SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तराध्य यन सूत्रम् ॥१०१५। www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देशांतरे फरतो रत्नपुर नामना नगरमां जड़ चड्यो. त्या काइ उपाध्यायना मठमां गयो, उपाध्याये पूछयुं के तमे कोण छो अने |क्यांची आवो छो ? कपिल बोल्यो के- अचल गामना धरणीजट विप्रनो कपिल नामनो हुं सुत हुँ, अने अत्रे आपनी पासे विद्यार्थी तरीके आव्यो हुं. उपाध्यायेन सबहुनानं स्वगृहे रक्षितः विद्यामध्याप्य स्वपुत्र तस्य दत्ता सत्यभामानानी, अन्यदा वर्षाकाले म कपिलो रात्रौ स्वत्राणि कक्षायां कृत्वा वर्षत्येव मेघे स्वगृहद्वारे समायातः सत्यभामा चार्य स्निमिवो भविष्य| तीति चितयत्यपराणि वस्त्राणि गृहीत्वा गृहद्वारे सन्मुखमायाना. कपिलेन तस्या उक्तमस्ति मम प्रभावो येन वस्त्राणि स्तिति तावता विद्युत्प्रकाशे तया स नग्नो दृष्टः ज्ञानं चार्य नग्न एवं समायातः, वस्त्राणि कक्षायां च निहित वानित्यवश्यमयं हीनकुल इति मा कपिले मंदस्नेहा जाता. अन्यदा धरणीजटो विप्रस्तत्र कपिलसमीपे समायातः सत्यभामा च पितृपुत्रयोर्विरुद्धमाचारं दृष्ट्वा परमार्थ पृष्टो रीजनः तेन यथार्थ कथितं तत्यभामा भोगेभ्यो निर्विण्णा, प्रव्रज्याग्रहग निमित्तं पृष्ठः कपिलः न चत्येष कपिलः, तदेयं गता तन्निवामिश्रीषेणराज्ञः समीपं वभाण च भो राजन् ! मां कपिलममी ? येनाहं दीक्षां गृह्णामि, राशा कपिलस्योकं, कपिलो न मन्यते राज्ञा पुनस्तस्या उक्तं तावत्वं मम गृहे तिष्ट । यावत्कपिलं बोधयामीति अन्यदा म राजा स्वपुत्रौ गणिकानिमित्तं युध्यमानौ दृष्ट्रा वैराग्येण विषं भक्षितवान् ततः सिंहनंदिताऽभिनंदिनानाम्न्यौ श्रीषेणनृपस्य भार्ये कपिलस्य भार्यां सत्यभामा च विषप्रयोगेण कालं गताः. For Private and Personal Use Only 光明 भाषांतर अध्य०१८ ॥१०१५ ॥
SR No.020857
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1937
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy