________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्य०१८ ॥१०८०॥
एवं संप्रेक्ष्य शोभने तिधिकरणमुहूर्ते कौटुंबिकपुरुषानाकार्यैवमवादीत, क्षिप्रमेव केशिकुमारस्य राज्याभिषेकसाउत्तराध्य
मग्रीमुपस्थापयत ? तैः कृतायां सर्वसामान्यां केशिकुमारो राज्येऽभिषिक्तः, ततस्तत्र केशिकुमारो राजा जाता, पन सत्रम् उदायनराजा च केशिकुमारराजानं पृष्ट्वा तत्कृतनिष्क्रमणाभिषेक:श्रीमहावीरांतके प्रबजितः. बहुनि षष्टाष्टमदशमदा
दशममासार्धमासक्षपणादीनि तपःकर्माणि कुर्वाणो विहरति. अन्यदा तस्योदायनराजर्षेरतप्रांताहारकरणेन महान् व्याधिरुत्पन्नः, वैद्यैरुक्तं दध्यौषधं कुरु ? स चोदायनराजर्षिर्भगवदाज्ञयैकाक्येव विहरति, अन्यदा विहरन् स बीत
भये गतः. तत्र तस्य भागिनेयः केशिकुमारराजाऽमात्यैर्भणितः, स्वामिन्नेष उदायनराजर्षिः परिषहादिपराभूतः प्रवEll ज्यां मोक्तुकाम एकाक्येवेहायाता, तब राज्य मार्गयिष्यति. स प्राह दास्यामि. तैरुक्तं नैष राजधर्मः, स माह तहि किं
क्रियते ? ते पाहुविषमस्य दीयते. राज्ञोक्तं यथेच्छं कुर्वतुः, ततस्तैरेकस्याः पशुपाल्या गृहे विषमिश्रितं दधि कारितं, 25 तेषां शिक्षया तया तस्य सहतं.
आम विचारी सारां तिथि करण तथा मुहुर्तमां कुटुंबना पुरुषोने बोलावी एम बोल्या के- केशिकुमारने माटे राज्याभिषेकनी सामग्री जलदी हाजर करो' तेओए सर्व सामग्री तैयार करी एटले केशिकुमारने राज्य उपर अभिषिक्त कर्या त्यारथी त्यां केशिकुमार राजा यया अने उदायन राजा केशिकुमार राजाने पूछी तेणेज जेने निष्क्रमणाभिषेक कर्यो छे एवा श्रीमहावीर पासे प्रवजित थया. षष्ठ, अष्टम, दशम, द्वादश, मासाद्धे, मासक्षपण, इत्यादि पणांक तपःकर्म आचरता विहार करे छे. एवायां एकदा ते उदायन राजर्षिने अंतप्रांताहार करवाथी महोटो व्याधि उत्पन्न थयो. वैद्योये कांदहीजें सेवन करो' ते उदायन राजर्षितो भगवदा
له لا لا لا لا لا لا مانع دیدن تصارعة
بافتاماقطه مشتاقالالالحاقدا هاتفاق
For Private and Personal Use Only