________________
Shri Mahavir Jain Aradhana Kendra
www.kcbabirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्य
पन सूत्रम् ॥९३३॥
धक थाय; एम हुँ बोल इं. २१
इनि पापश्रमणीयमध्ययनं मतदशं ॥१७॥ इति श्रीमदुत्तराध्ययन सूधार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां पापश्रवणीयाख्यं सप्तदशमध्ययनं मंपूर्ण।। श्रीरस्तु ।
- एबी रीने आ पापश्रमणीय नामनुं सत्तरमुं अध्ययन पूर्ण थयु. आ प्रमाणे उपाध्याय लक्ष्मोकीतिगणिना शिष्य लक्ष्मीवल्लभगणि विरचित श्रीउत्तराध्ययनमूत्रनी अर्थदिपिका नामनी दृसिमां आ पापश्रमणीय नामर्नु सप्तदश अध्ययन संपूर्ण थयु.
भाषांतर अध्य०१८ 6 ॥९३३॥
अथ संयतीयनामक अष्टादश अध्ययन. सप्तदशेऽध्ययने पापस्थानकनिवारणभुक्तं, तस्पापस्थाननिवारण संयमवतो भवति, म च संयमो हि भोगजयात ऋद्वेस्त्यागाच्च भवति, स च भोगत्यागः संपतराजर्षि टांतेनाष्टादशाध्ययनेन दृढयति, इति सप्तशाष्टादशयोः संबंधः.
सत्तरमा अध्ययनमा पापस्थानकनुं निवारण कहेवामां आव्यु, ते पापस्थाननिवारण संयमवान्ने होड शके, ते संयम निश्चये भोगजय तथा ऋद्धिना त्यागयीज थाय माटे ते भोग त्याग संयत राजर्षिना दृष्टांतचडे आ अढारमा अध्यपनथी दृढ कराय छे; आम सत्तरमा तथा अढारमा अध्ययननी संगति हे.
कंपिल्ले नयरे राया । उदिण्णवलवाणे ॥ नामेग सजए नाम । मिगव्वं वनिग्गए ॥१॥
For Private and Personal Use Only