SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ल उत्तराध्ययन सूत्रम् | ॥१०८१॥ | भाषांतर अध्य०१८ ॥१०८१॥ ज्ञाथी एकलाज विहार करे के. एक समये ते विहस्ता वीतभयपुरमां गया त्यां तेनो भानेज केशिकमार राजा छे तेने मंत्रीओये | कयु के-'हे स्वामिन् ! आ उदायन राजर्षि परीपहादिकथी कंटाळीने प्रवज्या छोडी देवानी इच्छाथी एकलाज अहीं आव्या छे तमारी पासे राज्य मागशे' त्यारे केशिकुमार राजाए मंत्रीओने का के-'मागशे तो आपी दइश मंत्रीओ कहे 'ए राजधर्म न कहेवाय' ते बोल्यो के--'त्यारे शुं करवू ?' मंत्रीओ बोल्या के-'एने विष आपी देवाय' राजाए का 'तमने गमे ते करो.' पछी ए मंत्रीओए पशुपालन करनारी (आहीरण) ने घरे जइ विषमिश्रित दहीं तैयार कराव्युं अने ए मंत्रीओना शीखववाथी तेणीए ए दहीं उदायन साधुने आप्यु. उदायनभक्तया च देवतयाऽपटतं, उक्तं च तस्य देवतया, हे महर्षे ! तव विष दत्तं दध्यंतः, तेन दध्यौषधं. परिहर ? तद्वाक्याद्दधि परिहृतं, रोगो बधितुमाराब्धः, पुनस्तेन दध्यौषधं कर्तुमारब्धं. पुनरपि तदंतर्विषं देवतपापहृतं. एवं वारत्रयं जातं. अन्यदा देवता प्रमत्ता जाता, तैश्च विषं दत्तं. तत उदायनराजर्षिर्वहनि वर्षाणि श्रामण्यपर्याय पालयित्वा मासिक्या संलेखनया केवलज्ञानमुत्पाद्य सिद्धः तस्य शय्यातरः कुंभकारस्तदानीं क्वचिद्ग्रामांतरे का ार्थ गतोऽभूत्. कुपितया च देवतया वीतभयस्योपरि पांशुवृष्टिर्मुक्ता. सकलमपि पुरमाच्छादितं, अद्यापि तथैवास्ति | शय्यात: कुंभकारस्तु शनिपल्ल्यां मुक्त:. उदायनराजपुत्रस्याभीचिकुमारस्य तदायं वृत्तांतो जातः. यदोदायनः के| शिकुमारं राज्येऽभिषिच्य प्रवजितस्तदास्यायमध्यवसायः समुत्पन्नः. अहमुदायनस्य ज्येष्टपुत्रः प्रभावत्यात्मजः, ताहशमपि मां मुक्त्वा केशिकुमारं राज्येऽभिषिच्योदायनः प्रवजिता, इत्यंतर्मानसिकेन दुःखेन पराभूनोऽसौ वीतभय For Private and Personal Use Only
SR No.020857
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1937
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy