SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तराध्य - पन सूत्रम् ॥ ९४५ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुभ कर्म साथ जाय ले. १७ मो नमो धम्मं । अणगारस्म अंनिए || महया संवेगपनिव्वेयं । समावन्नो नराहिवो ॥ १८ ॥ _[सोऊणं०] ते अनगार=मुनिनी समीपे धर्म सांभळीने ते नराधिप संयत राजा-महोटा संवेग तथा निर्वेद-वैराग्यने समापन्न=प्राप्त थयो. १८ व्यास संपतो राजा 'नहया' इति महत्संवेगा निर्विदं समापन्नः, संवेगश्च निर्वेदश्च संवेगनिर्वेद, संवेगो मोक्षाभिलाषः निर्वेदः संसाराद्विग्नता, म राजा उभयं प्राप्त इत्यर्थः किं कृत्वा ? तस्थानगारस्य साधोरंनिके समिषे धर्म श्रुत्वा. १८ ते संयत राजा, महाद् संवेग = मोक्षाभिलाष तथा निर्वेद= संसारथी उद्विग्नता आ बन्नेने प्राप्त ययो. केम करीने ? ते अनगार= साधुनी समीपे धर्मने सांभळीने. १८ संजओ च रज्जं । निक्खनो जिणनामणे || गद्दभालिस्स भगवओ। अणगारस्त अंतिए ।। १९ ।। [संजओ०] संयत राजा राज्यने त्यजीने भगवान् गर्दभालि नामना अनगारनी समिपे जिनशासनने विषये निष्क्रांत थया. १९ व्या० - संपतो राजा गईभालिनाम्नोऽनगास्यांति के समीपे जिनशासने वीतरागधर्मे निःक्रांतः समागतः, संसाराद् गृहाच्च निःसृतः जैनीं दीक्षामाश्रितः, किं कृत्वा ? राज्यं त्यक्त्वा ॥ १९ ॥ सयत राजा गर्दभालि नामना अनगार = साधुनी समीपे जड़ जिनशासन = वीतराग धर्मने विषये निष्क्रांत थया, अर्थात् घरसंसारथी are area जैनी दीक्षा ग्रहण करी शुं करीने ? राज्य त्यजीने. १९ चिच्चा र पञ्चईओ । खत्तिओ परिभासई ॥ जहा ते दीसई रूवं । पसन्नं ते तहा मगो ॥ २० ॥ For Private and Personal Use Only 毛毛毛毛毛 भाषांतर अध्य०१८ ॥ ९४५ ॥
SR No.020857
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1937
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy