________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्य
पन मृत्रम् ॥१०३१॥
भाषांतर अध्य०१८ ॥१.३१॥
____ अत्रे महापद्म चक्रवर्तिन दृष्टांत कहेवाय छे.--अहींज जंबुद्वीपमा भारतवर्षने विषये कुरुक्षेत्रांतर्गत इस्तिनागपुर नामे नगर के तेमां श्रीऋषभवंशमा जन्मेलो पद्मोत्तर नामे राजा हतो तेनी ज्वाला नामनी महादेवी पट्टराणी हती. तेणीने सिंहना स्वप्नथी मुचित पहेलो पुत्र विष्णुकुमार नामे थयो अने बीजो चतुर्दश स्वम मृचित महापद्म नामे थयो. बेय भाइयो महोटा थया त्यारे पद्मोत्तर राजाए महापद्मकुमारने युवराज कर्यो. आ वखते उज्जयनी नगरीमा श्रीधर्म नामे राजा हता तेना मंत्री नमुचि मामना हता. एक समये त्यां श्रीमुनि सुव्रतस्वामीना शिष्य सुवन नामना मूरि समवमृत थया (धर्मदेशना अर्थ पधार्या.) तेने वंदन करवा स्वेच्छायी नगरीना लोको नीकळ्या, तेने जोइ महेल उपर उभेला राजाए पोताना सेवकोने पूछ्यु के-या लोको हमणां कई यात्रा| काळ नथी छतां क्या जइ रह्या न्हे ? त्यारे नमुचि मन्त्री बोल्या के
देव अद्योद्याने श्रमणाः समागताः, तेषां यो भक्तो लोकः म नवंदना गच्छनि. गज्ञा भणितं, वयमपि यास्यामः, नमुचिनोक्तं तहि त्वया तत्र मध्यस्थेन भाव्यं, यथाहं वादं कृत्वा तान्निगत्तरीकगेमि. गजा नमुचिमहितस्तत्र गतः. नमुचिना भणितं, भो श्रमणाः ! यदि यूयं धर्मनत्वं जानीय नहि वदथ ? सर्वेऽपि मुनयः क्षुद्रोऽयमिति कृत्वा भौनेन स्थिताः. ततो नमुचिर्भृशं मष्टः. मारिप्रत्येवं भणति, एप ययहः (बलद) किं जानानि ? ततः सूरिभिभणितं भणामः किमपि यदि ते मुखं वर्जति. इदं वचः श्रुत्वाऽनेकशास्त्रविचक्षणेन क्षुल्लकशिग्येण भगिन, भगबन्नहमेवैनं निराकरिष्यामि. इत्युक्त्वा क्षुल्लकेन म वादे निरुत्तरीकृतः, साधनामुपरि द्वेषं गतः.
'हे देव ! आ उद्यानमां श्रमणो आवेला छे तेओना जे भक्त लोक हशे ते ए श्रमणोने वंदन करवा जाय छे.' राजाए कह्यु
For Private and Personal Use Only