________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्यपन सूत्रम् ॥९३५॥
महोटा=पुष्कळ पदाति पाळाओगें अनिक-सैन्य; एम चतुर्विध सैन्ययी सर्वतः परिवारित थइने ( नगरन बहार न कळ्यो.)२
HE भाषांतर मिये छुभित्ता हयगओ। कंपिल्लुज्जाखकेसरे ॥ भीए संते मिए नत्थ । वहेइ रसमुच्छिए ॥ ३ ॥ (मिये०) घोडा उपर चडेलो राजा कांपिल्य नगरना केसर नामना उद्यानमां प्रथमतो मृगने क्षोभ पमाडीने तथा व्हीयरावीने रसमां
अध्य०१८ मूछित बनीने श्रांत-थाकेला-ते मृगने मारे छे. ३
E९३५॥ व्या०-स संयतो नृपो हये गतोऽश्वारूढस्तत्र कांपिल्योद्याने केसरनाम्नि पूर्व मृगान् क्षिप्वा प्रेरयित्वा अश्वन त्रासयित्वा तान् मृगान् वध्यनि. कीदृशः संयतः? रसमूर्छितः, रसस्तेषामास्वादानुभवस्त्र लोलुप, कीदृशान् मृगान् ? भीतान् , पुनः कीदृशान् ? ग्लानि प्राप्तान . ॥ ॥
ते संयत राजा हयगत घोडा उपर चडेलो, कांपिल्यपुरना केसर नामना उद्यानमा प्रथम मृगने घोडाथी भडकावीने तगडे छे अने पछी ते मृगनो वध करे छे, राजा केवो ? रस मूर्छित शिकारनी धुनमा तल्लीन बनेलो-मृगयाना तानमां लोलुप थयेलो, मृग केवो ? भीतत्रास पामेला तथा श्रांत=ालानी पामेला, (मृगने मारे छे.)३
अह केसरमि उजाणे । अणगारे योधणे । सज्झायज्झाणसंजुत्ते । धम्मज्झाण झियाय: ।।।। [अह०] आ केसरउद्यानमा कोइ तपोधन अनगार-साधु, स्वाध्याय तथा ध्यानसंयुक्त रहेतो धर्मध्यान- चिंतन करी रह्यो छे. ४
व्या०-अथ मृगाणां त्रासमारणोत्पादनानंतरं, केसरे उद्यानेऽनगारोधर्मध्यानमाज्ञाविचयादिकं ध्यायति, धर्मध्यानं चिंतयति. कथंभूतोऽनगारः? तपोधनस्तप एव धनं यस्य स तपोधनः, पुनः कीदृशः? स्वाध्यायध्यानसंयुक्तः ॥४॥
For Private and Personal Use Only