावादी बगेरेना वचन माया शठताथी कहेला होय छे तेथी ते मृषाभाषारूपा तथा निरर्थक समजवां. तेथीज हु संयममान-पापथी निवृत्त रही बसु छु भने इर्यासमितिवडे वतुं छु. २६
व्या०-एतक्रियावनयाऽज्ञानवादिनां मायाक्तं, मायया कपटेनो मायोक्तं शाठ्योक्तं ज्ञेयं, एते सर्वेऽपि कपटेन मृषां भाषते इत्यर्थः एतेषां क्रियावादिनां तु तस्नात्कारणान्मृषा भाषा असत्या भाषा निरथका सत्याधरहिता. अपि निश्चयेन तेनैव कारणेन हे साधो! संयच्छन् पापानिन सन् , तषां पाखंडिनामसत्प्ररूपणातो निवर्तितः सन्नहं वसामि, निरवद्योपाश्रयादौ तिष्ठामि. अत्राहं पाखंडिनां वाक्यरूपपापानिवृत्तःसन् तिष्ठामीत्युक्तं त्तस्य स्थिरीकरणाथै. यथाहमसत्मरूपणातो निवृत्तस्तथा त्वयापि निवर्तितव्यमित्यर्थः. यतः साधुः स्वयं साधुमार्ग स्थितो | ऽपरमपि साधुमार्गे स्थापयति च पुनहें साधो! अहं ईरियानीति ईयया गच्छामि, गोंचयादो भ्रमामि. ॥२६॥ ____ आ क्रिया विनयाज्ञानवादीनां मायोक्त-कपटवी कहेलां वचनी छे. ए बधाय शठपणाथी मृषा वचनो भाषे छे. ए क्रियावादा
For Private and Personal Use Only