________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पन सूत्रम
भाषांतर अध्य०१८ ॥९५१॥
उत्तराध्यJgl शानक श्रीमहावीरे प्रकट करेल छे. २४
व्या०-इत्येते क्रियावादिनः कुत्मितं प्रभाषते, इत्येवं रूपं वचनं बुद्धो ज्ञाततत्वो ज्ञानका श्रीमहावीरः प्रादुर करोत् प्रकटीचकार. कीदृशो ज्ञातकः ? परिनिर्धतः, कषायाभावात परि समंनाच्छीतीभूतः पुनः कीदृशः ? सत्यः JE मत्यवचनवादी, पुनः कीदृश ? सत्यपराक्रमः सत्यवीर्य नहितः ॥२४॥ तेषां फलमाह
ए प्रमाणे ए वधा क्रियावादि वगेरे कुत्सित भाषण करेले एबीरीते बुद्ध=ज्ञात छे तत्व जेणे एवा ज्ञातक-श्री महावीरस्वामीए JE प्रकट कयु. केचा ए ज्ञातक ? परिनिये । कषायना अभावने लइ सर्वतः शांत ययेला. वळी केवा ? सत्य-सत्यवचन बोलनारा तथा सत्य पराक्रम अर्थात् सत्यवीर्यसंपन्न. २४ तेओनुं फळ कहे --
पडंनि नरए घोरे । जे नरा पावकारिणो । दिव्यं च गई गच्छति । चरिता धम्ममाग्यिं ॥ २०॥ | [पडंति०] जे पापकारी मनुष्यो छे तेश्रो घोर नरकमां पडे छे अने आर्यों तो धर्म आचरीने दिव्य गतियें जाय छे. २५
मा०-पुनः क्षत्रियमुनिर्वदति, हे महामुने ! ये पापकारिणो नराः पापमसत्प्ररूपणं कुर्वतीत्येवंशीला: पापकाRE! रिणो ये नरा भवंति, ते नरा घोरे भीषणे नरके पतंति, च पुनर्धर्म सत्यप्ररूपणारूपं 'चरित्ता' आराध्य दिव्यां दिवः st संबंधिनीमुत्तमां गतिं गच्छंति. कधं तून धर्म? 'आरियं' आर्य वीतरागोकमित्यर्थः. अत्र पापममत्यवचनं ज्ञेयं, धर्म च
सत्यवचनं ज्ञेयं. एवं ज्ञात्वा भो संयत! भवता सत्यमरूपणापरेणैव भाव्यमित्यर्थः ॥२५।। कथममी पापकारिण इत्याह
For Private and Personal Use Only