________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्य०१८
|१०
१०॥
काओ थइ. तेमणे सघळु आयुष्य चोराशी हजार वर्षतुं भोगनी सम्तेतशैलना शिखर उपर जइ त्यां मासिक अनशन व्रतबडे भगउत्तराध्य
वान निवृत थया त्यारे सर्व देवोए सारी रोते निर्वाणोत्सव कर्यो. इति अरनाथनो संक्षिप्त दृष्टांत करो. यन सूत्रम्
चइत्ता भारहं वाम ! चक्कवट्टी महडिओ ॥ चइत्ता उत्तम भाए । महापऊमा तवं चरे ॥ ४१ ।। ॥१०३०॥
| [चहत्ता०] महोटी ऋद्धिवाळा चक्रवर्ति महाप, भारतवर्षने त्याने तथा उत्तम भोगने रघजाने तपार्नु आचरण कयु. ४१
व्या०--हे मुने ! महापद्माऽप्यष्टमश्चक्री महकिस्तपोऽचरत् . किं कृत्वा ? भारतं वासं त्यक्त्या, पुनरूत्तमात् प्रधानान् भोगांस्त्यक्त्वा. ॥४१॥ हे मुने! महापन, अष्टम चक्रवर्ति महोटी ऋद्धिबाळाए तपः आचर्यु केम करीने? भारतवासने त्यजीने तथा उनम भोगोने त्यतीने.४१
अत्र महापद्मचक्रवर्तिदृष्टांत:-इहैव जंबुद्धीपे भारते वर्षे कुरुक्षेत्रे हस्तिनागपुरं नाम नगरं, नत्र श्रीऋषभवं. शप्रखूनः पद्मोत्तरी नाम राजा. तस्य ज्वालानाममहादेवी. लस्थाः सिंहस्वम चितो विष्णुकुमारनामा प्रथमः पुत्रः EET द्वितीयश्चतुर्दशस्वप्न सूचितो महापद्मनामा. द्वावपि वृद्धि गती, महापो युवराजः कृतः. इनश्चोजयिन्यां नगर्या Inf| श्रीधर्मनामगजा, तस्य नमुचिनामा मंत्री. अन्यदा तत्र श्रीमुनिसुव्रतस्वामिशिग्यः सुबनो नाम यूरिः समवसना. | तद्वंदनार्थ लोकः स्वविभूत्या निर्गतः, प्रासादोपरिस्थितेन राज्ञा दृष्टः, पृष्टाश्च सेवकाः, अकालयाध्या कायं लोको गच्छति ? ततो नमुचिमंत्रिणा भणितं
For Private and Personal Use Only