SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कांगिल्य नगरमा जेनां बल-चतुरंग सेना तथा वाहनो उदीर्ण-सज छे एवो संयत नामे राजा हतो ते मृगव्या-मृगया करवाने नीकल्यो.१ उत्तराध्य___ व्या०-कांपिल्ये नगरे राजाभूत.कीदृशःस राजा? नाम्ना संयत इति नाम प्रसिद्धः, पुन: कोशः? उदीणयलवाहनः, || भाषांतर पन सूत्रम् उदीर्णमुदयं प्राप्तं बलं येषां तान्युदीर्णबलानि, उदीर्गवलानि वाहनानि यस्य स उदीर्णवलवाहनः, अथवा बलं चतुरंगं अध्य०१८ ॥९३४॥ गजाश्वरथसुभटरूपं, वाहनं शिविकावेसरप्रमुख, बलं च वाहनं च बलवाहने, उदीर्णे उदयं प्राप्ते बलवाहने यस्य | ॥९३४॥ म उदीयलवाहनः म संयतो राजा मृगव्यामुपनिर्गतो नगरादाक्षेटके गतः, मृगल्या आक्षेटक उच्यते. ॥१॥ JER कांपिल्य नगरने विषये राजा हतो. ते केवो राजा? नामे संयत-संयत नामथी प्रसिद्ध, वळी केवो ? उदीर्ण बळवाहन-उदित DEI बळवाळा जेनां वाहनो छे एवो अथवा बल एटले हाथी, घोडा, रथ तथा पायदळ; ए चतुर्विध सेना तथा वाहन पालखी म्याना आदिक जेनां उदीण तैयार-सज्ज-सद्य उपयोग योग्य छे एवो; ते संपत राजा मृगव्याने उद्देशीने बहार नीकळ्यो नगरनी बहार | आक्षेटक-शिकार माटे नीकळ्यो. मृगव्या आखेटक कहेवाय . १ हयाणीए गयाणीए । रहाणीए तहेब य ॥ पायत्ताणीए महया । सव्वआ परिवारिए ॥ २ ॥ (हयाणीप०)हयदळ, गजदळ, रथदळ तेमज महोटु पायदळः एम चार प्रकारनां सैन्यथी चारेकोर परिवारित थइने (नोकल्यो.) २ व्या-पुनः कीदृशः संयतो नृपः ? हयानामनीकं तेन हयानीकेन घोटककटकेन, तथा पुनर्गजानीकेन कुंजरकटकेन, तथैव रथानीकेन, पुनर्महता प्रचुरेण पादात्यनीकेन सर्वतः परिवारितः सर्वपरिवारसहितः ॥ २ ॥ युग्मम् ए राजा संयत केवो ? हयानीक घोडायूँ कटक, गजानीक हाथीनुं कटक, तेमज रथानीक स्थर्नु अनौक-दळ. तथा قاعات اليمن في المشافي و الزمالك في فلكه photo For Private and Personal Use Only
SR No.020857
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1937
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy