________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर
अध्य०१८
॥१०३५॥
कुलपति तथा नागवती माताए मदनाचलीनी को हतु के-"तुकोइ चक्रवर्ती राजानी प्रथम पत्नी-पट्टराणी-थइश" आ वचन चराध्य-IST तने याद नथी? तो पछी ज्यां त्यां केम अनुराग करवा प्रवृत्त थाय ? कुलपतिए पण कुमारने हवे न रहेवा देवो-एम विचारी पन सूत्रम्
कयु के-'कुमार! तमे अहींथी हवे क्यांय अन्यत्र जवानुं करो.' ा सांभळी तरतज कुमार त्यांची नीकली मनमा-'हवे हुँ आ ॥१०३५॥
मदनावलीनो संगम पामी भरताधिपति बनी ग्राम आकर नगर वगेरे सर्वत्र जिनभवनो करावीश'-आवा मनोरथ करतो सिन्धुनद नामना नगरमां आव्या त्यां तो उदानीका महोत्सवमा नर तथा नारीओ नगरथी बहार नीकळी विविध प्रकारनी क्रीडाओ करता हता.
अस्मिन्नवसरे राज्ञः पट्टहस्ती आलानस्तंभमुन्मूल्य गृहहद्दभित्तिभंगं कुर्वनगराबहिर्युवतीजनमध्ये समायातः. ताश्च तं तथाविधं दृष्ट्वा दूरतः प्रधादितुमसमर्थास्तत्रैव स्थिताः. यावदसौ तासामुपरि शुंडापातं करोति तवता दूरदेशस्थितेन महापदमेन करुणापूर्णहृदयेन हक्कितोऽसौ करी, सोऽपि वेगेन चलित्रः कुमाराभिमुखं. तदानीं ताः मर्वा अपि भणंति, हाहा! अस्मद्रक्षणार्थ प्रवृत्तोऽयं करिणा हिंस्यते! एवं तासु प्रलपंतीषु च तयोः करिकुमारयो?र: संग्रामो बभूव. सर्वेऽपि नागराजनास्तत्रायाताः. मामंतभृत्यसहितो महासेनो राजापि तत्रायातः. भणितं च नरेंद्रेण कुमार ! अनेन समं संग्राम मा कुरु ? कृतांत इव च रुष्ठोऽसौ तव विनाशं करिष्यतीति, महापद्म उवाच राजन् ! विश्वस्तो भव ? पश्य मम कलामित्युक्त्वा क्षणेन तं मत्तकरिणं स्वकलया वशीकृतवान्. आरूढश्च तं मत्तगजं महापद्मः स्वस्थाने नीतवान. साधुकारेण तं लोकः पूजितवान, यथैष कोऽपि महापुरुषः प्रधानकुलसमुद्भवोऽस्ति. अन्यथा कथमीदृशं रूपं विज्ञानं चास्य भवति ? ततो राज्ञा स्वगृहे पीत्वा कुमारस्य विविधोपचारकरणपूर्वकं
ق ال : المان ها و با دوان دوان ، عفت اورد
لا لااااالطفالالمقالا للللا للانطلاحات للطة
لا
لا
لا
For Private and Personal Use Only