________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्य
यन सूत्रम् ॥९३६||
| भाषांतर अध्य०१८ ||९३६॥
मृगोने त्रास आपवानुं तथा मारवार्नु राजा चलावी रह्यो छे तेमां एम बन्यु के-ए केसर उद्यानमां कोइ अनगार साधु, धर्मध्यानाशाविचयादिकनुं चितवन करी रह्यो छे. ते अनगार केवो ? तपोधन=नपः एज जेने धन छे एवो तथा स्वाध्याय अने ध्यानमा जोडायेलो.४
अप्फोडवमंडमि । झायइ खबियासवे ॥ तस्सागए मिए पासं । वहेइ से नगहिवे ॥ ५॥ [भप्फोडव०] चोतरफ वृक्षादिकथी घेरायेला मंडपमा ज्या क्षपित छे आश्रव जेणे एवो ते अनगार ध्यान करे छे तेनो पासे आवेला एक मृगने ते नराधिपे हण्यो. ५
व्या-"अप्फोडवमंडवंमि" इति वृक्षाद्याकार्णोऽफोडवः, म चासो मंडपश्चाफोडवमंडपस्तस्मिन्नफोडवमंडपे, नागवल्लीद्राक्षादिभिर्वेष्टिते स्थाने इत्यर्थः तस्मिन् वृक्षनिकुंजे लतावेष्टिते सोऽनगारोऽप्फडवमंडपे स्थितो ध्यान ध्यायति, धर्मध्यानं चिंतयति. कोदशः सोऽनगारः ? क्षपिताश्रवः, क्षपिता निरूद्वा आश्रवा येन स क्षपिताश्रवो निरुद्धपापागमनद्वारः. अत्र पूर्वगाथायामपि ध्यानं ध्यायतीत्युक्तं, पुनरपि पदुक्तं तदत्यंतादरख्यापनार्थ. स नराधिपः संयतो भूपस्तस्य धर्मध्यानपरायणस्य माधोः पार्थे आगतं मृगं हतिस्म. ॥५॥ __वृक्षादिकवडे चारे कोर आकीर्ण होय ते अफोडब कहेवाय छे तेवो मंडप अफोडवमंडप, अर्थात् नागरवेल, द्राक्षा आदिक लता मोथी वीटायेल स्थानमा ते वृक्षानिकुंजरतावेष्टित मंडपमां ते अनगार-साधु स्थित थइ ध्यान करो रहेल धर्मध्यान धर्मचिंतन करी रह्यो छे; ते साधु केवो ? क्षपित=निरुद्ध छे आश्रव जेणे, अर्थात् जेणे पापागमन द्वार निरुद्ध छे एचो, ए धर्मध्यान
For Private and Personal Use Only