________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[चिश्चा०] राज्य त्यजीने प्रत्रजित थयेला क्षत्रिय [मुनि] 'परिभाषते -अर्थात् संयत राजाने कहे जे-जेम तमारं आ बाह्यरूप दीसे उत्तराध्य- छे तेम तमाकं मन पण प्रसन्न के. २०
भाषांतर यन सूत्रम् व्या०-अत्र वृद्धसंपदायोऽयमस्ति-स संयतराजर्षिर्गर्दभालिनामाचार्यस्य शिप्यो जाता, पश्चादगीनार्थो जातः,
अध्य०१८ ॥९४६॥ 1३E! समस्तमाध्वाचारविचारदक्षो गुरोरादेशेनैकाको विहरन्नेकस्मिन् ग्रामे एकदा समागतोऽस्ति, तत्र भ्रामे क्षत्रियराज
1॥२४६॥ पिर्मिलितः, स क्षत्रिसाधुः संयतमुनि प्रतिभाषते वदति. परं स क्षत्रियमुनिः कीदृशोऽस्ति ? स हि पूर्वजन्मनि वैमानिक आसीत्, ततश्च्युत्वैकस्मिन् क्षत्रियकुले समुत्पन्नः, तत्र कुतश्चित्तथाविधनिमित्तदर्शनादुत्पन्नजातिस्मृतिस्ततः समुत्पन्नचराग्यो राज्यं त्यक्त्वा प्रव्रजितः स क्षत्रियो राजर्षिरनिर्दिष्टनामा क्षत्रियजातिविशिष्टत्वात् क्षत्रियमुनिर्जातिस्मृति ज्ञानवान् , स संयतं मुनिं दृष्ट्वा परिभाषते संग्नस्य ज्ञानपरीक्षा कर्तु. संयतमुनिमित्यध्याहार:. किं परिभाषते ? तदाह-हे साधो! यथा येन प्रकारेण ते तव रूपं बाह्याकारं दृश्यते, तथा तेन प्रकारेण तव मनः प्रसन्नं विकाररहितं वर्तते. अंतःकालुष्ये ह्येवं प्रसन्नताऽसंभवात् , ॥२०॥ पुनः किं परिभाषते ? इत्याह
___ अहीं वृद्ध संप्रदाय एवो छ के-ते संयत राजर्षि गर्दभालि नामना आचार्यनो शिष्य थयो पछी तो ते गीतार्थ यया अने समस्त साध्वाचारना विचारमा चतुर थइ गुरुना आदेशथी एकलो विहार करतो एक समये कोइ गाममां आव्यो त्यां तेने एक क्षत्रिय राजर्षि मल्यो. ते क्षत्रिय साधु संयतमुनि प्रत्ये कहे छे. आ क्षत्रिय मुनि पोते पूर्व जन्ममां वैमानिक हतो; त्यांथी च्यवने. एक क्षत्रिय कुळमां उत्पन्न थयो. त्यां तेवू कोइ निमित्त जोवामां आवतां तेने पूर्वजातिनुं स्मरण थवाथी वैराग्य उपज्यु तेथी राज्य
For Private and Personal Use Only