________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कांगिल्य नगरमा जेनां बल-चतुरंग सेना तथा वाहनो उदीर्ण-सज छे एवो संयत नामे राजा हतो ते मृगव्या-मृगया करवाने नीकल्यो.१ उत्तराध्य___ व्या०-कांपिल्ये नगरे राजाभूत.कीदृशःस राजा? नाम्ना संयत इति नाम प्रसिद्धः, पुन: कोशः? उदीणयलवाहनः,
|| भाषांतर पन सूत्रम् उदीर्णमुदयं प्राप्तं बलं येषां तान्युदीर्णबलानि, उदीर्गवलानि वाहनानि यस्य स उदीर्णवलवाहनः, अथवा बलं चतुरंगं अध्य०१८ ॥९३४॥ गजाश्वरथसुभटरूपं, वाहनं शिविकावेसरप्रमुख, बलं च वाहनं च बलवाहने, उदीर्णे उदयं प्राप्ते बलवाहने यस्य
| ॥९३४॥ म उदीयलवाहनः म संयतो राजा मृगव्यामुपनिर्गतो नगरादाक्षेटके गतः, मृगल्या आक्षेटक उच्यते. ॥१॥ JER कांपिल्य नगरने विषये राजा हतो. ते केवो राजा? नामे संयत-संयत नामथी प्रसिद्ध, वळी केवो ? उदीर्ण बळवाहन-उदित DEI बळवाळा जेनां वाहनो छे एवो अथवा बल एटले हाथी, घोडा, रथ तथा पायदळ; ए चतुर्विध सेना तथा वाहन पालखी म्याना
आदिक जेनां उदीण तैयार-सज्ज-सद्य उपयोग योग्य छे एवो; ते संपत राजा मृगव्याने उद्देशीने बहार नीकळ्यो नगरनी बहार | आक्षेटक-शिकार माटे नीकळ्यो. मृगव्या आखेटक कहेवाय . १
हयाणीए गयाणीए । रहाणीए तहेब य ॥ पायत्ताणीए महया । सव्वआ परिवारिए ॥ २ ॥ (हयाणीप०)हयदळ, गजदळ, रथदळ तेमज महोटु पायदळः एम चार प्रकारनां सैन्यथी चारेकोर परिवारित थइने (नोकल्यो.) २
व्या-पुनः कीदृशः संयतो नृपः ? हयानामनीकं तेन हयानीकेन घोटककटकेन, तथा पुनर्गजानीकेन कुंजरकटकेन, तथैव रथानीकेन, पुनर्महता प्रचुरेण पादात्यनीकेन सर्वतः परिवारितः सर्वपरिवारसहितः ॥ २ ॥ युग्मम्
ए राजा संयत केवो ? हयानीक घोडायूँ कटक, गजानीक हाथीनुं कटक, तेमज रथानीक स्थर्नु अनौक-दळ. तथा
قاعات اليمن في المشافي و الزمالك في فلكه
photo
For Private and Personal Use Only