________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्य-10
अध्य०१८
यन मृत्र ॥१०१०॥
परण्यो. में जे सर्वज्ञप्रणीतनिमित्त शास्त्रने अनुसारे जोयु तेथी मारा जाणवामां आव्यु के आजथी सातमे दिवसे मध्याह्न समये पोत- JE नपुरना अधिपति उपर विद्युत्पात थशे.' आम ते नैमित्तिके कंधु त्यारे मारो एक मन्त्री बोल्यो के-' महाराज! आपे सात दिवस भाषांतर मुधी वहाणमा समुद्रनी अंदर स्थिति करवी कारण के समुद्रमा वीजळी न पडे.' त्यारे बीजो मंत्री बोल्यो के-'दैवयोग अन्यथा कोइ करी शकतुं नथी का छे के:
॥१०१०॥ धारिजइ इंतो सागरोवि । कल्लोलभिन्नकुलसेलो ॥ न हु अन्नजम्मनिम्मिश्र--सुहासुहो कम्मपरिणामो ॥१॥ अपरेण मंत्रिणा भणितं, पोतनाधिपतेर्वधोऽनेन समादिष्टः, न पुनः श्रीविज पराज्ञः. सप्तमदिवसान यावदपरः कोऽपि पोतनाधिपनिविधीयते. सर्वैरप्युक्तमयमुपायः साधुः. मयोक्तं मजीवितरक्षाकृतेऽपरजीववधः कथं क्रियते ? सर्वैरुक्तं तहि यक्षप्रतिमाया राज्याभिषेकः क्रियते. एवं मंत्रयित्वा सर्वैरपि यक्षप्रतिमा पोतनपुरराज्येऽभिषिक्ता. सप्तदिवसान् यावन्मया पौषधागारे गत्वा पौषधा एव कृता.. सप्तमदिवसमध्याह्नसमये गगनमार्गेऽकस्प्रान्मेघः, समुत्पन्नः, स्फुरिता विद्यल्लता, इतस्ततः परिभ्रम्य यक्षप्रतिमा विनाशिता. अष्टमे किसे चाहं पौषधशालातो निर्गत्य क्षेमेण स्वभुवने समायाता, तं नैमित्तिकं च कनकरत्नादिभिः पूजितवान्, पुनरहं नागरिकैः पोतनराज्येऽभिषिक्तः. तदिदमस्मिन्नगरे महोत्सवकारणमिति श्रीविजयेनोक्तेऽमिततेजाः प्राह अविसंवा निमित्तं, शोभनो रक्षणोपाय इत्युक्त्वाऽमिततेजो राजा स्वस्थानं गतवान् .
पोताना मोजार्थी कूलशेलोने भेदी नाखे एवा सागरमां धारण कराय तथापि अभ्य जन्म निर्मित कर्मनो शुभा शुभ परिणाम
For Private and Personal Use Only