________________
Shri Mahavir Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kailassagersuri Gyanmandie
चराध्यपन सूत्रम् ॥१०४८॥
भाषांतर अध्य०१८ १०४८॥
व्या०-पुनहें मुने! हरिषेणो मनुष्येन्द्रो हरिषेणनामा नवमश्चक्री अनुत्तरां गति सिाद प्राप्तः किं कृत्वा ? महीं पृथ्वीमेकच्छन्त्रां प्रसाध्य प्रपाल्य. कीदृशो हरिषेणः ? माननिसरणोऽहंकारिशत्रुमानदलनः ॥४२॥
पुनरपि हे मुने ! हरिषेण मनुष्येन्द्र हरिषेण नामना नवमा चक्रवर्ति अनुत्तर गति=सिद्धिने पाम्या. केम करीने? मही=पृथ्वाने एकच्छत्रा प्रसाधित करीने-एटले स्वाधीन करी तेनुं परिपालन करीने हरिषेण केवा? माननिधरण= अहंकारी शत्रुनु मान खंडन करनार.
अत्र हरिषेणदृष्टांत:-कांपिल्ये नगरे महाहरिराज्ञो मेरोदेव्याः कुक्षौ चतुर्दशस्वमसूचितो हरिषेणनामा चक्रवर्ति समुत्पन्नः क्रमेण यौवनं प्राप्तः पित्रा राज्ये स्थापितः. उत्पन्नानि चतुर्दश रत्नानि, प्रसाधितं च भरतं, कृतपहाभिषेको हरिषेण उदारान् भोगान् भुजन् कालं गमयति. अन्यदा लघुकर्मतया भववासाद्विरक्तः स एवं चिंतितुं प्रवृत्तः, पूर्वकृतसुकृतकर्मवशेन मयात्रेदशी ऋद्धिः प्राप्ता, पुनरपि परलोकहितं करोमि उक्तं च-मासैरष्टभिरही वा। पूर्वेण वयसा यथा ॥ तत्कर्तव्यं मनुष्येण । यथांते सुखमेधते ॥१॥ एवमादि परिभाव्य पुत्रं राज्ये निवेश्य म निकांता, उत्पन्न केवलश्च सिद्धिं गतः. पंचदशधनुमच्चत्वं दशवर्षसहस्रायुश्च संजातमिति हरिषेणचकिदृष्टांतः. ९.१४२१
अत्रे हरिषेण टांत कहे छे-कांपिल्य नगरमां महाहरि राजानी मरुरेवी नामनी राणोनो कुंखे चतुर्दश स्वमथी मुचित हरिषण नामना चक्रवर्ति उत्पन्न थया.ते क्रमे करी यौवन प्राप्त यया त्यारे पिताये राज्य उपर स्थाप्या त्यारे चउद रत्नो उत्पन्न थयां,भरतक्षे
अनु प्रसाधन कयु स्यारे तेने पट्टाभिषेक करवामां आव्यो अने तेओ उंचा प्रकारना भोग भोगवता काल निर्गमन करता हता. एक २ समये स्वयं लघुकर्म होवाथी संसारवासथी विरक्त यता एवो विचार करवा लाग्या के-पूर्वे करेलां कृतकर्मोने लीधे आ भवमां
Fer Private and Personal Use Only